समाचारं

१५ वर्षे सा विश्वस्य सर्वाधिक सुन्दरी अभवत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


जनाः किं अधिकं भयभीताः भवन्ति ? कालः। कालात् कस्य अधिकं भयम् अस्ति ? कार्मेन् डेल्'ओरेफिस। रजतकेशाः, मुखस्य सूक्ष्मरेखाः, स्फुरद्भिः नेत्रैः, अद्यापि वक्तुं प्रयतमानानां रक्ताधराणां च एतत् मुखं भवता दृष्टं स्यात् । सुपरमॉडेल्-जगति द्वौ प्रमुखौ "कार्मेन्" स्तः, एकः कार्मेन् कास् अपरः कार्मेन् डेल्'ओरेफिस् इति । परन्तु वरिष्ठतायाः दृष्ट्या उत्तरा दादी संस्थापकः, तिआन्जुन् च प्रवर्तकः । "फैङ्ग लिङ्ग" ९३ वर्षीयः अस्ति ।——प्रस्तावना

विश्वम्‌

supermodel

by: अन्तर्राष्ट्रीय कला दृश्य


श्वेतकेशयुक्ता सुपरमॉडेल दादी ! जीवने ३ वारं तलाकं प्राप्य २ वारं दिवालियापनं कृतवान्, अहम् अद्यापि ९० वर्षे यौनसम्बन्धं करोमि: यदि भवान् मां प्रेम करोति तर्हि दीर्घकालं जीवतु! २०१७, शङ्घाई विक्टोरिया सीक्रेट् । ८६ वर्षीयः कार्मेन् डेल्'ओरेफिस् कृष्णवर्णे अन्तिमरूपेण दृश्यते स्म । सा विश्वस्य प्राचीनतमासु दीर्घकालीनसुपरमोडेल्-मध्ये अन्यतमा अस्ति । स्त्रियाः सौन्दर्यं वयसा न सीमितं भवेत् इति सा व्यावहारिककर्मभिः सिद्धवती ।


सा हर्मीस्-डियोर्-योः "प्रिया" अस्ति ।३ वारं तलाकं प्राप्य २ वारं दिवालिया अभवत्।अधुना ९३ वर्षीयः सा अद्यापि अविवाहिता अस्ति, परन्तु अद्यापि तस्याः यौनजीवनं वर्तते इति सा वदति ।"अहं सदा प्रेम्णा अस्मि, अधुना विवाहितः नास्मि, परन्तु अहं आत्मानं 'मृत्युचुम्बनम्' इति वदामि।" , यतः प्रत्येकं यदा अहं कस्यचित् पुरुषस्य साक्षात्कारं करोमि यस्य सह अहं सम्बन्धं कर्तुम् इच्छामि तदा सः म्रियते।तथा अहम् अपि चेतयितुम् इच्छामि यः कोऽपि मया सह डेटिङ्ग् कर्तुम् इच्छति, कृपया जीवितः तिष्ठतु! " " .



"न कश्चित् मम सौन्दर्यं नकारयितुं शक्नोति"।

कार्मेन् इत्यस्य जन्म १९३१ तमे वर्षे अमेरिकादेशस्य न्यूयॉर्कनगरे अभवत् । गृहे प्रतिदिनं सर्वाधिकं सजीवः शब्दः मातापितृणां कलहः एव भवति। यावत् तस्य पिता गृहात् निर्गतवान् तावत् एव परिवारः शान्तः अभवत् ।


पित्रा विना दिनेषु तस्याः माता कार्यं कर्तुं बहिः गच्छति स्म, कार्मेन् च अवशेषान् उद्धृत्य वस्त्राणि सिवन् च परिवारस्य पोषणं करोति स्म । यतः तेषां किराया न भवति स्म, ते गच्छन्ति स्म, कार्मेन् १३ वारं विद्यालयं परिवर्तयति स्म । यदा सा वृद्धा अभवत्, यदा सा पुनः एतस्याः स्मृतेः उल्लेखं कृतवती, तदा कार्मेन् केवलं स्वमातापितरौ रक्षति स्म:"दारिद्र्यमेव तेषां परस्परं प्रेम्णः विस्मरणं जातम्।"


