समाचारं

मार्गे पुष्पाणि प्रफुल्लितानि सन्ति, ब्रिटिश-कलाकारेन टिमोथी-इत्यनेन चित्रितं दृश्यं च एतावत् सुन्दरम् अस्ति!

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


ब्रिटिश चित्रकारतिमोथी·अहम्‌(टिमोथी ईस्टन्) परिदृश्यतैलचित्रस्य प्रशंसा





ब्रिटिश कलाकारटिमोथी ईस्टन् (टिमोथी ईस्टन्) एकः चित्रकारः अभवत् यस्य अद्वितीयकलाशैल्या, गहनकलाप्राप्तिभिः च उपेक्षितुं न शक्यते । सः १९४२ तमे वर्षे परिवर्तनेन नवीनताभिः च परिपूर्णः युगः जातः, येन न केवलं तस्य कलात्मकदृष्टिः निर्मितवती, अपितु तस्य सौन्दर्यस्य अनुसरणं, अभिव्यक्तिः च गभीररूपेण प्रभाविता ईस्टन् इत्यस्य कलात्मकयात्रा एकः पौराणिकः कथा अस्ति या चित्रैः चर्च-भित्तिचित्रैः च आरब्धा, कांस्यशिल्पानां बप्तिस्मां गत्वा अन्ते तैलचित्रकलाक्षेत्रे प्रत्यागतवती




बाल्यकालात् एव वर्णरूपयोः विषये तीव्ररुचिं दर्शितवान् ईस्टन् यौवने कलाकारः भवितुम् निश्चयं कृतवान् । सः क्रमशः किङ्ग्स्टन् स्कूल् आफ् आर्ट्, हीथर्ली कॉलेज् इत्येतयोः हॉलयोः प्रवेशं कृतवान् एतयोः कलाविद्यालययोः न केवलं तस्य कृते चित्रकलायां ठोसः आधारः स्थापितः, अपितु कलानां अनन्तसंभावनानां अन्वेषणस्य इच्छा अपि प्रेरिता अकादमीयां स्थित्वा ईस्टन् न केवलं पारम्परिकचित्रकलाविधिं ज्ञातवान्, अपितु आधुनिककलाप्रवृत्तिभिः सह अपि सम्पर्कं प्राप्तवान्, येन तस्य भविष्यस्य सृजनात्मकशैल्याः विविधा आधारः स्थापितः




प्रारम्भिकवर्षेषु ईस्टन् चित्रचित्रकारः, चर्चस्य भित्तिचित्रकारः च इति विशिष्टः अभवत् । सः पूर्णतया अवगच्छति यत् चित्रकला न केवलं पात्रस्य स्वरूपस्य पुनरुत्पादनम्, अपितु पात्रस्य चरित्रस्य आत्मानस्य च गहनं अन्वेषणम् अपि अस्ति। अतः तस्य चित्राणि प्रायः पात्राणां सूक्ष्मभावनापरिवर्तनानि गृहीतुं समर्थाः भवन्ति, उपरितः परं वास्तविकतां दर्शयन्ति चर्चस्य भित्तिचित्रैः तस्मै धार्मिककथाः कथयितुं, विश्वासस्य शक्तिं प्रसारयितुं च वर्णानाम् रेखानां च उपयोगेन स्वस्य सृजनशीलतां भव्यस्थाने व्यक्तुं अवसरः प्राप्तः एतेषां अनुभवानां कारणेन न केवलं तस्य चित्रकौशलं परिष्कृतम्, अपितु कलानां गहनतया अवगमनं, प्रशंसा च अभवत् ।




