समाचारं

भोजनं न भवति, तथा च वीथिभोजनोद्योगे टेकआउट् “उपग्रहभण्डाराः” लोकप्रियाः न सन्ति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लाओक्सियाङ्ग् चिकन, हैडिलाओ, ताइर् पिक्ल्ड् फिश इत्यादयः बहवः प्रसिद्धाः खानपान-ब्राण्ड्-संस्थाः उपग्रह-भण्डारं उद्घाटयितुं प्रयतन्ते एतेषां उपग्रहभण्डाराणां लक्षणं न्यूनव्ययस्य अल्पक्षेत्रस्य च भवति, मुख्यतया च टेकअवेव्यापारराजस्वस्य उपरि अवलम्बन्ते । बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता क्षिसान्की-नगरस्य लाओक्सियाङ्ग-कुक्कुट-उपग्रह-भण्डारं गत्वा दृष्टवान् यत् भण्डारः वीथिकायां न, अपितु एकस्य शॉपिङ्ग्-मॉलस्य द्वितीयतलस्य उपरि अस्ति, तत्र भोजन-आसनानि अपि नास्ति अतः, केवलं टेकआउट् इत्यस्य उपरि अवलम्बितः एतादृशः उपग्रहभण्डारः वास्तवमेव धनं प्राप्तुं शक्नोति वा?

ब्राण्ड्-युक्ताः भोजनालयाः क्रमेण टेकआउट् “उपग्रह-भण्डाराः” उद्घाटयन्ति

अधुना केचन खानपान-ब्राण्ड्-संस्थाः टेकआउट्-विशेषज्ञ-उपग्रह-भण्डारं उद्घाटयितुं प्रयतन्ते, येषु लाओक्सियाङ्ग-चिक्केन्, हैडिलाओ, ताइर्-पिक्ल्ड्-फिश इत्यादयः प्रसिद्धाः श्रृङ्खला-ब्राण्ड्-संस्थाः सन्ति एतेषां ब्राण्ड्-उपग्रह-भण्डाराः प्रायः न्यून-भाडा-युक्तेषु क्षेत्रेषु स्थिताः सन्ति, ते मुख्यतया टेक-आउट्-विषये केन्द्रीभूता भवन्ति निवेशस्य प्रतिफलनम्।

Beiqing Daily इत्यस्य एकः संवाददाता Huilongguan, Beijing इत्यस्मिन् भवने 1 आगत्य दृष्टवान् यत् भवनं मुख्यतया पाठ्येतरशिक्षायां प्रशिक्षणे च केन्द्रितम् अस्ति, अपि च कतिपये भोजनव्यवस्थापनव्यापाराः अपि सन्ति यदा कदा, एकः युवकः प्रविशति तथा च विपणात् निर्गच्छति। लाओक्सियाङ्ग-कुक्कुट-दुकानम् वीथिकायां प्रथमतलस्य वा पारम्परिक-लघु-दुकानस्य इव नास्ति, अपितु शॉपिङ्ग्-मॉलस्य द्वितीयतलस्य उपरि स्थितम् अस्ति तथापि भवने स्थितानां कर्मचारिणां मार्गदर्शनेन बेइकिंग-दैनिक-संस्थायाः एकः संवाददाता दृष्टवान् कि लाओक्सियाङ्ग-कुक्कुटस्य स्तम्भः उज्ज्वलप्रकाशयुक्तः स्वच्छः च अस्ति .काले काले कश्चन बालकः भोजनं उद्धर्तुं आगच्छति।

बेइकिंग् दैनिकस्य एकः संवाददाता उपभोक्तृरूपेण परामर्शं कृतवान् लिपिकः अवदत् यत् एषः भण्डारः "उपग्रहभण्डारः" अस्ति यः मुख्यतया टेकअवे-विक्रयणं करोति, तत्र भोजन-आसनानि नास्ति, परन्तु समीपे कर्मचारिणां कृते भोजन-आसनानि सन्ति "भवन्तः स्थले एव भोजनं आदेशयित्वा केवलं तत्र उपविश्य खादितुम् अर्हन्ति, यद्यपि किञ्चित् उष्णं भवति, अथवा भवन्तः तत् गृहं नीत्वा प्रत्यक्षतया खादितुम् अर्हन्ति। अस्माकं पुटं सर्वं पैक्ड् अस्ति।