मातुः स्वप्नस्य साकारीकरणार्थं कार्मेन् बैले-कम्पनीयाः कठिनतमः सदस्यः अस्ति । परन्तु एकवर्षेण अनन्तरं तस्याः व्याधिकारणात् बैले-क्रीडां त्यक्तव्यम् आसीत् ।"एतत् मम प्रथममृत्युः"।पश्चात् तरणं शिक्षितुं प्रयतितवान्, परन्तु शारीरिककारणात् अहं असफलः अभवम् ।


"कर्णाः द्वारवत् विशालाः पादाः चिता इव विशालाः।"मातुः वचनेषु सा पूर्णतया कुरूपा बकबालिका अस्ति। १३ वर्षे "कुरूपस्य बकस्य" पत्रिकायाः ​​छायाचित्रकारेन छायाचित्रणं कृतम्, ततः छायाचित्रसमूहः गृहीत्वा पत्रिकायाः ​​समक्षं प्रदत्तः । परन्तु शीघ्रमेव, "अति फोटोजेनिक" इति कारणैः सा अङ्गीकृता ।


पश्चात् यदृच्छया कार्मेन् "प्रचारस्य" मुख्यसम्पादकं मिलितवती । मुख्यसम्पादकः प्रसन्नः व्यक्तिः अस्ति, अतीव प्रत्यक्षतया पृष्टवान् यत् - "किं भवन्तः सुन्दरं मन्यन्ते?""मम सौन्दर्यं कोऽपि न निराकर्तुं शक्नोति।"क्षणं अपि संकोचं विना कार्मेन् इत्यस्याः आत्मविश्वासः सम्पादकस्य प्रशंसाम् अवाप्तवान् ।


१९४६ तमे वर्षे यदा कार्मेन् १५ वर्षीयः आसीत् तदा कुरूपः बकः हंसरूपेण परिणतः । सा वोग्-पत्रिकायाः ​​आवरणपत्रे दृश्यते स्म, तदानीन्तनः वोग्-पत्रिकायाः ​​आवरण-कन्यायाः कनिष्ठा अभवत् । यदा पत्रिका बहिः आगता तदा सा रोदिति स्म यत् अहं बालकः इव दृश्यते, न तु व्यावसायिकः आदर्शः इति ।


अस्मिन् समये कार्मेन् कृष्णवर्णीय-इतिहासात् पाठं ज्ञातवती । ततः परं सा "द्विमुखजनानाम्" वेषं धारयितुं पद्धतीः, युक्तयः च ज्ञातवती: मॉडल् कार्मेन्, नागरिका कार्मेन् च । कार्मेन्, आदर्शः, आकर्षकः, दूरस्थः च अस्ति;



"यदि त्वं मां प्रेम कर्तुम् इच्छसि तर्हि जीवतु।"

अभाग्यवन्तः जनाः बाल्यकालस्य चिकित्सायां सम्पूर्णं जीवनं यापयन्ति। कदाचित् बाल्यकालस्य खेदः एव,कार्मेन् सर्वदा "पूर्णं गृहं" आकांक्षति स्म ।


▲१९५७ तमस्य वर्षस्य एप्रिलमासस्य अंकस्य मध्ये कार्मेन् चनेल् इत्यस्य कृते छायाचित्रं गृहीतवती

२१ वर्षे विवाहं कृत्वा समृद्धं कार्यं त्यक्त्वा परिवारं प्रति प्रत्यागमनं च कृतवती । सा पतिं विश्वसिति स्म, गृहकार्यं कुर्वती तस्य सम्पत्तिं प्रबन्धयितुं ददाति स्म ।


तथापि,सर्वं प्रेम्णः द्रोहः भवति। तस्याः विश्वसनीयः पतिः अश्वदौडस्य धनं वञ्चितवान्, तस्याः सर्वं धनं व्ययितवान्, गर्भपातं कर्तुं च बाध्यः अभवत् । दुर्गन्धितस्य पुरुषस्य यथार्थं मुखं दृष्ट्वा कार्मेन् तं अविचलितं "पादं पातितवान्" ।


सा चिन्तयति, .यदा त्वं प्रेम करोषि तदा त्वं कदापि पश्चात् न पश्यसि यदा त्वं ज्ञास्यसि यत् तस्य मूल्यं नास्ति तदा त्वं निर्णायकः भूत्वा किमपि स्थानं न त्यक्तव्यम् ।


