समाचारं

याआन्-नगरे प्रचण्डवृष्ट्या, आकस्मिकजलप्रलयेन च ८ जनाः मृताः, ग्रामजनाः निद्रायां जलप्लावनेन अपहृताः

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : सिचुआन्-नगरस्य हन्युआन्-मण्डले अत्यधिकवृष्ट्या ३० तः अधिकाः ग्रामजनाः सम्पर्कं त्यक्तवन्तः: स्थानीयक्षेत्रेन निष्कासनस्य आयोजनं कृतम्, केचन जनाः गृहं प्रत्यागत्य आकस्मिकजलप्रलयस्य सामनां कृतवन्तः)

यदा आकस्मिकजलप्लावनं भवति तदा ग्रामस्य पुरतः नदीपार्श्वे जलं द्रुतं गच्छति अस्मिन् लेखे चित्राणि सर्वाणि साक्षात्कारिभिः प्रदत्तानि सन्ति ।

२० जुलै दिनाङ्के प्रातः २:३० वादने त्वरितजलप्लावनेन नदीतीरे गृहाणि नष्टानि, केचन ग्रामजनाः सुप्ताः एव जलप्लावनेन अपहृताः

इदं झटका बाढं सिन्हुआ ग्रामे, माली टाउनशिप, हन्युआन् काउण्टी, सिचुआन् इत्यत्र अभवत्। हन्युआन् काउण्टी आपत्कालीन प्रबन्धन ब्यूरो इत्यस्य अनुसारं प्रारम्भिकजागृत्या ज्ञातं यत् आकस्मिकजलप्रलयेन ३० तः अधिकाः जनानां सम्पर्कः नष्टः अभवत्, ४० तः अधिकानां गृहाणां क्षतिः च अभवत् २० दिनाङ्के सायं सिन्हुआ न्यूज एजेन्सी इत्यस्य वार्तानुसारं अद्यावधि चत्वारि जनाः उद्धारिताः, तेषां प्राणाः अपि संकटे न सन्ति। वर्षायां स्थले एव अन्वेषण-उद्धार-कार्यक्रमाः अद्यापि प्रचलन्ति ।

“जलप्रलयः अतीव शीघ्रम् आगतः” इति सिन्हुआ ग्रामसमितेः पूर्वनिदेशकः वाङ्ग फुचाओ द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत्, “तस्मिन् समये बहवः जनाः सुप्ताः आसन्, तेषां धावनार्थं समयः नासीत् पूर्वं, , निरन्तरं प्रचण्डवृष्ट्या, स्थानीयक्षेत्रेण ग्रामजनाः समीपस्थे परित्यक्तविद्यालये स्थानान्तरणार्थं संगठिताः तथापि केचन जनाः तस्य अभ्यस्ताः न आसन्, "गृहं स्खलितवन्तः", यस्य परिणामेण आकस्मिकजलप्रलयः अभवत्

“नदीतीरे गृहाणि जलप्लावनेन प्रक्षालितानि” ।

हन्युआन्-मण्डलात् प्रायः ४० किलोमीटर् दूरे स्थितः सिन्हुआ-ग्रामः एकस्मिन् उपत्यकायां स्थितः अस्ति, यत्र ग्रामस्य पुरतः पृष्ठतः च पर्वताः सन्ति । ग्रामे सहस्राधिकाः जनाः सन्ति ।

२० जुलै दिनाङ्के प्रातः २:३० वादने एव आकस्मिकजलप्लावनम् अभवत् । तस्मिन् दिने वाङ्ग फुचाओ तस्य परिवारेण सह काउण्टी-नगरे निवसन् अस्मात् आपदातः पलायितः ।

२० दिनाङ्के दिवा दृश्यस्य छायाचित्रेषु ज्ञातं यत् सिन्हुआ-ग्रामस्य पुरतः जलप्रलयस्य स्तरः न्यूनः अभवत्, परन्तु पीतवर्णीयं नदीजलं अद्यापि पर्वतात् अधः प्रवहति स्म मूलनदीतलं जलप्लावनेन विस्तारितम् आसीत्, पार्श्वे बहवः गृहाणि प्रक्षालितानि आसन् सेतुः प्रक्षालितवृक्षैः, भग्नावशेषैः च अवरुद्धः आसीत्, जलं च ऊर्ध्वभागैः अधः प्रवहति स्म ।

पाषाणसेतुः प्रक्षालितवृक्षैः अवरुद्धः अस्ति

चित्रे दृश्यते यत् सिन्हुआ ग्रामे केचन निर्माणवाहनानि आपदास्थले कार्यं कुर्वन्ति स्म, उद्धारकाः च परितः क्षेत्राणां अन्वेषणं उद्धारं च कुर्वन्ति स्म

