समाचारं

आकस्मिक! यमनदेशे इजरायलस्य विमानप्रहाराः!इरान् वदति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२० जुलै दिनाङ्के अपराह्णे स्थानीयसमये, रात्रौ बीजिंगसमये इजरायलयुद्धविमानैः पश्चिमयमनस्य महत्त्वपूर्णबन्दरगाहनगरे होदेइदाह-नगरे अनेकस्थानेषु वायुप्रहारः कृतः


यमनदेशे हुथीसशस्त्रसेनायाः अनुसारं इजरायलसेना बन्दरगाहतैलसुविधाः, बहुविधविद्युत्केन्द्राणि च इत्यादीनां नागरिकसुविधानां उपरि आक्रमणं कृत्वा जनानां मृत्योः कारणम् अभवत्

इजरायलसैन्येन उक्तं यत् अस्मिन् आक्रमणे हौथीसशस्त्रसेनायाः सैन्यलक्ष्याणि लक्ष्यन्ते।

ज्ञातव्यं यत् इजरायल्-देशस्य प्रधानमन्त्री नेतन्याहू-महोदयस्य अमेरिका-देशस्य भ्रमणार्थं गमनात् पूर्वमेव इजरायल्-देशेन २० जुलै-दिनाङ्के यमन-देशे वायु-आक्रमणं कृतम्

अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्मै इजरायलस्य वायुप्रहारस्य विषये अवगतं कृतम् अस्ति ।

01

न्यूनातिन्यूनम् ८० जनाः घातिताः सन्ति

इजरायल रक्षासेना २० तमे स्थानीयसमये सायं पुष्टिं कृतवती यत् यमनदेशस्य लालसागरे मुख्यबन्दरगाहनगरे होदेइदाहक्षेत्रे तस्य वायुसेनायुद्धविमानैः हुथीसशस्त्रलक्ष्यस्थानेषु वायुप्रहारः कृतः।

यमनदेशस्य स्थानीयस्वास्थ्यविभागस्य अनुसारं इजरायलस्य वायुप्रहारैः न्यूनातिन्यूनं ८० जनाः घातिताः, येषु केचन गम्भीररूपेण दग्धाः।

इजरायलस्य सैन्यप्रवक्तुः मते इजरायलसेनायाः कृते एषः वायुप्रहारः "एकलः अभियानः" आसीत् । इजरायल्-देशः विमान-आक्रमणात् पूर्वं "अमेरिका-देशं अन्येभ्यः केभ्यः मित्रराष्ट्रेभ्यः च सूचितवान्" ।


इजरायलस्य सैन्यप्रवक्ता अवदत् यत् "दीर्घबाहु" इति संकेतनाम्ना वायुप्रहारः अन्तिमेषु मासेषु हौथीसशस्त्रसेनाभिः "इजरायलदेशे शतशः आक्रमणानां" प्रतिकारः आसीत्, यत्र एकस्य मृत्युः, प्रातःकाले बहुविधाः चोटाः च सन्ति १९ जुलै, स्थानीयसमये तेल अवीव-नगरस्य मध्यभागे ड्रोन्-आक्रमणम् ।

02

इजरायल्-देशः कथयति यत् सः 'शत्रून् चेतयितुं' इच्छति।

इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन एकं भिडियो-वक्तव्यं प्रकाशितम् यत्, "होदेइदा-नगरे प्रज्वलितः अग्निः सम्पूर्णे मध्यपूर्वे दृश्यते, तस्य महत्त्वं च स्पष्टम् अस्ति" इति

इजरायलसेना "यत्र सम्भवं तत्र" हुथी-जनानाम् उपरि आक्रमणं करिष्यति इति अपि गलान्टे अवदत् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन एकं वीडियो वक्तव्यं प्रकाशितं यत् इजरायलस्य युद्धविमानैः "यमेन्देशस्य एकस्मिन् बन्दरगाहस्य उपरि आक्रमणं कृतम् यस्य उपयोगः हुथी-जनाः ईरानीशस्त्राणि प्राप्तुं प्रयुक्तवन्तः" इति ।

इजरायलसीमातः प्रायः १८०० किलोमीटर् दूरे अयं आक्रमणः "शत्रुणां कृते चेतावनी अस्ति यत् इजरायलस्य 'दीर्घबाहुः' न गन्तुं शक्नोति इति स्थानं नास्ति" इति नेतन्याहू अवदत्।

सः अपि "अन्तर्राष्ट्रीयसमुदायं इरान्-देशस्य तस्य प्रॉक्सी-विरुद्धं च उपायान् वर्धयितुं आह्वयति स्म" ।

इजरायलस्य मीडिया-समाचारस्य अनुसारं होदेइदा-नगरे वायुप्रहारस्य कार्ययोजना इजरायलस्य रक्षामन्त्री गलान्टे, इजरायल्-रक्षाबलस्य जनरल् स्टाफ्-प्रमुखः हलेवी इत्यादयः इजरायल-सैन्य-अधिकारिणः अन्यैः वरिष्ठैः च निर्मिताः

