समाचारं

७४ वर्षाणि पूर्वं अमेरिकन-महिला-छायाचित्रकारः डन्हुआङ्ग-नगरस्य चित्राणि गृहीतवती यत् अस्माभिः पूर्वं कदापि न दृष्टम् आसीत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


७४ वर्षपूर्वं दुन्हुआङ्ग-नगरस्य मोगाओ-ग्रोटो-इत्येतत् अधुना अपेक्षया दूरं न्यूनतया विकसितं रक्षितं च आसीत् । आयरीन् विन्सेन्ट् नामिका अमेरिकनमहिला गृहं त्यक्त्वा एकाकी मार्गे गता सा डन्हुआङ्ग्-नगरस्य मोगाओ-ग्रोटोस्-इत्यत्र १० दिवसान् यावत् स्थित्वा कुलम् १६८ कृष्ण-श्वेत-चित्रं गृहीतवती, येन वयं कदापि चलच्चित्रे न दृष्टं डन्हुआङ्ग-नगरं ठोसरूपेण स्थापयति स्म


एरिन् विन्सेन्ट्

कथायाः नायिका एरिन् विन्सेन्ट् इति अमेरिकनमहिला अस्ति ।

सा अर्धशतकपूर्वं चीनदेशे निवसति स्म, भर्त्रा सह एशियादेशस्य अनेकस्थानानि गतवती । १९४८ तमे वर्षे सा चीनदेशं प्रत्यागत्य बीजिंग-नगरे निवसति स्म ।


१९४८ तमे वर्षे आयरीन्, तस्याः पतिः, द्वौ कन्याः च बीजिंग-नगरे आसन्

तस्मिन् ग्रीष्मकाले २९ वर्षीयः एरिन् गृहं त्यक्त्वा एकान्ते मार्गे प्रहारं कर्तुं निश्चितवती । तस्मिन् समये सा पूर्वमेव द्वयोः बालकयोः माता आसीत्, परन्तु तदपि सा साहसिकयात्रायाः आरम्भं कर्तुं निश्चितवती ।

सा यत् स्थानं प्रति गच्छति स्म तत् जगतः महत्तमेषु गुहासु अन्यतमम् आसीत् । इदं "पूर्वस्य लूवर" इति नाम्ना प्रसिद्धम् अस्ति तथा च अत्र भव्यसभ्यता, असंख्यानि कला धार्मिकनिधिः, असंख्यविचित्रसाहसिककथाः च सन्ति - Dunhuang Mogao Grottoes


दुन्हुआङ्ग-नगरस्य मोगाओ-ग्रोटोस्-इत्यस्य सूत्रगुहायाम् प्रवेशः । १९०० तमे वर्षे गुहायाः रक्षणं कुर्वन् ताओवादीनां पुरोहितः वाङ्ग युआन्लु इत्यनेन एतत् प्रवेशद्वारं आविष्कृत्य देशे विदेशे च प्रसिद्धानि मोगाओ-ग्रोटोस्-निधिनि आविष्कृतानि

एलिन् इत्यस्याः दुन्हुआङ्ग् गन्फो-गुहानां विषये आकांक्षा तस्याः महाविद्यालयस्य वर्षेषु एव उत्पन्ना । सा स्वपुस्तके लिखितवती यत् - "सर्वस्य हृदयस्य गहने जीवने अवश्यमेव द्रष्टव्यं स्थानं भवितुमर्हति।"

एलिन् इत्यस्याः डन्हुआङ्ग-नगरस्य यात्रायां सा मोगाओ-ग्रोटोस्-इत्यत्र १० दिवसान् यावत् स्थित्वा कुलम् १६८ कृष्णशुक्ल-चित्रं गृहीतवती ।