“रात्रौ सहसा जलप्रलयः उत्थितः, नदीपार्श्वे सर्वाणि गृहाणि च प्रक्षालितानि अभवन्” इति पश्चात् सः ज्ञातवान् यत् आकस्मिकजलप्रलयस्य समये जलस्तरः “कतिपय मीटर् ऊर्ध्वः भवितुम् अर्हति” तथा च ३० तः अधिकाः ग्रामिणः अत्र सन्ति ग्रामस्य सम्पर्कः नष्टः अभवत्।

"वृद्धाः बालकाः च सन्ति। अद्यापि विशिष्टा संख्या न निर्धारिता। वयम् अद्यापि तान् अन्विष्यामः।" पलायनार्थं च समयः नासीत्।

"आकस्मिकजलप्रलयानन्तरं पङ्कस्खलनानि अभवन् ये कतिपयानि किलोमीटर्पर्यन्तं व्याप्ताः आसन्।" तथा मातुलस्य पतिः, जलप्रलये सम्पर्कं त्यक्तवान् .

झाङ्ग चुङ्गुइ इत्यनेन वनकस्तूरीमृगाणां प्रजननार्थं अन्तिमेषु वर्षेषु स्थानीयं प्रजननक्षेत्रं स्थापितं । तस्य मते आकस्मिकजलप्रलयात् पूर्वं प्रजननक्षेत्रे ५० तः अधिकाः वनकस्तूरीमृगाः आसन्, येषां प्रत्येकस्य मूल्यं एकलक्षयुआन्-अधिकं भवति स्म । "अधुना यदा जलप्रलयः प्रक्षालितः अस्ति, तदा केवलं वनकस्तूरीमृगाणां हानिः पञ्चदशलक्षं युआन् भविष्यति इति।सौभाग्येन प्रजनकाः आकस्मिकजलप्रलयात् पूर्वं प्रजननक्षेत्रं निष्कासितवन्तः।

आकस्मिकजलप्रलयात् पूर्वं स्थानीयक्षेत्रेण ग्रामजनाः स्थानान्तरणार्थं आयोजनं कृतम्

अस्य जलप्लावनस्य प्रत्यक्षं कारणं प्रचण्डवृष्टिः अस्ति ।

"निरंतरं वर्षा अभवत्, १५० मिलीमीटर् वर्षा अभवत्" इति झाङ्ग चुङ्गुइ इत्यनेन उक्तं यत्, आकस्मिकजलप्रलयस्य पूर्वं एकघण्टायाः अधिकं यावत् महती वर्षा अभवत् ।

अतः पूर्वं जुलै-मासस्य १७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं हन्युआन्-मण्डले अपि निरन्तरं प्रचण्डवृष्टिः अभवत्, केचन स्थानीयमार्गाः, विद्युत्, जलप्रदायः, अन्ये च आधारभूतसंरचनाः भिन्न-भिन्न-प्रमाणेन क्षतिग्रस्ताः अभवन्

WeChat सार्वजनिक खातेन "Damei Hanyuan" द्वारा प्रकाशितसूचनानुसारं, Tuanjie ग्रामे, Xiaobao Township इत्यस्मिन् जुलाई 18 दिनाङ्के पङ्कपातस्य आपदा अभवत्। न च कश्चित् क्षतिग्रस्तः अभवत् ।

१९ जुलै-मासस्य अपराह्णे हन्युआन्-मण्डले क्रमशः नीलवर्णीय-चेतावनीः, भूकम्पस्य पीत-चेतावनीः, आकस्मिक-जलप्रलयस्य च नारङ्गवर्णीय-चेतावनीः च जारीकृताः

ग्रामजनानां झाङ्ग चुन्गुई, वाङ्ग फुचाओ इत्यादीनां ग्रामजनानां मते २० जुलै दिनाङ्के प्रातःकाले आकस्मिकजलप्रलयस्य प्रकोपात् पूर्वं ग्रामीणकार्यकर्तारः सिन्हुआ ग्रामे ग्रामजनानां स्थानान्तरणस्य आयोजनं कृतवन्तः, अनेके ग्रामजनाः ग्रामे परित्यक्तविद्यालये पुनः निवेशिताः नदीतः शतशः मीटर् दूरम् ।

"केचन जनाः पुनर्वासस्थले अभ्यस्ताः भूत्वा गृहं प्रति धावन्ति" इति झाङ्ग चुङ्गुइ अवदत् ।