इजरायलसुरक्षामन्त्रिमण्डलेन २० जुलै दिनाङ्के स्थानीयसमये प्रायः २:३० वादने अस्थायीसमागमः आहूय एतस्याः कार्ययोजनायाः अनुमोदनं कृतम्। परन्तु "सुरक्षामन्त्रिमण्डलस्य सर्वे सदस्याः एतया कार्ययोजनया सह सहमताः न सन्ति" इति कथ्यते ।


(वामतः दक्षिणत: इजरायलस्य रक्षामन्त्री गलान्टे, इजरायलस्य प्रधानमन्त्री नेतन्याहू, इजरायलस्य रक्षासेनायाः प्रमुखः जनरल् स्टाफ हलेवी च इजरायलस्य वायुसेना कमाण्ड् केन्द्रे २० जुलै दिनाङ्के।

03

यमनस्य हुथीः प्रतिशोधस्य प्रतिज्ञां कुर्वन्ति

यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् इजरायल्-देशेन तस्मिन् अपराह्णे हुथीसशस्त्रसेनानां नियन्त्रणे होदेइदा-नगरे बहुषु लक्ष्येषु वायुप्रहाराः कृताः, यत्र विद्युत्केन्द्राणि, इन्धनं च इत्यादीनि नागरिकसुविधाः अपि सन्ति आगाराः ।

याह्या सरया आक्रमणकाले उक्तवान् यत् हुथी-दलस्य सदस्याः "इजरायल-देशस्य महत्त्वपूर्णलक्ष्याणि प्रहारयितुं न संकोचयिष्यन्ति" तथा च हुथी-दलस्य सदस्याः "प्यालेस्टिनी-जनानाम् समर्थनार्थं कार्याणि निरन्तरं करिष्यन्ति" इति च बोधितवान्

इजरायलस्य मीडिया-समाचारस्य अनुसारं सम्पूर्णे इजरायल्-देशे वायु-रक्षा-व्यवस्थाः सजगाः सन्ति, दक्षिण-बन्दरस्य, लालसागरस्य तटीय-नगरस्य एलाट्-नगरे च सतर्कतायाः स्तरः वर्धितः अस्ति

04

इरान् घोरः निन्दां करोति

२० जुलै दिनाङ्के स्थानीयसमये इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् यमनदेशे होदेइदानगरे इजरायलस्य आक्रमणस्य घोरनिन्दां इराणं करोति।

कनानी इत्यनेन उक्तं यत् एतेषां आक्रमणानां कारणात् होदेइदा-नगरस्य नागरिक-अन्तर्गत-संरचनानां क्षतिः अभवत्, यमन-जनाः च घातिताः अभवन्, एतत् इजरायल-देशस्य "आक्रामकतायाः" प्रकटीकरणम् अस्ति तथा च एषः खतरनाकः व्यवहारः अस्मिन् क्षेत्रे तनावस्य अधिकं वर्धनं कर्तुं शक्नोति।

कानानी इत्यस्य मतं यत् गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमाः एव अस्मिन् क्षेत्रे वर्तमानस्य तनावस्य मुख्यकारणं यावत् इजरायल्-देशः प्यालेस्टाइन-विरुद्धं आक्रमणं निरन्तरं करिष्यति तावत् अस्मिन् क्षेत्रे शान्तिः न भविष्यति। इजरायल्-देशः, इजरायल्-देशस्य समर्थनं कुर्वन्तः देशाः, यथा अमेरिका-देशः, वर्तमान-क्षेत्रीय-स्थितेः प्रत्यक्षं उत्तरदायित्वं वहन्तु ।

मिस्रस्य विदेशमन्त्रालयेन यमनभूमौ इजरायलस्य सैन्यकार्याणां विषये महती चिन्ता प्रकटयन् एकं वक्तव्यं प्रकाशितम् यत् इजरायलस्य सैन्यकार्याणि सर्वेषु मोर्चेषु वर्तमानकाले तनावानां वर्धनं अधिकं कृतवन्तः। मिस्रदेशः सर्वेभ्यः पक्षेभ्यः शान्तिं संयमं च स्थापयितुं आह्वयति, क्षेत्रीय-अन्तर्राष्ट्रीय-सङ्गठनानि स्वदायित्वं निर्वहन्तु इति आह्वयति, इजरायल्-देशं गाजा-देशे युद्धस्य समाप्त्यर्थं आग्रहं करोति च।

05

हौथी सशस्त्रसेनाः कार्यवाही वर्धते!

