समाचारं

क्लासिकं प्रति श्रद्धांजलिः !बुकरस्य “बुकर १-फॉरेस्ट् गम्प” इति जूता आगामिवर्षे विक्रयणार्थं भविष्यति इति अपेक्षा अस्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




"फॉरेस्ट् गम्प" इति १९९४ तमे वर्षे निर्मितं अमेरिकनहास्यचलच्चित्रम् अस्ति यत् अमेरिकनलेखकस्य विन्स्टन् ग्रूमस्य १९८६ तमे वर्षे निर्मितस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति । कथायां मानसिकरूपेण मन्दबुद्धिः परन्तु दयालुः फॉरेस्ट् गम्पस्य जीवनानुभवः कथ्यते, यदा तु २० शताब्द्याः उत्तरार्धे अमेरिकादेशे केषाञ्चन महत्त्वपूर्णानां ऐतिहासिकघटनानां मध्ये अन्तर्गतम् अस्ति


चलचित्रनायिका जेन्नी नायकं फारेस्ट् गम्पं जूतानि ददाति

१९९४ तमे वर्षे जुलैमासस्य ६ दिनाङ्के अमेरिकादेशे अस्य चलच्चित्रस्य प्रदर्शनं जातम् ।अस्य दृश्यप्रभावः, पटकथा, अभिनेतृणां अभिनयकौशलं च बहुधा प्रशंसितम्, तस्मिन् वर्षे उत्तर-अमेरिकादेशे सर्वाधिकं धनं प्राप्तवान् चलच्चित्रं जातम् अस्य चलच्चित्रस्य प्रदर्शनकाले वैश्विकबक्स् आफिस-मध्ये ६७८.२ मिलियन-डॉलर्-अधिकं धनं प्राप्तम्, येन १९९४ तमे वर्षे विश्वस्य द्वितीयं सर्वाधिकं अर्जनं कृतवान्, "द लायन् किङ्ग्" इत्यस्य पश्चात् द्वितीयं चलच्चित्रं जातम् अस्य ध्वनिपटलस्य विश्वे १२ मिलियनं प्रतिकृतयः विक्रीताः सन्ति । ६७ तमे अकादमीपुरस्कारे अस्य चलच्चित्रस्य षट् पुरस्काराः प्राप्ताः : सर्वोत्तमचित्रम्, सर्वोत्तमनिर्देशकः, सर्वोत्तमः अभिनेता (टॉम हॅन्क्स्), सर्वोत्तमः अनुकूलितः पटकथा, सर्वोत्तमः दृश्यप्रभावः, सर्वोत्तमसम्पादनं च गोल्डन् ग्लोब् पुरस्कारः, पीपुल्स चॉयस् पुरस्कारः, यंग आर्टिस्ट् पुरस्कारः च इत्यादीनां अन्येभ्यः अनेकेभ्यः पुरस्कारेभ्यः अपि अस्य नामाङ्कनं कृतम् अस्ति ।