समाचारं

शाक्सी ग्रामे गुआङ्गझौ-नगरस्य दश-अर्ब-डॉलर्-मूल्यकं पुरातनं सुधारं विवर्तनं जातम् अस्ति तथा च गैलेक्सी बे-इत्यस्य उद्धाराय आगता?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा ग्वाङ्गझौनगरस्य शाक्सीग्रामस्य नवीकरणस्य पुनर्निर्माणस्य च कार्यान्वयनयोजनायाः अनुमोदनोत्तरमतदानस्य अवधिः समाप्तः भवितुम् अर्हति तथा अस्य १० अरबपुराणस्य पुनर्निर्माणपरियोजनायाः कार्यान्वयनशरीरे परिवर्तनस्य वार्ता बहिः आगता।

अद्यतने, शाक्सी ग्राम संयुक्त आर्थिक सहकारी, लुओपु स्ट्रीट, पन्यु जिला, गुआंगझौ सिटी इत्यनेन उक्तं यत् तस्य शङ्घाई शेङ्गलाङ्ग इन्वेस्टमेण्ट् ग्रुप् कं, लिमिटेड (अतः "शेङ्गलोङ्ग समूह" इति उच्यते) तथा गुआंगझौ फंगयुआन रियल एस्टेट डेवलपमेंट कम्पनी इत्यस्मात् प्राप्तम् अस्ति। , Ltd. (अतः "Fangyuan Real Estate" इति उल्लिखितः ) तथा "शाक्सी ग्रामस्य नवीकरणे भागं ग्रहीतुं गैलेक्सी बे समूहस्य परिचयस्य पत्रम्" गुआंगझौ शेङ्गलोङ्ग Fangyuan Real Estate Co., Ltd. गुआंगज़ौ शेंगलोंग Fangyuan"). पत्रे सूचितं यत् शाक्सीग्रामस्य नवीनीकरणे पुनर्निर्माणे च भागं ग्रहीतुं गुआङ्गडोङ्ग गैलेक्सी रियल एस्टेट् (समूह) कम्पनी लिमिटेड् (अतः "स्टार रिवर" इति उच्यते) इत्यस्य परिचयस्य निर्णयः कृतः, तथा च प्रासंगिकसहकार्यसम्झौता अभवत् समाप्य।

२०१९ तमस्य वर्षस्य जुलैमासे शेङ्गलाङ्गसमूहः फाङ्गयुआन् रियल एस्टेट् च शाक्सी ग्रामस्य पुनर्निर्माणपरियोजनाय सहकारी उद्यमस्य योग्यतां प्राप्तुं एकं संघं निर्मितवन्तौ, ततः परियोजनाकम्पनीं-गुआङ्गझौ शेङ्गलॉन्ग फाङ्गयुआन् इति संस्थां स्थापितवन्तौ २०२० तमस्य वर्षस्य जुलैमासे शाक्सीग्रामस्य नवीकरणस्य पुनर्निर्माणस्य च कार्यान्वयनयोजना अनुमोदिता, परन्तु अनुबन्धहस्ताक्षरस्य दरः मानकं न पूरयति इति कारणेन पुनः पुनः विलम्बः अभवत् गतवर्षस्य जुलैमासे परियोजनाकार्यन्वयनयोजनायाः अनुमोदनोत्तरमतदानसमयः एकवर्षेण विस्तारितः २०२४ तमस्य वर्षस्य जुलैमासस्य ३१ दिनाङ्कपर्यन्तं कृतः, यस्य अवधिः समाप्तः भवितुम् अर्हति