लिपिकः अवदत् यत् वर्तमानव्यापारः अतीव उत्तमः अस्ति, प्रतिदिनं शतशः आदेशाः भवन्ति यद्यपि भण्डारः गुप्तस्थाने अस्ति तथापि आदेशानां बृहत् परिमाणस्य कारणात् परितः वयस्काः तत् अन्वेष्टुं शक्नुवन्ति। तदतिरिक्तं भण्डारः ऑनलाइन-रूपेण लाइव-प्रसारणं अपि प्रारब्धवान्, यत्र मासिकविक्रयः "9999+" इति दर्शयति । "वयं केवलं टेकआउट् कुर्मः, भोजनं च शीघ्रं वितरितं भवति" इति लिपिकः अवदत्।

बेइकिङ्ग् दैनिकस्य एकः संवाददाता दृष्टवान् यत् हैडिलाओ "उपग्रहभण्डारः" अपि उद्घाटितवान् । हैडिलाओ उपग्रहभण्डारः हैडिलाओ इत्यस्य वितरणव्यापारस्य नूतना उत्पादपङ्क्तिः अस्ति, तस्य आधिकारिकरूपेण २०२३ तमस्य वर्षस्य जूनमासे प्रारम्भः भविष्यति । एतेषु केषुचित् उपग्रहभण्डारेषु मूलभोजनागारजाले समर्पितं क्षेत्रं भवति, तथा च केषुचित् कोरव्यापारमण्डले गैर-कोरस्थाने एकः नूतनः भण्डारः अस्ति, यत्र मुख्यतया उष्णघटव्यञ्जनानि, मुख्यभोजनसंयोजनानि च विविधानि विक्रीयन्ते सम्प्रति प्रायः १० माओकै सेट् भोजनं प्रारब्धम् अस्ति, यत्र ऑस्ट्रेलियादेशस्य वाग्यु ​​गोमांसस्य मध्याह्नभोजनस्य मांसस्य माओकै सेट्, एङ्गस् बीफ टेण्डन् माओकै सेट्, सप्त तितली झींगा माओकै सेट् इत्यादीनि मसालेदारं मक्खनं, टमाटरं, "दुग्धस्य हिस्" "पोट्" त्रयः सूपाः सन्ति आधारस्वादाः चयनं कर्तुं। मेइटुआन् इत्यादिषु खाद्यवितरणमञ्चेषु छूटस्य माध्यमेन सेट् भोजनस्य मूल्यं ३० युआन् इत्यस्मात् किञ्चित् अधिकं भवति ।

Taier Pickled Fish इत्यनेन 4 नवीनाः उपग्रहभण्डाराः अपि उद्घाटिताः सन्ति, येषां ब्राण्ड् "Taier Laotanzi Pickled Fish Takeaway Shop" इति भवति तथा च तेषां मुख्यतया पाकशालायां ध्यानं दत्तं भवति तथा टेकअवे सेवा। मेनू-सूचिकायां विविधानि एकल-द्विगुण-सेट्-भोजनानि, हस्ताक्षर-व्यञ्जनानि, ऋतु-शाकानि इत्यादयः सन्ति, मूल्यानि च भोजन-भण्डारयोः अपेक्षया न्यूनानि सन्ति

खानपानस्य ब्राण्ड्-संस्थाः उपग्रहभण्डारेषु किमर्थं परिणमन्ति ?

