समाचारं

एलपीएल-दलत्रयं समयात् पूर्वं प्लेअफ्-क्रीडायां ताडितवान्, एलएनजी च शीर्ष-दले पुनः आगतः किं एनआईपी-जङ्गल-क्रीडकं मारयिष्यति?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयपरिक्रमस्य तृतीयसप्ताहस्य समाप्तिः भवति इति कारणतः एलपीएल-ग्रीष्मकालीनविभाजनस्य कार्यक्रमः अपि द्वितीयपर्यन्तं प्रविष्टः इति अर्थः । नियमित-सीजनस्य अल्पः समयः अवशिष्टः अस्ति, अतः पीक-समूहस्य दलाः अपि प्ले-अफ्-क्रीडां प्रति द्रुतं गन्तुं आरभन्ते, निर्वाण-समूहस्य दलानाम् तृतीय-परिक्रमे प्रवेशार्थं यथाशक्ति प्रयत्नः करणीयः अद्य टीईएस-संस्थायाः एलजीडी-क्रीडायाः पराजयानन्तरं शिखर-समूहस्य वर्तमान-प्रचार-स्थितिः अधिका स्पष्टा अभवत् ।



सऊदी अरबदेशात् प्रत्यागत्य एलपीएल-क्रीडायाः द्वितीयपरिक्रमे विजयं प्राप्तुं टीईएस-क्लबस्य स्थितिः आसीत्, आरम्भे क्रमशः हानिद्वयेन ज्ञातं यत् ते सऊदी-ई-क्रीडा-विश्वकप-क्रीडायां भागं ग्रहीतुं वास्तवमेव क्लान्ताः आसन् । येन तेषां प्रतिस्पर्धात्मकस्थितिः प्रभाविता अभवत् । सौभाग्येन टीईएस अद्यापि एलपीएल-क्रीडायां शीर्ष-दलम् अस्ति सर्वथा द्वयोः क्रीडायोः अनुकूलनं कृत्वा, गतक्रीडायां डब्ल्यूबीजी-इत्येतत् सहजतया पराजयं कृत्वा अद्य ते एलजीडी-सङ्घं विना किमपि सस्पेन्सं पराजितवन्तः, क्रमशः द्वौ हानिं च प्राप्तवन्तः।



अस्य क्रीडायाः अनन्तरं शिखरसमूहस्य शीर्षस्थत्रयदलानि एलएनजी, एएल, जेडीजी च प्लेअफ्-क्रीडायां पूर्वमेव स्व-आसनानि ताडितवन्तः । एएल, जेडीजी इति द्वयोः दलयोः त्रीणि विजयाः प्राप्ताः, एनआईपी, एलजीडी, एफपीएक्स् इत्यनेन सह विजय-हानिसम्बन्धे एएल इत्यस्य लाभः अस्ति । अतः यद्यपि तेषां अभिलेखः सम्प्रति केवलं ३ विजयाः २ हानिः च अस्ति तथापि ते प्लेअफ्-क्रीडायां गन्तुं पूर्वमेव निश्चिताः सन्ति ।



समूहान्तर्गतप्रतियोगितायाः द्वितीयपरिक्रमे यत् दलं सर्वाधिकं परिवर्तनं जातम् तत् एलएनजी अस्ति, यत् सम्प्रति शिखरसमूहे प्रथमस्थानं प्राप्नोति । प्रथमपरिक्रमे तेषां राज्यं केवलं औसतं वक्तुं शक्यते, परन्तु यदा ते शिखरसमूहे आगतवन्तः तदा ते टीईएस-बीएलजी-योः शीर्षदलयोः तुलनीयशक्तिं दर्शितवन्तः एतावता ते शिखरसमूहे चत्वारि क्रीडाः जित्वा प्रथमस्थानं प्राप्तवन्तः, एलपीएल-वसन्तविजेतृणां बीएलजी-टीईएस-विरुद्धं च विजयं प्राप्तवन्तः, यत् तेषां परिवर्तनं दर्शयितुं पर्याप्तम् अस्ति



तस्य विपरीतम् अस्मिन् ग्रीष्मकालीनविभाजने एनआइपी महत्त्वपूर्णतया पश्चात्तापं कृतवान् यद्यपि प्रथमपरिक्रमे शिखरसमूहे स्थानं प्राप्तुं संघर्षं कृतवान् तथापि समूहप्रतियोगितायाः द्वितीयपरिक्रमे अद्यापि विजयं न प्राप्तवान्। दलस्य दुर्बल-अभिलेखस्य राज्यस्य च कारणात् अपि, अन्तःस्थानां Lianlian Hongcha इत्यस्य ब्लॉगस्य अनुसारं, NIP libero jungler Xiao Leyan इत्यनेन सह सम्पर्कं करोति, यस्य अपि अर्थः अस्ति यत् NIP jungler इत्यस्य वधं कर्तुं प्रतिस्थापनं च कर्तुं प्रवृत्तः भवितुम् अर्हति



अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।