उपर्युक्तं पत्रं दर्शयति यत् आधिकारिकतया शाक्सीग्रामस्य पुरातनपुनर्निर्माणपरियोजनायाः पुनर्निर्माणकार्यन्वयनस्य मुख्यनिकायत्वेन भवितुं अनन्तरं गैलेक्सी बे पुनर्निर्माणकार्यस्य सुचारुप्रगतिः सुनिश्चित्य विशालराशिं धनं प्रदास्यति, तथा च सर्वेषां पक्षेषु समन्वयं करिष्यति परियोजनायाः उन्नतिः इति । केचन ग्रामिणः अवदन् यत् शेङ्गलाङ्ग-समूहस्य, फङ्गयुआन्-अचल-सम्पत्त्याः च तुलने गैलेक्सी-बे-इत्यस्य पुरातन-नवीनीकरण-अनुभवे, वित्तीय-शक्तेः च अधिकाः लाभाः सन्ति, तथा च शाक्सी-ग्रामस्य पुरातन-नवीनीकरणस्य उत्तरदायी भवितुं अधिकं सुरक्षितं भवितुम् अर्हति केचन सावधानाः ग्रामिणः अपि आविष्कृतवन्तः यत् उपर्युक्ते पत्रे केवलं गैलेक्सी बे इत्यस्य हस्ताक्षरस्य मुद्रायाः च अभावः अस्ति, अतः "देशे प्रविष्टम्" वा इति अनिर्णयितम् आसीत्

उपर्युक्तानां सम्बद्धानां विषयाणां विषये गैलेक्सी बे इत्यनेन "चाइना बिजनेस न्यूज" इत्यस्य संवाददात्रे उक्तं यत्, "अधुना कृते कोऽपि टिप्पणी नास्ति, शाक्सी ग्रामे पुरातनभवनानां सुधारस्य विकासस्य च विषये आधिकारिकसूचना प्रचलति। the relevant staff of Fangyuan Real Estate said: "इदं प्रकटयितुं सुविधाजनकं नास्ति। "प्रेससमयपर्यन्तं शेङ्गलाङ्गसमूहेन प्रतिक्रिया न दत्ता।

शेङ्गलोङ्गः, फाङ्गयुआन् च विदेशसहायतां याचन्ते

एकवर्षेण अनन्तरं संवाददाता शाक्सीग्रामं गत्वा अवलोकितवान् यत् पुरातनसुधारस्य सुन्दरदृष्टेः प्रचारार्थं गतवर्षे लम्बितानि बैनराणि चीर-फाड़ं कृतवन्तः तेषां स्थाने "योजनायाः रक्षणं कुरुत, हितस्य रक्षणं कुरुत," इति लिखितम् आसीत् । तथा भविष्यस्य व्याजानां छूटः न भवति इति सुनिश्चितं कुर्वन्तु।" शक्सीग्रामस्य पुरातनसुधारकार्यन्वयनयोजनायाः अनुमोदनोत्तरमतदानम् अस्मिन् वर्षे जुलैमासस्य अन्ते भविष्यति इति सूचना अस्ति। अधुना ग्रामे ये केचन भवनाः भाडेन दत्ताः सन्ति, ते शून्याः सन्ति, भित्तिषु च बिन्दुयुक्ताः सन्ति तथापि गतवर्षे यत्र पिहिताः आसन् तत्र केचन उज्ज्वलवर्णद्वाराणि सन्ति, पुनः उद्घाटिताः इति अपि संवाददाता दृष्टवान्।