यदा आयरीन् २० वर्षीयः आसीत् तदा सा मिशिगनविश्वविद्यालये ग्रीष्मकालीनशिबिरे १९३५ तमे वर्षे बाशेन्सी इत्यस्य दुन्हुआङ्ग-नगरस्य यात्रायाः विषये ज्ञानं प्राप्तवती । मासत्रयस्य अल्पे काले एव तत् अविचलितं श्रुत्वा दुन्हुआङ्ग् गन्फो गुहा तस्याः कृते व्याकुलं स्थानं जातम् ।

तस्मिन् समये सा कदापि न चिन्तितवती यत् सा एकस्मिन् दिने व्यक्तिगतरूपेण दुन्हुआङ्ग-नगरं गन्तुं शक्नोति इति, यतः पुरातनविद्वांसः एवम् कुर्वन्ति स्म । "ते एकस्य विशेषस्य एजेन्सी-सङ्गठनेन दुन्हुआङ्ग-नगरं गत्वा, गाडीं चालयितुं, कतिपयान् सप्ताहान् यावत् तत्र गन्तुं शक्नुवन्ति स्म । अपि च यदा सा बहुवर्षेभ्यः प्रवासस्य अनन्तरं बीजिंग-नगरं प्रत्यागतवती तदा सा पुनः दुन्हुआङ्ग-नगरस्य आह्वानं हृदये श्रुतवती

एरिन् जानाति स्म यत् तस्याः गन्तुम् अस्ति।


एरिन् इत्यस्याः दुन्हुआङ्ग्-नगरस्य यात्रा सुलभा नासीत् । तस्मिन् समये चीनस्य वायव्यभूमिः अद्यापि मरुभूमिस्य अथवा सरलस्य कृषिभूमिस्य विशालः क्षेत्रः आसीत् ।


आयरीनः लियू इति विशालं परिवारं मिलितवती । तदानीन्तनस्य फैशनं पुरुषाणां दीर्घशर्ट्स्, गेन्दबाजस्य टोप्याः, महिलानां कोटाः, पर्मेड् केशाः च आसीत् ।




स्थानीयजनाः कृषिकार्ये व्यस्ताः सन्ति

एरिन् जनपूर्णे ट्रके निपीड्य विशालं वायव्यभूमिं टङ्कितवती ।



तत्र विदेशिनः, छात्राः, अभियंताः इत्यादयः, तथैव चीनीयमुसलमाना:, कृष्णवस्त्रधारिणः, शिरःपट्टधारिणः पुरुषाः, आवरणधारिणः महिलाः च आसन् ।

एरिन् विकासशीलं युमेन्-तैलक्षेत्रं, मार्गे केचन मन्दिराणि, पगोडा-गृहाणि च दृष्टवती ।


एलिन् युमेन् तैलक्षेत्रं विकासशीलं दृष्टवती


एकस्य मन्दिरस्य मठाधीशः ज्ञात्वा यत् एलीन् दुन्हुआङ्ग्-नगरम् आगता, तस्याः कृते अण्डानि, चायं च उपहाररूपेण दत्त्वा तस्याः हार्दिकं स्वागतं कृतवती ।


यदा वयं मोगाओ-ग्रोटो-नगरात् प्रायः २० किलोमीटर्-दूरे आसन् तदा आयरीन्-इत्यस्य चालितः ट्रकः भग्नः अभवत् ।

मार्गे आयरीनः अन्यं ट्रकं परिवर्तयति स्म, परन्तु यदा वयं मोगाओ-ग्रोटो-नगरात् प्रायः २० किलोमीटर् दूरे आसन् तदा ट्रकः भग्नः अभवत् ।


सा शेषं मार्गं उष्ट्रम् आरुह्य

सा स्थानीयमार्गदर्शकं प्राप्य शेषं मार्गं उष्ट्रां आरुह्य गता ।

यदा अन्ततः पीतवालुकायां दुन्हुआङ्ग मोगाओ-ग्रोटो-समूहः आविर्भूतः तदा आयरीनस्य नेत्राणि अश्रुभिः पूरितानि ।