१९ जुलै दिनाङ्के प्रातःकाले स्थानीयसमये यमनदेशे हुथीसशस्त्रसेनाभिः इजरायलस्य तेल अवीवनगरे ड्रोन्-माध्यमेन आक्रमणं कृतम् गतवर्षे संघर्षः।

अमेरिकी रक्षाविभागेन एकं वक्तव्यं प्रकाशितं यत् अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन इजरायलस्य रक्षामन्त्री गैलेन्टे इत्यनेन सह १९ दिनाङ्के दूरभाषः कृतः। तस्मिन् दिने प्रातःकाले तेल अवीव-नगरस्य अपार्टमेण्ट्-भवने ड्रोन्-आक्रमणस्य विषये पक्षद्वयं चर्चां कृतवन्तौ । अस्मिन् आक्रमणे एकस्य मृत्युः १० जनाः च घातिताः ।

तेल अवीव-नगरे आक्रमणस्य प्रतिकारं करिष्यामि इति अपि १९ तमे दिनाङ्के गलान्टे-इत्यनेन घोषितम् ।

पश्चात् १९ तमे दिनाङ्के हौथी-सशस्त्रसेनाः स्वनियन्त्रणे यमन-राजधानी-सना-नगरे बृहत्-प्रमाणेन सभां कृतवन्तः ।

यमनदेशे हुथीसशस्त्रसेनानां सर्वोच्चराजनैतिकपरिषदः सदस्यः मोहम्मद अली हुथी अवदत् यत्, "वर्तमानस्थितौ अस्माकं सैन्यकार्यक्रमाः निरन्तरं वर्धन्ते। १९ तमे दिनाङ्के ये सैन्यकार्यक्रमाः इजरायलदेशस्य गभीरं गतवन्तः ते भवतः कारणेन एव अभवन् own actions by Israel." अद्यतनं कार्यं जटिलस्य उन्नतस्य च सैन्यकार्यक्रमस्य भागः अस्ति यत् निरन्तरं भविष्यति।"

सीसीटीवी न्यूज इत्यस्य अनुसारं विश्लेषकाः अवदन् यत् इजरायलस्य तेल अवीव् इत्यत्र हुथीसशस्त्रसेनायाः आक्रमणेन पुनः सम्पूर्णस्य मध्यपूर्वस्य स्थितिः वर्धिता अस्ति तथा च प्यालेस्टिनी-इजरायल-सङ्घर्षस्य भविष्यस्य दिशि नकारात्मकः प्रभावः भविष्यति। सम्प्रति संयुक्तराष्ट्रसङ्घस्य नेतृत्वे अन्तर्राष्ट्रीयसमुदायः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य यमन-प्रकरणस्य च शान्तिं आनेतुं बहु परिश्रमं कुर्वन् अस्ति, येन द्वन्द्वस्य सर्वे पक्षाः वार्तामेजं प्रति पुनः आगत्य यथाशीघ्रं द्वन्द्वस्य समाप्तिम् अकुर्वन् |. परन्तु स्थितिः वर्धमानः शान्तिस्य सम्भावनासु अधिकानि चराः योजयितुं शक्नुवन्ति ।

06

यूरोपीयसङ्घः इजरायलस्य निन्दां करोति

१९ जुलै दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् इजरायलस्य नेसेट्-सङ्घस्य “द्विराज्यसमाधानस्य” अस्वीकारस्य, प्यालेस्टिनीराज्यस्य प्रासंगिकसङ्कल्पानां विरोधस्य च निन्दां कृत्वा एकं वक्तव्यं प्रकाशितवान् एतत् यूरोपीयसङ्घस्य एकमासस्य अन्तः प्यालेस्टिनीराज्यस्य नवीनसमर्थनम् अस्ति ।

वक्तव्ये एतत् बोधितं यत् अन्तर्राष्ट्रीयसमुदायः सामान्यतया मन्यते यत् "द्विराज्यसमाधानम्" (१९६७ तमे वर्षे युद्धपूर्वसीमासु आधारितस्य पूर्णसंप्रभुतायुक्तस्य स्वतन्त्रस्य प्यालेस्टिनीराज्यस्य स्थापना, यत्र पूर्वी जेरुसलेमराजधानी अस्ति) एकमात्रं दीर्घकालं यावत् term solution to achieve peace and security in the Middle East.

वक्तव्ये उक्तं यत् प्यालेस्टिनी-जनानाम् इजरायल-जनानाञ्च सुरक्षा-गौरव-शान्ति-जीवनस्य समानः अधिकारः अस्ति । प्यालेस्टिनी-इजरायल-राजनैतिक-प्रक्रियायाः पुनः आरम्भार्थं यूरोपीय-सङ्घः अन्तर्राष्ट्रीय-क्षेत्रीय-साझेदारैः सह सक्रियरूपेण सहकार्यं करिष्यति |.

व्यापकतः : सीसीटीवी न्यूज, सीएमजी इन्टरनेशनल न्यूज, इत्यादि।

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : रण यांकिंग