सार्वजनिकसूचनाः दर्शयति यत् शाक्सी ग्रामस्य पुरातनं नवीकरणपरियोजना "गुआंगझौ सिटी 2018 शहरी नवीकरणवार्षिकयोजनायां" तथा "गुआंगझौ सिटी शहरी नवीकरणत्रिवर्षीयकार्ययोजनायां (2019-2021)" इति 31 जुलाई 2020 दिनाङ्के शाक्सी ग्रामस्य पुरातनं गृहं आसीत् संशोधितपरियोजना कार्यान्वयनयोजनायाः अनुमोदनं प्राप्तुं। अनुमोदनदस्तावेजस्य अनुसारं शाक्सीग्रामस्य पुनर्निर्माणव्याप्तेः अन्तः वर्तमानं कुलनिर्माणक्षेत्रं प्रायः २.१३ मिलियनवर्गमीटर् अस्ति, पुनर्निर्माणव्ययः च प्रायः २४.७७८ अरब युआन् अस्ति (यदि वास्तविकपुनर्निर्माणव्ययः एतां राशिं अतिक्रमति तर्हि कार्यान्वयनसंस्थायाः आवश्यकता अस्ति अतिरिक्तधनस्य निपटानार्थं स्वतन्त्रतया धनं, तथा च सर्वकारः वित्तपोषणक्षेत्रस्य व्यवस्थापनं न करिष्यति, यत् कार्यान्वयनसंस्थायाः भुक्तिः कर्तव्या, पुनर्निर्माणस्य पुनर्वासस्य च निधिः प्रायः १९.८०४ अरब युआन् भवति; प्रासंगिकविनियमानाम् अनुसारं पर्यवेक्षणे स्थापिताः। परियोजना नवीनीकरणं "नवीनीकरणस्य समग्रं कार्यान्वयनम् एकवारं स्थानान्तरणं च" इति सिद्धान्तानुसारं कार्यान्वितं भविष्यति।

उपर्युक्तं अनुमोदनदस्तावेजं दर्शयति यत् परियोजनायाः कार्यान्वयनयोजनायाः कार्यान्वयनात् पूर्वं अनुमोदनदिनात् वर्षत्रयस्य अन्तः कुलग्रामजनानां पैतृकगृहस्वामिनाञ्च कुलसङ्ख्यायाः ८०% अधिकेन अनुमोदनं करणीयम्। गतवर्षस्य जुलैमासे यदा शाक्सीग्रामस्य पुरातनसुधारस्य "८०% मतदानस्य उत्तीर्णदरस्य" उल्टागणना प्रचलति स्म तदा परियोजनायाः कार्यान्वयनयोजनायाः अनुमोदनोत्तरमतदानसमयः एकवर्षेण विस्तारयितुं अनुमोदितः, हस्ताक्षरं च तदनुसारं तिथिः विस्तारिता आसीत् । अन्येषु शब्देषु, २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते यदि अनुबन्धहस्ताक्षरस्य दरः ८०% यावत् न प्राप्तुं शक्नोति तर्हि परियोजनायाः कार्यान्वयनयोजनायाः पुनः अनुमोदनस्य सामना कर्तुं शक्यते ।

पूर्वं पन्युमण्डलस्य जनसर्वकारस्य लुओपु उपजिल्लाकार्यालयः, ग्वाङ्गझौनगरस्य (अतः परं "लुओपु उपजिल्लाकार्यालयः" इति उच्यते), यत्र शाक्सीग्रामः स्थितः अस्ति, तत्र पत्रकारैः उक्तं यत् अनुमोदनोत्तरस्य मतदानस्य समये तेषां काश्चन कष्टानि अभवन् of the old reform of Shaxi Village, mainly including that some tyrants भूमिस्थेषु गृहनिर्माणे अवैधपट्टे च अवैधस्वार्थयुक्ताः केचन ग्रामजनाः आत्मविश्वासस्य अभावं कुर्वन्ति, असमाप्तव्यापारस्य चिन्ता च कुर्वन्ति पारिवारिकहितविभागस्य विवादात् मतदानं कर्तुं। १७ जुलै दिनाङ्के संवाददातारः शाक्सीग्रामस्य पुरातनपुनर्निर्माणकार्यन्वयनयोजनायाः वर्तमानमतदानस्वीकृत्यदरस्य विषये लुओपु उपजिल्लाकार्यालयस्य साक्षात्कारं कृतवन्तः प्रभारी सम्बद्धः व्यक्तिः केवलं अवदत् यत् "अनन्तरं सार्वजनिकघोषणानां अधीनम्।