मोगाओ ग्रोटोस् इत्यस्मिन् आइलीनः

सा मोगाओ-ग्रोटो-नगरात् बहिः स्थगित्वा चिरकालं यावत् तत् अवलोकितवती ।

"एतत् मम स्वर्गम् अस्ति।"

एरिन् एतावत् आकृष्टा आसीत् यत् सा गन्तुं न शक्नोति इव अनुभूतवती।


नवमहलात्मकं बौद्धं आलम्बनं चट्टाने

मोगाओ-ग्रोटोस्-इत्यस्य गम्भीरप्रवेशद्वारस्य सम्मुखे लान्झौ-पेइली-विद्यालयस्य छात्रसमूहः गन्तुं सज्जः आसीत् यदा सा मन्दं द्वारं लङ्घ्य अस्मिन् प्राचीने रहस्यमये भूमिं प्रविष्टवती तदा प्रत्येकं पदं कालनाडीषु पदानि स्थापयति इव आसीत् ।

मोगाओ-ग्रोटो-वृक्षस्य विशाले अन्तरिक्षे सा प्रायः एकेन गुहाया वा बिन्दुयुक्तेन भित्तिना वा गभीररूपेण आकृष्टा भवति स्म, तत्र चिरकालं यावत् स्थगयति स्म, कालस्य व्यतीतं विस्मरति स्म सहस्रवर्षेभ्यः स्थापिताः एते भित्तिचित्राः प्रतिमाः च न केवलं कलानिधिः, अपितु संस्कृतिस्य जीविताः जीवाश्माः अपि सन्ति । सा अस्य सांस्कृतिकधनस्य बहुमूल्यं सम्यक् जानाति, अतः सा स्वस्य कॅमेरा लेखनीरूपेण, कृष्णश्वेतचलच्चित्रं च कागदरूपेण सर्वं सावधानीपूर्वकं अभिलेखयितुं प्रयुङ्क्ते, एतां सौन्दर्यं जीवितं स्थापयितुं प्रयतते, भविष्यत्पुस्तकानां कृते कालपर्यन्तं व्याप्तं आघातं अनुभवितुं च प्रयतते अन्तरिक्षं च ।

आयरीनस्य चक्षुषा दुन्हुआङ्गः आधुनिकप्रौद्योगिक्या सावधानीपूर्वकं अलङ्कृतं उत्तमं चित्रं नास्ति, अपितु कालान्तरेण सञ्चितं आकर्षणं, पुरातनं किन्तु गम्भीरं, क्षीणं भवति चेत् अधिकं आदिमं च अस्ति तेषु भित्तिचित्रेषु वर्णाः पूर्ववत् सजीवाः न भवेयुः, परन्तु तेषु ऐतिहासिकविकारस्य, भारस्य च अतिरिक्तस्तरः प्राप्तः, ताः प्रतिमाः केचन विवरणानि नष्टानि भवेयुः, परन्तु तेषां गम्भीरता, गम्भीरता च सर्वथा न्यूनीभूता न, तानि कृत्वा अधिकं स्पर्शप्रदम् अपि। सा यत् अभिलेखयति तत् इतिहासेन प्रकृत्या च शिल्पितस्य कलाकृतिस्य दुन्हुआङ्गस्य प्रामाणिकतमं रूपं, कालेन सम्पन्नं च अद्वितीयं आकर्षणम्

एतया रिकार्डिङ्ग्-पद्धत्या आयरीन् न केवलं स्वस्य कृते बहुमूल्यानि स्मृतयः त्यक्तवती, अपितु भविष्यत्पुस्तकानां कृते बहुमूल्यं सांस्कृतिकविरासतां अपि त्यक्तवती । तस्याः छायाचित्रं न केवलं दृश्य आनन्दः, अपितु आत्मानं स्पृशति अपि तेषां प्रशंसाम् कुर्वन्तः जनाः अस्याः प्राचीनभूमिस्य विषये गहनं सम्मानं, आकांक्षां च न अनुभूयन्ते ।