अस्मिन् समये सिन्हुआ-ग्रामः आकस्मिकजलप्रलयेन पीडितः अभवत्

२० जुलै दिनाङ्के प्रातः २:३० वादने आकस्मिकजलप्लावनम् आगतं । तस्मिन् अपराह्णे हन्युआन् काउण्टी इमरजेंसी मैनेजमेण्ट् ब्यूरो इत्यस्य प्रतिवेदनानुसारं सिन्हुआ ग्रामः अत्यधिकवृष्ट्या जलप्रलयेन आहतः, प्रारम्भिकजागृतेः अनन्तरं ३० तः अधिकाः जनाः नष्टाः अभवन् क्षतिग्रस्ताः आसन्।

आपदायाः अनन्तरं स्थानीयक्षेत्रे तत्क्षणमेव आपत्कालीन-उद्धार-मुख्यालयस्य स्थापना कृता, जनसुरक्षा, अग्निशामक-आदि-उद्धार-बलानाम् आयोजनं कृतम्, तथा च पूर्णतया कार्मिक-अन्वेषणं उद्धारं च, प्रमुखक्षेत्रेषु कार्मिक-अनुसन्धानं, प्रभावितानां जनानां स्थानान्तरणं, मार्गसञ्चारं च कृतम्

२० जुलै दिनाङ्के अपराह्णे हन्युआन् काउण्टी फायर रेस्क्यू ब्रिगेड् तथा माली टाउनशिप् सर्वकारस्य कर्मचारिणः द पेपर इत्यस्मै अवदन् यत् आपदास्थले उद्धारकार्यं अद्यापि प्रचलति।

तस्मिन् एव दिने अपराह्णे राष्ट्रियरक्षाकार्यसमूहः उद्धारस्य प्रतिक्रियायाः च मार्गदर्शनार्थं आपदास्थले त्वरितम् अगच्छत् संचारसमर्थनकार्यम्।

७२ घण्टानां सुवर्ण-उद्धार-कालस्य जब्धः, लापता-जनानाम् अन्वेषणाय, उद्धाराय च सर्वप्रयत्नाः करणं वर्तमान-उद्धारकार्यस्य केन्द्रबिन्दुः अस्ति

अद्यतनप्रतिवेदनम् : १.

सिचुआन्-नगरस्य याआन्-नगरे "७·२०" इति प्रचण्डवृष्ट्या आपदायां ३० तः अधिकाः जनाः सम्पर्कं त्यक्तवन्तः, ८ जनाः च मृताः

२१ जुलै दिनाङ्के प्रातः १ वादने या'आन्, सिचुआन्-नगरस्य हन्युआन्-मण्डले "७·२०" इति प्रचण्डवृष्टि-आपदायाः नवीनतम-उद्धार-उद्धार-स्थितेः सूचनां दातुं पत्रकारसम्मेलनं कृतम् प्रारम्भिक अन्वेषणेन ज्ञातं यत् आपदाकारणात् ३० अधिकाः जनाः अदृश्याः आसन्। सर्वाधिक अन्वेषण-उद्धार-प्रयासानां अनन्तरं २० दिनाङ्के २२:०० वादनपर्यन्तं पीडितानां ८ शवः प्राप्ताः ।

हन्युआन् काउण्टी, याआन्, सिचुआन् इत्यनेन पत्रकारसम्मेलनं कृतम्

२० जुलै दिनाङ्के प्रातः २:३० वादने याआन्-नगरस्य हन्युआन्-मण्डलस्य माली-नगरस्य सिन्हुआ-ग्रामे अत्यधिकवृष्ट्या, संचार-मार्ग-सेतुषु च बाधा अभवत् सम्प्रति स्थले एव अन्वेषण-उद्धार-कार्यक्रमाः अद्यापि प्रचलन्ति ।

सिचुआन्-नगरस्य याआन्-नगरे "७·२०" इति प्रचण्डवृष्टि-आपदायाः पञ्चानां शवानां परिचयः पुष्टिः कृता अस्ति

२१ जुलै दिनाङ्के प्रातः १ वादने या'आन्, सिचुआन्-नगरस्य हन्युआन्-मण्डले "७·२०" इति प्रचण्डवृष्टि-आपदायाः नवीनतम-उद्धार-उद्धार-स्थितेः सूचनां दातुं पत्रकारसम्मेलनं कृतम्

समाचारानुसारं सर्वव्यापी अन्वेषण-उद्धार-प्रयासानां अनन्तरं२० दिनाङ्के २२:०० वादनपर्यन्तं ८ पीडितानां शवः प्राप्ताः, सम्प्रति ५ पीडितानां परिचयः पुष्टः अभवत्, ४१२ धमकीकृतानां जनानां सुरक्षितरूपेण स्थानान्तरणं कृतम् अस्ति ।द्वादश आहतानाम् उपचारः कृतः अस्ति, सर्वेषां स्थितिः सम्प्रति स्थिरः अस्ति।