वस्तुतः शाक्सीग्रामस्य पुरातनसुधारस्य उन्नतिः पूंजीकारोबारस्य “कृष्णमेघेन” आवृता अस्ति । लुओपु उपजिल्लाकार्यालयस्य अनुसारम् अस्य वर्षस्य आरम्भे शाक्सी ग्रामस्य पुरातनसुधारस्य प्रदर्शनबन्धनस्य उपयोगः पुरातनसुधारसहकारी उद्यमेन तस्य सम्बद्धकम्पनीभिः च ऋणी ग्रामसामूहिकसम्पत्त्याः शुल्कं च पूरयितुं कृतः , the old reform cooperative enterprise प्रयुक्तस्य ३९.१८ मिलियन युआन् धनस्य पुनः पूरणं भविष्यति।

1 जुलाई दिनाङ्के Fangyuan Real Estate इत्यनेन Guangzhou Shenglong Fangyuan इत्यस्य अतिरिक्तऋणस्य स्थितिः घोषिता, अर्थात् Guangzhou Shenglong Fangyuan इत्यनेन Shaxi Village पुनर्निर्माणपरियोजनाय 1 अरब युआन ऋणस्य भागं यथा निर्धारितं तथा Fangyuan Real Estate इत्यनेन प्रदत्तं एतत् ऋणं युआन् गारण्टी, ऋणं एकवर्षं यावत् विस्तारितम् अस्ति। औद्योगिकव्यापारिकसूचनानुसारं शेङ्गलाङ्गसमूहः, फङ्गयुआन् रियल एस्टेट् च सम्प्रति निष्पादनस्य अधीनाः व्यक्तिः इति सूचीकृताः सन्ति, तथा च निष्पादनस्य अधीनाः राशिः क्रमशः प्रायः १.०४६ अरब युआन् तथा १९.२५ मिलियन युआन् अस्ति

शेङ्गलोङ्गसमूहः तथा फङ्गयुआन् रियल एस्टेट् इत्यनेन "शाक्सी ग्रामस्य नवीनीकरणे नवीकरणे च भागं ग्रहीतुं गैलेक्सी वान समूहस्य परिचयस्य पत्रे" उक्तं यत् हालवर्षेषु नीतिसमायोजनानां अन्येषां गैर-उद्यमकारकाणां कारणात्, विशेषतः अचलसंपत्तिबाजारस्य मन्दतायाः कारणात् २०२१ तमस्य वर्षस्य उत्तरार्धे शाक्सीग्रामस्य पुरातनं पुनर्निर्माणं कार्यं महत्त्वपूर्णतया प्रभावितम् अस्ति, तथा च ग्रामजनाः शाक्सीग्रामस्य नवीकरणस्य पुनर्निर्माणस्य च उन्नतिं प्रति चिन्तिताः सन्ति "वयं सक्रियरूपेण बाह्यसहकार्यं याचयामः तथा च सशक्तनिधियुक्तानि उच्चानि च कम्पनयः प्रवर्तयितुं प्रयत्नशीलाः स्मः -शक्सीग्रामस्य नवीकरणे पुनर्निर्माणे च भागं ग्रहीतुं गुणवत्तायुक्ताः ब्राण्ड्-पदार्थाः।"

वित्तीयशक्तिः (बैङ्कनिक्षेपाः), निगमब्राण्डः, उत्पादगुणवत्ता, गुआंगझौ शहरीग्रामस्य नवीनीकरणं तथा च अचलसंपत्तिविकासस्य अनुभवस्य सर्वेषां पक्षानाम् अवलोकनं कृत्वा शेङ्गलाङ्गसमूहः तथा फाङ्गयुआन रियल एस्टेट् इत्यनेन शाक्सीग्रामस्य व्यापकनवीनीकरणपरियोजनायाः संयुक्तरूपेण प्रचारार्थं गैलेक्सीबे इत्यस्य परिचयस्य निर्णयः कृतः . अस्मिन् वर्षे जुलैमासे उपर्युक्ताः संस्थाः सहकार्यसम्झौतां कृतवन्तः, ततः स्टार रिवरस्य ग्वाङ्गझौ शेङ्गलोङ्ग फाङ्गयुआन् इत्यस्य निरपेक्षं नियन्त्रणं भविष्यति । नीतिविधानानुसारं नूतनसहकारीउद्यमानां प्रवर्तनस्य मतदानद्वारा शाक्सीग्रामेण अनुमोदनं करणीयम्, ततः अनुमोदनार्थं मण्डलसर्वकारविभागाय प्रतिवेदनं दातव्यम्।