गुहायाः पश्चिमभित्तिः ९८


गुहायाः पश्चिमभित्तिः १५९


२५४ गुहायां भित्तिचित्रे बुद्धस्य शिरः परितः नृत्यन्तं उड्डयनं आकाशं दृश्यते ।

तस्मिन् समये डन्हुआङ्ग मोगाओ-ग्रोटोस्-नगरस्य विकासस्य रक्षणस्य च स्तरः अधुना अपेक्षया दूरं न्यूनः आसीत्


गुहायाः पश्चिमभित्तिः २८३


गुहायां तीर्थम् २५०


२८५ गुहायां भित्तिचित्रेषु अश्वसेनायुद्धस्य दृश्यानि वर्णितानि सन्ति ।


गुहायां भित्तिचित्रम् ४००


गुहा २१७ कैसोन्


गुहायाः उत्तरभित्तिः ३९०

आयरीनः डन्हुआङ्ग-नगरे निवसति स्म, अनेकानि कृष्णशुक्ल-चित्रं च गृहीतवती । तस्याः छायाचित्रेषु गुहाभित्तिचित्रेषु देवीयां स्वस्य लेन्सं केन्द्रीकृत्य बहुवारं द्रष्टुं शक्यते ।






तस्याः छायाचित्रेषु गुहाभित्तिचित्रेषु देवीं प्रति कॅमेरा दर्शयन्तीं बहुवारं द्रष्टुं शक्यते

दुन्हुआङ्ग-नगरस्य शान्तरात्रौ आयरीनस्य आत्मा व्याकुलः आसीत्, निद्रा अपि कठिना आसीत् । पुस्तकस्य पृष्ठयोः मध्ये एतासां निद्राहीनरात्रीनां भावनां सा सुकुमारतया उत्कीर्णवती यत् "रात्रौ पतन्त्याः अहं भूमञ्चे क्षौमकीटकोकलाकारस्य उष्णनिद्रापुटे कुञ्चितः अभवम्, कर्णेषु च तस्य कुहूः श्रूयते स्म" इति पीपलपत्रेषु मन्दं क्रीडन् वायुः छतौ लम्बमानः, समीपस्थस्य मन्दिरस्य भिक्षवः गायन्ति स्म, कालस्य अन्तरिक्षस्य च बाधाः लङ्घयन्ति स्म, अवशिष्टैः गोङ्गैः सह गुनन्ति स्म तथा सायंकाले ढोलकानि कृत्वा पुण्यचित्रं निर्मान्ति, येन अहं परीदेशे इव अनुभूयते स्म सहस्रवर्षपूर्वस्य भव्यदृश्ये।

तस्मिन् क्षणे अहं कालस्य अन्तरिक्षस्य च सीमां अतिक्रम्य गहनं विस्तृतं च अनुनादं अनुभवितुं समर्थः इव आसीत् - यथा मया मोगाओ-ग्रोटो-मध्ये असंख्यवारं अनुभवः कृतः |. असंख्य भिक्षवः भिक्षुणीः, भक्ताः तीर्थयात्रिकाः उदाराः च दातारः, भविष्यत्पुस्तकानां प्रेरणादायी बुद्धिमान् विद्वांसः शिक्षकाः च, कलायां स्वप्रयत्नाः समर्पयन्तः शिल्पिनः च क्रमेण मम हृदये स्पष्टाः अभवन्, ते च मिलित्वा अनन्तप्रेमभक्तिः इति कथां बुनन्ति स्म एतत् पवित्रं स्थानम्।