उपग्रहभण्डाररूपेण परिवर्तनं किमर्थम् ? ताइर् इत्यनेन बेइकिंग् दैनिकस्य संवाददात्रे उक्तं यत् टेकआउट्-भण्डारस्य उद्घाटनं मुख्यतया टेकआउट्-विपण्यस्य विषये ब्राण्डस्य अन्वेषणात् आगच्छति । "उदाहरणार्थं, केषुचित् भण्डारेषु येषु एकव्यक्ति-टेकआउट-सङ्कुलं प्रदत्तं भवति, तत्र क्रम-मात्रायाः वृद्धिः, कारोबारे योगदानं च अतीव उत्तमम् अस्ति। अतः वयं केषुचित् स्थानेषु प्रायः ४० तः ५० वर्गमीटर्-पर्यन्तं उद्घाटयितुं चयनं कुर्मः यत्र कतिपयेषु अन्तः भण्डाराः नास्ति किलोमीटर् यावत् भण्डारः टेकआउट् विषये विशेषज्ञः अस्ति।”

लाओक्सियाङ्गजी-नगरस्य आँकडानि दर्शयन्ति यत् पूर्वं बाओ’आन्-मण्डले शेन्झेन्-नगरे उद्घाटितः उपग्रहभण्डारः २०२३ तमे वर्षे उद्घाटितः आसीत्, तस्य प्रथममासे १८,००० आदेशाः प्राप्ताः वर्तमान समये भण्डारस्य औसतदैनिकभण्डारयातायातः २०,०००, आदेशरूपान्तरणस्य दरः ३५% अधिकः, औसतमासिकः आदेशः २.१०,०००, पुनर्क्रयणदरः १५.५४% यावत् अधिकः अस्ति लाओक्सियाङ्गजी-संस्थायाः अध्यक्षः शु क्षियाओलोङ्गः अवदत् यत्, "टेकआउट्-डाइन-इन्-इत्यस्य व्यापारिकतर्कः भिन्नः अस्ति, अद्यापि च ऑनलाइनग्राहकानाम् उत्तमसेवायाः दृष्ट्या अनुकूलनस्य बहु स्थानं वर्तते। उपग्रहभण्डारस्य प्रतिरूपं विस्ताराय अतीव महत्त्वपूर्णम् अस्ति उपभोगस्य परिदृश्यानां, उपयोक्तृ-अनुभवस्य सुधारः, तथा च मूल्य-संरचना च मानव-दक्षतायाः, साइट्-दक्षतायाः च अनुकूलनं, सुधारणं च महत् मूल्यं भवति यथा मेइटुआन्-मञ्चेन प्रदत्तानि ए.आइ.

२०१३ तमे वर्षे स्थापितं Zuideyi Home Cooking King पूर्वं मुख्यतया २००-३०० वर्गमीटर् क्षेत्रफलयुक्तानि चीनीयभोजनागारं संचालयति स्म, प्रतिव्यक्तिं च औसतं प्रायः ४०-५० युआन् आसीत् बेइकिङ्ग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् ज़ुइदेयी ब्राण्ड् इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य मध्यभागे टेकआउट्-विशेषज्ञः प्रथमः उपग्रहभण्डारः उद्घाटितः, यः ज़ियामेन् मिंगफा-वाणिज्यिकप्लाजा-नगरे स्थितः अस्ति अयं उपग्रहभण्डारः ६० वर्गमीटर् तः न्यूनक्षेत्रं व्याप्नोति, प्रतिदिनं चतुः पञ्चशतं आदेशं प्राप्तुं शक्नोति ।

ज़ुइदेयी इत्यस्य परिवर्तनशीलः अध्यक्षः जू यिमिन् इत्यनेन स्पष्टतया उक्तं यत् पुनर्प्राप्तिवर्षे खानपानकम्पनीनां कृते स्वव्यापारं वर्धयितुं कठिनं भविष्यति ज़ुइडेयी इत्यस्य अपि शनैः शनैः बहुव्यापारेषु परिवर्तनं आरब्धम् अस्ति अतीव महत्त्वपूर्णः क्षेत्रः। तस्मिन् एव काले वयं अपि अवलोकितवन्तः यत् गतत्रिषु वर्षेषु ग्राहकानाम् भोजनाभ्यासेषु बहु परिवर्तनं जातम्, तथा च टेकआउट् आलिंगनं किञ्चित् यत् सक्रियरूपेण सम्मुखीभवितव्यम् इति भाति अतः, Meituan मञ्चेन प्रदत्तस्य AI स्थानस्य उत्पादचयनकार्यस्य च साहाय्येन अहं प्रायः १५०,००० युआन् निवेशं कृत्वा उपग्रहभण्डारं उद्घाटयितुं प्रयतितवान्। "उद्योगस्य आकर्षणेन सह भण्डारस्य उद्घाटनस्य दरः उच्छ्रितः अभवत्, समृद्धाः दुकानाः च उच्चव्यययुक्ताः दुर्लभाः संसाधनाः अभवन् । उत्तम-ए-वर्गस्य व्यापार-जिल्हेषु संख्या सीमितम् अस्ति। यदा श्रृङ्खला-ब्राण्ड्-स्थानानि चयनं कुर्वन्ति, तदतिरिक्तं मूल्याङ्कनं भवति यत् प्रतिफलं भवति वा इति period is reasonable, , अस्माकं विचारः अपि आवश्यकः यत् एषः बिन्दुः ग्राहकजागरूकतायाः पूरकः भवितुम् अर्हति वा इति।”

