समाचारं

ए-शेयर-अचल-सम्पत्-सम्बद्धानां कम्पनीनां अर्धवर्षीय-रिपोर्ट्-कार्डस्य पूर्वावलोकनम् : १० कम्पनयः लाभं कृतवन्तः तेषां लाभः च पुनर्प्राप्ति-कालः प्रविष्टः अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे अचलसम्पत्-उद्योगस्य गहनसमायोजनेन सह अचल-सम्पत्-कम्पनीनां समग्र-प्रदर्शनम् अद्यापि तुल्यकालिकरूपेण निराशाजनकम् अस्ति तथापि नूतन-सौदानां प्रवर्तनेन "गारण्टीकृत-वितरण"-वाहनस्य वृद्धिः परियोजनानि, तथा च विपण्यस्य क्रमिकपुनरुत्थानम्, केचन स्थावरजङ्गमकम्पनयः परिवर्तनं प्राप्तवन्तः ।

१८ जुलै दिनाङ्के विण्ड्-आँकडा-आँकडानां आधारेण बीजिंग-न्यूज-पत्रिकायाः ​​कृते अधुना यावत् ७५ ए-शेयर-अचल-सम्पत्त्याः कम्पनीभिः (उद्योग-वर्गीकरण-मानकं WIND Real Estate इति) २०२४ अन्तरिम-प्रदर्शन-पूर्वसूचनाः अथवा कार्य-प्रदर्शन-रिपोर्ट्-पत्राणि प्रकाशितानि सन्ति तेषु वर्षस्य प्रथमार्धे ४७ स्थावरजङ्गमकम्पनीनां हानिः भविष्यति, २८ कम्पनीनां लाभः अपि भविष्यति, तस्मिन् एव काले २८ लाभप्रदकम्पनीनां मध्ये १० हानिः अभवत्

२८ कम्पनयः लाभं प्राप्नुयुः इति अपेक्षा अस्ति

वर्षस्य प्रथमार्धे उपर्युक्तेषु २८ अचलसम्पत्कम्पनीषु येषां लाभः अपेक्षितः अस्ति, तेषु पोली डेवलपमेण्ट् प्रथमतया कार्यप्रदर्शनप्रतिवेदनानि प्रकटितवान् तथा च वर्तमानकाले ए-शेयरेषु एकमात्रा अचलसम्पत्कम्पनी अस्ति या कार्यप्रदर्शनप्रतिवेदनानि प्रकटयति।

११ जुलै दिनाङ्के पोली डेवलपमेण्ट् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे तस्य कुलसञ्चालनआयः १३९.२६९ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १.६४% वृद्धिः अस्ति सूचीबद्धकम्पनीनां भागधारकाणां कृते 7.508 अरब युआन् आसीत् , सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे न्यूनता 7.312 अरब युआन् आसीत् ३७.६४% इत्यस्य ।

पोली डेवलपमेण्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः परिचालन-आयः मुख्यतया अचल-सम्पत्-परियोजनानां समाप्तेः वितरणात् च अभवत्, तथा च गतवर्षस्य समानकालस्य तुलने राजस्व-परिमाणे किञ्चित् १.६४% वृद्धिः अभवत् बाजारस्य मन्दतायाः मूल्यदबावेन च प्रभावितः परियोजनायाः वहनस्य सकललाभमार्जिनं न्यूनीकृतम्, तथा च कम्पनीयाः परिचालनलाभे वर्षे वर्षे २७.७३% न्यूनता अभवत् तस्मिन् एव काले वर्षस्य प्रथमार्धे अग्रे वाहितस्य इक्विटी-अनुपातस्य न्यूनता अभवत्, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभस्य च वर्षे वर्षे ३८.५७% न्यूनता अभवत्

प्रमुखेषु ए-शेयर-अचल-सम्पत्-कम्पनीषु ग्रीनलैण्ड् होल्डिङ्ग्स् २०२४ तमस्य वर्षस्य प्रथमार्धे २० कोटि-युआन्-तः २५ कोटि-युआन्-पर्यन्तं मूल-कम्पन्योः स्वामिनः कृते शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् २.३६ अरब-युआन्-पर्यन्तं न्यूनीभूय २.४१ यावत् भविष्यति गतवर्षस्य समानकालस्य तुलने अरब युआन् ९०.४% न्यूनता ९२.३% यावत् अभवत् ।

२८ लाभप्रद-अचल-संपत्ति-कम्पनीषु युन्नान-नगरीय-निवेशः, विश्व-सङ्घ-बैङ्कः, नन्दु-सम्पत्तिः, शेन्झेन्-सम्पत्त्याः, पुडोङ्ग-जिन्कियाओ-, हेफेई-नगरीय-निर्माणम् इत्यादयः अपि सन्ति तेषु अधिकांशः अचल-सम्पत्त्याः नगरीय-निर्माणस्य च सम्पत्ति-कम्पनयः सन्ति तथापि एतेषां लाभः अचलसम्पत्कम्पनयः अपि "पूर्व-कट" "प्रवृत्तिम्" दर्शयन्ति ।