सप्तवर्षेभ्यः अनन्तरं कार्मेन् पुनः प्रेम्णा पतिता, एकेन छायाचित्रकारेण सह । अस्मिन् समये सा "उत्तमः" भवितुम् अधीत्य पुरुषस्य पृष्ठतः लघुस्त्री भवितुं त्यक्तवती । सा तस्य कार्यक्षेत्रस्य समर्थनं कृतवती, स्टूडियो-स्थापने च साहाय्यं कृतवती । परन्तु अद्यापि एतत् विवाहं केवलं ६ मासान् एव अभवत् । अन्यः पक्षः बृहत् मृषावादी अस्ति कार्मेन् इत्यस्याः लाभं गृहीत्वा सः तस्याः मुक्तिं प्राप्स्यति।


▲Chanel N°5 इत्रविज्ञापनं कार्मेन् इत्यनेन गृहीतम्

असफलविवाहद्वयेन कार्मेन् आत्मविश्वासं त्यक्तवान्, "अहं अधः गच्छामि इव" इति ।१९७८ तमे वर्षे सा पुनरागमनं कृत्वा श्वेतकेशैः मॉडलिंग्-उद्योगे पुनः आगता ।कार्येण तस्याः आत्मविश्वासः पुनः प्राप्तुं साहाय्यं कृतम् ।


पश्चात् कार्मेन् स्वस्य तृतीयं पतिं वास्तुकारं मिलितवती । परन्तु विवाहानन्तरं सा आविष्कृतवती यत् परपक्षः व्यसनिनः अस्ति । तदा,कार्मेन् ४७ वर्षीयः अस्ति, मण्डलेषु परिभ्रमति, अद्यापि एकाकी अस्ति ।


१९८० तमे दशके वित्तीयसंकटः विश्वं व्याप्तवान् ।रात्रौ एव कार्मेन् सर्वं नष्टं कृत्वा दिवालियापनं घोषितवती ।जीवनयापनार्थं सा इदानीं ५० वर्षीयः अधिकं परिश्रमं करोति ।


अस्मिन् कठिने काले .सा तस्य पुरुषस्य साक्षात्कारं कृतवती यः तां यथार्थतया प्रेम्णा पश्यति स्म, अचलसम्पत्-उद्यमी नॉर्मन् लेवी इति । सः तस्याः ऋणं परिशोधयितुं साहाय्यं करोति, तस्याः कृते अल्पं रोमान्स् सृजति, सर्वात्मना प्रेम करोति च । परन्तु, सः सर्वदा तया सह स्थातुं न शक्तवान्। २००५ तमे वर्षे नॉर्मन् इत्यस्य निधनम् अभवत् ।तस्मिन् समये ७४ वर्षीयः कार्मेन् पुनः मानवः अभवत् ।


एकदा एकः संवाददाता तां पृष्टवान् यत् - "किं भवन्तः प्रेम्णः महत्त्वं मन्यन्ते?""पुनः विवाहं न करिष्यामि, परन्तु प्रेम्णः अनुसरणं अपि न त्यक्ष्यामि।"सा आजीवनं प्रेम्णः अनुसरणं कुर्वती अस्ति, निष्कपटतया, भावुकतया च ।



"अहं केवलं निवेशं कर्तुं असफलः अभवम्"।

२००८ तमे वर्षे पुनः कार्मेन् प्रमुखपत्रिकाणां आवरणपत्रेषु आविर्भूतवती । न तु आदर्शरूपेण, अपितु मैडोफ्-घोटालेन शिकारः इति रूपेण।


एतत् निष्पन्नं यत् यदा नॉर्मन् मृतः तदा सः कार्मेन् इत्यस्मै २४४ मिलियन अमेरिकी-डॉलर् (प्रायः १.५३६ अब्ज आरएमबी) इत्यस्य उत्तराधिकारं त्यक्तवान् । परन्तु कार्मेन् मेडोफ् (नॉर्मन् इत्यस्य देवपुत्रस्य) असत्यं श्रुत्वा धनं स्वस्य सञ्चयं च स्वस्य कोषे निवेशितवती । महान् तूफानान् गत्वा पत्रिकाभिः साक्षात्कारं कृत्वा ७७ वर्षीयः कार्मेन् अद्यापि स्मितं करोति स्म ।"एतत् केवलं मम निवेशः असफलः अभवत्, तस्य अर्थः न भवति यत् मम किमपि नास्ति। अद्यापि मम समीपे ये वस्तूनि सन्ति, तेषु बहुमूल्यं वस्तु कोऽपि हर्तुं न शक्नोति।"