भोजनव्यवस्थापनस्य “उपग्रहभण्डारस्य” आदर्शात् के पाठाः ज्ञाताः सन्ति?

चीनसोसाइटी आफ् कंज्यूमर इकोनॉमिक्स इत्यस्य उपाध्यक्षः, बीजिंग टेक्नोलॉजी एण्ड् बिजनेस यूनिवर्सिटी इत्यस्य बिजनेस इकोनॉमिक्स इन्स्टिट्यूट् इत्यस्य निदेशकः च प्रोफेसर हाङ्ग ताओ इत्यनेन उक्तं यत् व्यापारिभ्यः "उपग्रहभण्डारः" मॉडल् मुख्यतया तस्य व्यय-प्रभावशीलतायाः कारणात् रोचते। उपग्रहभण्डारः प्रायः क्षेत्रे लघुः भवति तथा च किरायाव्ययः न्यूनः भवति, परन्तु ते मुख्यतया टेकआउट् सेवासु अवलम्बन्ते, अतः द्वयोः प्रारूपयोः लाभं संयोजयित्वा क न्यूनव्ययः। "एवं प्रकारेण द्वयोः प्रकारयोः भण्डारयोः लाभाः न्यूनतया मूल्येन एकत्र "सम्बद्धाः" भवन्ति। तत्सह, जालप्रभावस्य कारणात्, अङ्कीयस्य लोकप्रियतायाः सह अस्य उत्तमः विपण्यविकिरणप्रवर्धनप्रभावः भवति अर्थव्यवस्था, पारम्परिकव्यापारिकभण्डाराः रिक्तस्थानानां तथा व्यावसायिकस्वरूपसमायोजनचुनौत्यस्य सामनां कुर्वन्ति, तथा च नूतनव्यापारस्वरूपेषु प्रभावेण शीघ्रं अनुकूलतां न प्राप्य हानिः दिवालियापनं च जनयितुं शक्नोति। "उपग्रहभण्डाराः" एकं परिवर्तनं यत् व्यापारिणः प्रयतन्ते ।

प्रोफेसर हाङ्ग ताओ इत्यनेन अपि उक्तं यत् "उपग्रहभण्डारः" इति प्रतिरूपं मम देशस्य भोजन-उद्योगस्य विकासाय महत्त्वपूर्णः सन्दर्भः अस्ति । "पारम्परिकव्यापारस्वरूपाः निरन्तरं नवीनतां कर्तुं शक्नुवन्ति, तथा च नूतनाधुनिकव्यापारस्वरूपैः सह एकीकृताः भवितुम् अर्हन्ति, येन सीमितभोजनक्षेत्रस्य पूर्णतया उपयोगः भवति तथा च उत्तमाः आर्थिकसामाजिकपारिस्थितिकीलाभाः प्राप्तुं शक्यन्ते।

पाठ/बीजिंग युवा दैनिक संवाददाता वेन जिंग प्रशिक्षु/कियान हानकिंग

सम्पादक/क्षेत्र

[प्रतिलिपिधर्मकथनम्] अस्य लेखस्य प्रतिलिपिधर्मः (सूचनाजालप्रसाराधिकारसहितः) बीजिंगयुवादैनिकस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितः न भवितुम् अर्हति