"विलासिता आभा" इत्यस्य पृष्ठतः।

शाक्सी-ग्रामात् न दूरं, एकदा "गुआङ्गझौ-नगरस्य प्रथमक्रमाङ्कस्य विलासितागृहम्" इति प्रसिद्धः गैलेक्सी-बे-द्वीपसमूहः स्टार-रिवर-बे-इत्यस्य अग्रणी अस्ति । तदनन्तरं वर्षेषु स्टार रिवर इत्यनेन स्वस्य विलासितागृहप्रतिरूपस्य प्रतिलिपिः शाङ्घाई, बीजिंग इत्यादिषु स्थानेषु कृता । उद्योगे गैलेक्सी बे इत्यस्य अध्यक्षः हुआङ्ग वेन्जाई "विलासितासम्पत्त्याः देवपिता" इति प्रसिद्धः अस्ति । २०१८ तमस्य वर्षस्य अनन्तरं पुरातनः सुधारः स्टार रिवर बे इत्यस्य विस्तारस्य केन्द्रबिन्दुः अभवत् ।

स्टार रिवरस्य आधिकारिकजालस्थले दर्शयति यत् गुआंगझौ-नगरस्य हुआङ्गपु-मण्डले लुओफेङ्ग-पुराण-ग्राम-नवीनीकरण-परियोजना (अतः परं "लुओफेङ्ग-परियोजना" इति उच्यते) प्रथमा नगर-नवीनीकरण-परियोजना अस्ति यस्मिन् कम्पनी भागं गृहीतवती अस्ति ।नवीनीकरणार्थं कुलभूमिक्षेत्रं प्रायः ७९.४४ हेक्टेयरम् अस्ति , तथा च निर्माणक्षेत्रं प्रायः २३६ लक्षं वर्गमीटर् अस्ति । अस्मिन् वर्षे जूनमासे लुओफेङ्ग-परियोजनया ३,५४१ पुनर्वासगृहानां प्रथमसमूहस्य वितरणं सम्पन्नम् । जनसूचनानुसारं लुओफेङ्ग परियोजना प्रथमा पुरातनग्रामनवीनीकरणपरियोजना अस्ति यस्याः अनुमोदनं गुआंगडोङ्गप्रान्तस्य “त्रिपुराणानां” नवीकरणसुधारस्य नवीनतापायलटकार्यक्रमेण च अभवत् परियोजनायाः कार्यान्वयनयोजनायाः अनुमोदनं मार्च २०१९ तमे वर्षे, तथा च गैलेक्सी बे सहकार्ये भागं ग्रहीतुं प्रवर्तते स्म। एकदा हुआङ्ग वेन्जाई इत्यनेन उक्तं यत् - "मम विश्वासः अस्ति यत् सिन्लुओफेङ्ग् ग्वाङ्गझौ-नगरे देशे अपि नगरनवीकरणस्य मापदण्डः भविष्यति" इति ।

लुओफेङ्ग-परियोजनायाः अनन्तरं गैलेक्सी-बे इत्यनेन क्रमशः गुआङ्गझौ-नगरे चत्वारि पुरातनग्रामनवीनीकरणपरियोजनानि जितानि, येषु पन्युमण्डलस्य ताङ्गबुटोङ्गग्रामः, ज़ीयीग्रामः च सन्ति, तथैव हुआङ्गपुमण्डले क्षियान्जियाङ्गग्रामपरियोजना च परन्तु लुओफेङ्ग् परियोजनां विहाय अन्तिमेषु वर्षेषु स्टार रिवर बे इत्यस्मिन् अन्येषां गुआङ्गझौ नवीनीकरणपरियोजनानां विषये अल्पाः एव वार्ताः प्राप्ताः ।

संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे मेमासे केचन नेटिजनाः स्थानीयसर्वकारस्य नेतृत्वसन्देशफलके क्षियान्जियाङ्गग्रामे पुरातनसुधारस्य प्रगतेः विषये, अस्थायीस्थानांतरणशुल्कस्य अदत्तस्य विषये च प्रश्नान् पृष्टवन्तः। ११ जुलै दिनाङ्के गुआङ्गझौ हुआङ्गपु-मण्डलस्य जनसर्वकारेण प्रतिक्रिया दत्ता यत् क्षियान्जियाङ्ग-ग्रामस्य पुरातनपुनर्निर्माण-कार्यन्वयनयोजनायाः अनुमोदनं मण्डलसर्वकारेण २०२४ तमस्य वर्षस्य जनवरी-मासस्य १३ दिनाङ्के कृतम्, वर्तमानकाले च रिक्तस्थानसूचनायाः पूरककार्यं सक्रियरूपेण सम्पन्नं भवति, पुरातनपुनर्निर्माणपरियोजना च निरन्तरं वर्तते अग्रे गन्तुं । "अस्मिन् वर्षे आरभ्य, गली सर्वेषां पक्षानां कृते चत्वारि समन्वयसभाः आयोजितवती यत् अस्थायी स्थानान्तरणशुल्कस्य समस्यायाः समाधानार्थं स्टार रिवरं आग्रहं करोति। विकासकः निवृत्तः भविष्यति वा इति विषये क्षियान्जियाङ्ग समुदायः गैलेक्सी बे इत्यनेन सह सहकारीसम्बन्धं न समाप्तवान्। अग्रिमे चरणे गली ज़ियान्जियाङ्गसमुदायस्य पुनर्निर्माणपरियोजनायाः प्रगतेः अस्थायीस्थापनशुल्कस्य भुक्तिं च निरन्तरं करिष्यति।”.

यदा केचन पुरातनाः नवीनीकरणपरियोजनाः सुस्ततया प्रगतिशीलाः सन्ति, तदा गैलेक्सीबे इत्यस्य वास्तविकस्थितिः का अस्ति, यस्याः कथनमस्ति यत् शेङ्गलोङ्गसमूहः, फाङ्गयुआन् रियल एस्टेट् च शाक्सीग्रामस्य नवीनीकरणे भागं ग्रहीतुं "विशालमात्रायां धनं प्रदास्यति" इति?

"स्टार रिवरः नूतनस्य दीर्घयात्रायाः कठिनतमपदे अस्ति" इति २०२४ तमे वर्षे नूतनवर्षस्य भाषणे उक्तवान् । सः अपि अवदत् यत् अचलसम्पत्-उद्योगस्य अस्मिन् शीते शिशिरे गैलेक्सी-बे "त्रीणि अग्नयः" प्रज्वालयिष्यति । नूतने चरणे “स्टार रिवर बे इत्यस्य पूर्वसाधनाः अवश्यमेव स्वच्छाः भवेयुः” इति ।

वार्षिकप्रतिवेदने ज्ञायते यत् गैलेक्सी बे इत्यस्य अचलसम्पत्विकासः परिचालनव्यापारः मुख्यतया उत्तमसज्जायुक्तेषु उच्चस्तरीयसुधारितेषु आवासीयफ्लैट्षु केन्द्रितः अस्ति, यत्र उच्चशुद्धसम्पत्त्याः व्यक्तिः लक्ष्यते। विकासस्य निर्माणस्य च दृष्ट्या स्थिरं स्थायिविकासं सुनिश्चित्य लघु-कैप-रोलिंग्-विकासः व्यावसायिक-प्रतिरूपरूपेण स्वीक्रियते । तस्मिन् एव काले एजन्सीनिर्माणस्य, ब्राण्डनिर्गमस्य इत्यादीनां माध्यमेन केषुचित् लघुसम्पत्तिसञ्चालनपरियोजनासु भागं गृह्णाति, यत्र सहकारीविकासः, ब्राण्डनिर्गमः इत्यादयः आदर्शाः सन्ति