प्रतिदिनं प्रातःकाले अहं पूर्वदिशि उदयमानस्य प्रथमस्य सूर्यप्रकाशस्य किरणस्य जागरणं करोमि तानि अल्पानि किन्तु बहुमूल्यानि घण्टाद्वयं सूर्यस्य प्राचीनस्य च ग्रोटो इत्यस्य मृदुसंवादः अस्ति। मया एतत् क्रमं अतीव हर्षेण दृष्टं, सूर्यप्रकाशं च केशवत् शनैः शनैः प्रविश्य छायासु सुप्तगुहान् एकैकशः जागृत्य दृष्टवान् केषुचित् विशिष्टेषु ग्रोटोषु यदा प्रथमः सूर्यप्रकाशकिरणः स्थूलं ऐतिहासिकं रजः प्रविश्य केन्द्रे गम्भीरबुद्धप्रतिमायाः उपरि सम्यक् पतति तदा सम्पूर्णं अन्तरिक्षं नूतनं जीवनं दत्तं इव दृश्यते, प्रकाशः विश्वासश्च परस्परं पूरयति, यत् करोति people's soul आहतः, दीर्घकालं यावत् आत्मनः नियन्त्रणं कर्तुं असमर्थः। " " .


गुहायां निचे २५७

तस्मिन् समये बहवः चीनदेशीयाः पाश्चात्त्यस्य च विद्वांसः दुन्हुआङ्ग् मोगाओ-ग्रोटोस्-नगरं गतवन्तः आसन् । आयरीनः ३५ मि.मी.-स्लाइड्-समूहं संगृहीतवती, तस्य परीक्षणं कर्तुं न शक्यते ।



एरिन् मोगाओ ग्रोटोस् इत्यस्मात् ३५ मि.मी

यदा आयरीन् बीजिंग-नगरं प्रत्यागतवती तदा सा स्वपतिं जॉन् विन्सेन्ट् इत्यस्मै स्वस्य गृहीताः छायाचित्रं दर्शितवती ।

जॉन् उत्तमः छायाचित्रकारः अस्ति सः दुन्हुआङ्ग-नगरस्य सौन्दर्यं दृष्ट्वा स्तब्धः अभवत्, तस्मात् सः व्यक्तिगतरूपेण डन्हुआङ्ग-नगरं गन्तुं निश्चयं कृतवान् ।

तस्मिन् एव वर्षे शरदऋतौ सः आयरीना सह डन्हुआङ्ग-नगरं गत्वा दुन्हुआङ्ग-नगरस्य बृहत्-प्रमाणेन रङ्ग-चित्रस्य प्रथम-समूहं गृहीतवान्, यत्र कुलम् १६४-चित्रं गृहीतवान्, यत्र गुहासु ४९ रङ्ग-मूर्तयः, भित्तिचित्रं च सन्ति


जॉन् विन्सेन्ट् इत्यनेन गृहीताः डन्हुआङ्ग् चित्राणि

दम्पत्योः दुन्हुआङ्गस्य विडियो-अभिलेखाः अन्ततः अमेरिकादेशे "पवित्र-नखलिस्तान-दुन्हुआङ्ग-सहस्रबुद्ध-गुहा", "दुन्हुआङ्ग-बौद्ध-ग्रोटो-भित्ति-चित्रम्" इति पुस्तकद्वयरूपेण प्रकाशिताः

"तत् तेषां गौरवपूर्णा उपलब्धिः आसीत्" इति तेषां पुत्री ब्राउनी विन्सेन्ट् स्वमातापितरौ स्मरति स्म ।


आयरीन इत्यनेन गृहीताः दुन्हुआङ्ग-चित्रम्

अर्धशतकस्य अनन्तरं विन्सेन्ट्-परिवारस्य डन्हुआङ्ग-नगरेण सह सम्बन्धः अखण्डः एव अस्ति ।

२०१३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ तः ९ पर्यन्तं ब्राउनी विन्सेन्ट् स्वमित्रैः सह स्वपितुः अन्तिम-इच्छानुसारं मोगाओ-ग्रोटो-नगरं गतवती ।

मातापितृभिः गतेषु गुहासु गत्वा सा तदानीन्तनमातुः इव अश्रुपातं कृतवती ।

सा अवदत्- "अत्र, मया मम मातापितृणां प्राणाः प्राप्ताः इव।"