कार्मेन् बाल्ये तस्याः माता यत् उपनाम दत्तवती तत् स्मरणं कृतवती यत् "अरे मूर्खः" इति ।जीवनेन दत्तानि कष्टानि सर्वाणि मूर्खवत् स्वीकृतवती ।


यद्यपि सा स्कुम्बग्स्, मृषावादिनः च सम्मुखीभवति तथापि सा अद्यापि दावान् करोति यत्अहं बहु भाग्यशाली अस्मि यत् मम परितः बहवः जनाः सन्ति।बाल्यकाले भग्नकुटुम्बस्य विषये वदन्त्याः सा केवलं स्वमातापितरौ रक्षति स्म यत् "मम माता अतीव कठोरः आसीत्, परन्तु अतीव सावधानः परिश्रमी च आसीत् । मम पितुः विषये अहं यत् वक्तुम् इच्छामि यत् यदा मम आवश्यकता आसीत् तदा सः प्रादुर्भूतः


बाल्यकाले विकसिता आदतिः इव दृश्यते ।यद्यपि सा बहु हानिम् अकरोत् तथापि सा कदापि किमपि न याचितवान् ।यदा सा युवा आसीत् तदा सा दिवा एकस्मिन् फोटो स्टूडियोमध्ये कार्यं करोति स्म, रात्रौ सा धनं प्राप्तुं मातुः सह चादरं प्रक्षालितुं, वस्त्राणि च सिवितुं गृहं गच्छति स्मसा अवदत् यत् सा कदापि आभूषणं वस्त्रं वा न अनुसृत्य तस्याः कृते महत्त्वपूर्णानि वस्तूनि खादितुम्, क्रेतुं च पर्याप्तम् ।


यदा सा कैटवॉक् गच्छति तदा सा स्वस्य सिलाईयन्त्रम् आनयति, सस्तेषु वस्त्रेषु उपयुज्य स्वस्य कृते वस्त्राणि सिवति च । अहं विभिन्नेषु कार्यक्रमेषु भागं ग्रहीतुं $28 सौदान् अपि धारयिष्यामि। एकदा तया सह कार्यं कुर्वन् एकः कर्मचारी तस्याः वर्णनं कृतवान् यत् -"तस्याः स्मितं सर्वदा उष्णं उज्ज्वलं च भवति, सा च स्वस्य सुव्यवस्थितेन, विनयशीलेन, समये च व्यावसायिकवृत्त्या युवानां आदर्शानां कृते उदाहरणं स्थापयति।"


इदानीं ९३ वर्षीयः कार्मेन् अद्यापि अनुशासितजीवनं निर्वाहयति : प्रतिदिनं ४ वादने समये उत्थाय व्यायामं करोति, धूम्रपानं वा कॉफीं न पिबति च। यद्यपि परवर्तीषु वर्षेषु सा अनेके रोगैः पीडिता आसीत् तथापि सा अङ्गदानसम्झौते हस्ताक्षरं कृतवती ।"त्वक् त्वक् वा नेत्रगोलकं वा यदि उपयोगी भवति तर्हि गृहीत्वा अप्रयोजनं चेत् क्षिपन्तु।"एतत् वाक्यं तस्याः जीवनस्य सदृशं, स्वतन्त्रं, मुक्तचित्तं च अस्ति।"अहं सर्वदा स्त्रियः वदामि यत् रूपं धनात् अधिकं रसस्य विषयः अस्ति। कस्यचित् अनुकरणं मा कुरुत, स्वस्य व्यक्तित्वं व्यक्तं कर्तुं साहसं च भवतु।"




स्रोतः:

विलासिता लण्डन "८५ वर्षे कार्मेन् डेल्'ओरेफिस् लालित्यस्य प्रतिरूपः अस्ति" "कार्मेन् डेल्'ओरेफिस् - एकः विस्मयकारी महिला, सौन्दर्यस्य एकः चिह्नः" NEW YOU EDITORIAL "फैशन चिह्न कार्मेन् डेल'ओरेफिस् प्रेम्णा विषये,; यौनसम्बन्धः तस्याः सफलतायाः रहस्यं च

【अन्तर्राष्ट्रीय कला दृश्य】

अंकः ३५६६ - सा १५ वर्षे विश्वस्य सर्वाधिकं सुन्दरी आसीत्, २० वर्षे सर्वाणि धनं वञ्चितवती, ३० वर्षे रात्रौ एव वृद्धा अभवत्, सा राज्ञ्याः जीवनं आपदाचलच्चित्रे परिणमयितवती !

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art