गैलेक्सी बे इत्यनेन स्वस्य वार्षिकप्रतिवेदने उक्तं यत्, अचलसम्पत्-उद्योगे उच्च-कारोबार-उच्च-दायित्व-आवासीय-सम्पत्त्याः विपरीतम्, कम्पनी स्थापनातः एव उच्च-गुणवत्ता-युक्तानां आवासीय-सम्पत्त्याः निर्माणस्य आग्रहं कृतवती अस्ति "कम्पनी सदैव विपण्यविश्वासं प्राप्तुं उच्चगुणवत्तायुक्तानि उत्पादनानि निरन्तरं प्रक्षेपणं कर्तुं समर्था अस्ति, बाजारस्य शीतकालस्य जीवितुं उत्तमविक्रयप्रदर्शनस्य स्थिरवित्तीयसञ्चालनस्य च उपरि अवलम्ब्य। गैलेक्सी बे इत्यस्य उत्पादाः वित्तीयस्थितिः च समयस्य परीक्षां सहितुं शक्नोति , गैलेक्सी बे विगतवर्षद्वये दबावे अस्ति वार्षिकं स्थावरजङ्गमविक्रयराजस्वं १० अरबतः न्यूनम् अस्ति।

२०२१ तः २०२३ पर्यन्तं गैलेक्सी बे इत्यस्य राजस्वं क्रमशः १३.३०७ बिलियन युआन्, ७.९९३ बिलियन युआन्, ९.८२९ बिलियन युआन् च आसीत्, तत्सम्बद्धेषु अवधिषु रियल एस्टेट् विक्रयराजस्वं क्रमशः १२.६९७ बिलियन युआन्, ७.४९२ बिलियन युआन्, ९.०६७ बिलियन युआन् च आसीत्, यत् अधिकं भवति than 90% , परन्तु अस्य व्यवसायस्य सकललाभमार्जिनं ४७.६४% तः ३३.३७% यावत् न्यूनं भवति स्म । स्टार रिवर इत्यनेन २०२३ तमे वर्षे वार्षिकप्रतिवेदने उक्तं यत् अचलसम्पत्विपण्ये मन्दतायाः कारणेन अचलसम्पत्विक्रयस्य समग्रसकललाभमार्जिनस्य न्यूनता अभवत् २०२३ तमे वर्षे गैलेक्सी बे इत्यस्य शुद्धलाभः २०२२ तमे वर्षे प्रायः ९५७ मिलियन युआन् इत्यस्मात् प्रायः १७५ मिलियन युआन् यावत् न्यूनीभवति ।

२०२३ तमस्य वर्षस्य अन्ते गैलेक्सी बे इत्यस्य मौद्रिकनिधिषु प्रायः ५.८०६ अरब युआन् आसीत्, तथा च समेकितविवरणानां व्याप्तेः व्याजधारकऋणस्य शेषः १५.४४६ अरब युआन् आसीत् (असमेकित आधारेण व्याजधारकदेयता ४.५०४ आसीत् अरब युआन), यस्य 6 मासस्य व्याजस्य व्याजधारकस्य ऋणस्य शेषः 4.504 अरब युआन् आसीत्, एकवर्षे ऋणस्य राशिः 14.47 अरब युआन् अस्ति मिलियन युआन्, एकवर्षस्य अन्तः देयानि गैर-चालू देयता १.०११ अरब युआन्, देयबन्धनानि च २३४ मिलियन युआन् सन्ति ।