परन्तु ईस्टन् इत्यस्य कलात्मकयात्रा तत्रैव न स्थगितवती । चित्रेषु, चर्च-भित्तिचित्रेषु च ध्यानं दत्त्वा कांस्यशिल्पानां आकर्षणेन अपि सः आकृष्टः अभवत् । एषः संक्रमणः तस्य कृते आव्हानं अवसरः च अभवत् । सः शिल्पजगति रूपस्य, अन्तरिक्षस्य च रहस्यं अन्वेष्टुं आरब्धवान्, शीतलधातुसामग्रीणां उपयोगेन जीवनशक्तिपूर्णानि कार्याणि निर्मातुम् आरब्धवान् । एतेषां पञ्चदशवर्षेभ्यः शिल्पकलावृत्त्या न केवलं तस्य कलात्मकभाषा समृद्धा विविधता च कृता, अपितु प्रकाशः, छाया, बनावटः इत्यादीनां कलात्मकतत्त्वानां गहनतया अवगमनं अपि प्राप्तम्




परन्तु ईस्टन् इत्यस्य तैलचित्रकलायां गहनप्रेम कदापि न परिवर्तत । शिल्पकलाक्षेत्रे काश्चन उपलब्धयः प्राप्य सः तैलचित्रक्षेत्रे पुनः आगत्य स्वस्य मूलस्वप्नस्य अनुसरणं निरन्तरं कर्तुं निश्चितवान् । अस्मिन् समये सः अधिकपरिपक्वकलासंकल्पनाभिः, अधिकउत्तमचित्रकौशलेन च प्रत्यागतवान् । सः प्रकृतेः नित्यं परिवर्तनशीलं शाश्वतं च सौन्दर्यं गृहीतुं तैलचित्रस्य माध्यमस्य उपयोगेन प्रफुल्लितानां उद्यानदृश्यानां, रङ्गिणः परिदृश्यानां च निर्माणे ध्यानं दातुं आरब्धवान् तस्य चित्रेषु प्रत्येकं पुष्पपत्रं च जीवनं दत्तं इव दृश्यते, ते वसन्तस्य कथां कथयन्तः कैनवासस्य उपरि मन्दं डुलन्ति। तानि रङ्गिणः परिदृश्यचित्राणि स्वप्नवत् भवन्ति, येन जनाः अन्यस्मिन् जगति इव अनुभूयन्ते ।




ईस्टन् इत्यस्य कलात्मकाः उपलब्धयः उद्योगेन बहुधा स्वीकृताः सन्ति । एलिजाबेथ् ग्रीनशील्ड्स् फाउण्डेशन पुरस्कारः इत्यादयः अनेके महत्त्वपूर्णाः पुरस्काराः प्राप्ताः, तस्य कार्यं विश्वस्य संग्रहालयेषु, चित्रशालासु च प्रदर्शितम् अस्ति एते सम्मानाः न केवलं तस्य कलात्मकप्रतिभायाः स्वीकारः, अपितु तस्य कलात्मकस्वप्नानां अविरामं अनुसरणस्य प्रोत्साहनम् अपि ।






टिमोथी ईस्टन् इत्यस्य कलात्मकवृत्तिः आव्हानैः आविष्कारैः च परिपूर्णा यात्रा अभवत् । सः स्वस्य ब्रशस्य उपयोगेन कालस्य परिवर्तनं प्रकृतेः सौन्दर्यं च अभिलेखयति स्म, कलाभाषायाः उपयोगेन मानवजातेः सामान्यभावनाः कथाः च कथयति स्म तस्य कृतयः न केवलं दृग्भोजः, अपितु आत्मायाः सान्त्वना अपि सन्ति । आगामिषु दिनेषु अस्माकं विश्वासस्य कारणं वर्तते यत् ईस्टन् अस्मान् अधिकानि आश्चर्यजनकाः मार्मिकाः च कार्याणि आनेतुं स्वस्य अद्वितीयकलाभाषायाः उपयोगं निरन्तरं करिष्यति।



























【अन्तर्राष्ट्रीय कला दृश्य】

मार्गे पुष्पाणि प्रफुल्लितानि सन्ति, ब्रिटिश-कलाकारेन टिमोथी-इत्यनेन चित्रितं दृश्यं च एतावत् सुन्दरम् अस्ति!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art