आयरीन इत्यनेन गृहीताः दुन्हुआङ्ग-चित्रम्

ब्राउनी विन्सेन्ट् इत्यनेन स्वमातापितृभिः गृहीताः मोगाओ-ग्रोटो-इत्यस्य छायाचित्रं, मातुः प्रकाशितं "पवित्र-नखलिस्तानम्" इति पुस्तकं च डन्हुआङ्ग-अकादमीं दत्तवान्, स्वमित्रैः सह १२,००० युआन्-रूप्यकाणि च दानं कृतवती

सा आशास्ति यत् दुन्हुआङ्ग-नगरस्य सौन्दर्यं भविष्यत्पुस्तकेभ्यः प्रसारयितुं शक्यते, अधिकेभ्यः जनाभ्यः अपि ज्ञातुं शक्यते इति ।

अधुना छायाचित्रसाधनं प्रौद्योगिकी च अधिकाधिकं उन्नतं भवति, दुन्हुआङ्ग-नगरे अभिलेखितानि चित्राणि तस्य सौन्दर्यं अधिकाधिकं स्पष्टतया व्यक्तं कर्तुं शक्नुवन्ति


गुहायां आश्रितबुद्धः १३०




अद्यतनपर्यटकानाम् कृते सामान्यतया दुन्हुआङ्ग मोगाओ-ग्रोटोस्-नगरं गच्छन् ८-१० गुहाः द्रष्टुं शक्यन्ते यतः भ्रमणकाले गुहानां अन्तः छायाचित्रणस्य अनुमतिः नास्ति यतोहि भित्तिचित्रेषु प्रबलप्रकाशात् क्षतिः न भवेत्

आर्धशताब्दमधिकं पूर्वं आयरीन विन्सेन्ट्, जॉन् विन्सेन्ट् इत्यादिभिः प्रारम्भिकयात्रिकैः गृहीताः छायाचित्राः डन्हुआङ्ग-नगरस्य मोगाओ-ग्रोटो-इतिहासस्य, भौगोलिकसामग्रीणां रक्षणात् पूर्वं ते कीदृशाः आसन् इति अवगन्तुं महत्त्वपूर्णसूचनाः प्रददति

प्रथमवारं बहवः पाश्चात्त्यजनाः स्वपुस्तकानां, भिडियानां च माध्यमेन चीनदेशे अर्धविश्वदूरे स्थितायाः पवित्रगुहायाः विषये ज्ञातवन्तः ।


Dunhuang Mogao Grottoes इत्यस्मिन् Irene

सम्भवतः जीवने सर्वे काले काले आह्वानं श्रोष्यन्ति दूरे एकं रहस्यमयं स्थानं वर्तते यत् भवन्तं आकर्षयति, भवन्तं प्रतीक्षते च। परन्तु बहुवारं, जनानां सद्यः आरम्भस्य दृढकारणस्य अभावः भवति ।

एलिन् स्वस्य तीर्थयात्रां सम्पन्नवती ।

यदा सा अमेरिकादेशं प्रत्यागच्छत् तदा सा प्रायः भर्त्रा पुत्र्या च सह दुन्हुआङ्गस्य विषये भावुकतापूर्वकं कथयति स्म, तत्र न गता इति पश्चातापं न कृत्वा स्वपरिसरस्य मित्रैः सह दुन्हुआङ्गस्य परिचयं करोति स्म

यदि भवता आकांक्षितं स्थानं अस्ति तर्हि गच्छामः ।

【अन्तर्राष्ट्रीय कला दृश्य】

७४ वर्षाणि पूर्वं अमेरिकन-महिला-छायाचित्रकारः डन्हुआङ्ग-नगरस्य चित्राणि गृहीतवती यत् अस्माभिः पूर्वं कदापि न दृष्टम् आसीत्

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art