उल्लेखनीयं यत् एसटी डाटा सोर्सः एकमात्रः कम्पनी अस्ति यस्याः "पूर्ववृद्धिः" अस्ति वर्षम् । परन्तु एसटी डाटासोर्सस्य वर्तमानमुख्यव्यापारे इलेक्ट्रॉनिकसूचनाउत्पादानाम् विकासः विक्रयणं च, विज्ञानप्रौद्योगिकीऔद्योगिकपार्कानाम् विकासः संचालनं च, वस्तुव्यापारः, अचलसम्पत्विकासव्यापारः च सर्वकारीयनिर्माणसेवासु (यथा सस्ती आवास)।

यतो हि अचलसम्पत्-उद्योगः अद्यापि गहनसमायोजनं कुर्वन् अस्ति तथा च स्थावरजङ्गम-कम्पनीनां लाभप्रदतायाः मरम्मतस्य आवश्यकता वर्तते, वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमाने अचल-सम्पत्-कम्पनीनां प्रदर्शने अद्यापि अधोगतिप्रवृत्तिः दृश्यते, यत्र ४७ कम्पनयः अनुभवन्ति स्म हानिः ।

वन्के, गेमडेल् ग्रुप् इत्यादीनां केषाञ्चन प्रमुखानां स्थावरजङ्गमकम्पनीनां प्रथमवारं हानिः अभवत् । वन्के इत्यनेन पूर्वं वर्षस्य प्रथमार्धे ७ अरबतः ९ अरबपर्यन्तं युआन् यावत् हानिः भविष्यति इति अपेक्षा आसीत् , केषुचित् गैर-मुख्यव्यापारवित्तीयनिवेशेषु हानिः, तथा च केषुचित् बृहत् सम्पत्तिव्यवहारेषु पुस्तकमूल्ये छूटेन।

विशेषतः बस्तीपरिमाणस्य स्थूललाभमार्जिनस्य च न्यूनतायाः विषये वन्के इत्यनेन व्याख्यातं यत् अस्मात् निपटानात् लाभः मुख्यतया २०२२ तमे वर्षे २०२३ तमे वर्षे च विद्यमानस्य अर्धविद्यमानस्य च आवाससूचीतः भवति तथापि अस्मिन् काले अधिग्रहीतभूमिः कृते भूमिमूल्याधिग्रहणम् cost is higher, and the subsequent sales stage विपण्यस्य न्यूनता निरन्तरं भवति स्म, तथा च विक्रयः सकललाभमार्जिनश्च निवेशस्य अपेक्षायाः अपेक्षया न्यूनः आसीत्, यस्य परिणामेण रिपोर्टिंग् अवधिमध्ये कुल सकललाभस्य महती न्यूनता अभवत्

प्रथमहानिविषये गेमडेल् समूहेन इदमपि उक्तं यत् अचलसम्पत्परियोजनायाः वहनस्य गतिः इत्यादिकारकाणां कारणात् वर्षस्य प्रथमार्धे कम्पनीयाः अचलसंपत्तिवाहनपरियोजनानि न्यूनानि आसन्, यस्य परिणामेण वाहकराजस्वस्य न्यूनता, न्यूनता च अभवत् सकललाभमार्जिनं, यस्य परिणामेण शुद्धलाभस्य न्यूनता भवति ।

तदतिरिक्तं प्रमुखेषु रियल एस्टेट् कम्पनीषु जॉय सिटी, रोङ्गशेङ्ग् ग्रुप् इत्येतयोः अपि प्रथमवारं हानिः अभवत् । परन्तु कैपिटल इन्वेस्टमेण्ट्, फाइनेन्शियल स्ट्रीट्, चाइना फॉर्च्यून लैण्ड् डेवलपमेण्ट्, ग्री रियल एस्टेट्, चाइना कम्युनिकेशन्स् रियल एस्टेट् इत्यादीनां हानिः निरन्तरं भवति स्म ।

वर्षस्य प्रथमार्धे १० कम्पनयः "हानिम् परिवर्तयन्ति"

ज्ञातव्यं यत् लाभप्रदतां प्राप्तवन्तः २८ रियल एस्टेट् कम्पनीषु १० रियल एस्टेट् कम्पनयः "टर्नअराउण्ड्" प्राप्तवन्तः, यत्र I Love My Home, Xinhualian, Nanguo Real Estate, China Wuyi, Caixin Development, Shen Shen Fang, and Sanxiang Impression , हैयिन् शेयर्स्, एक्सियाटा शेयर्स् तथा हुआली परिवार।

तेषु, I Love My Family इत्यनेन 12 जुलै दिनाङ्के प्रकाशितं प्रदर्शनपूर्वसूचनं दर्शयति यत् 2024 तमस्य वर्षस्य प्रथमार्धे हानिः लाभरूपेण परिणमयिष्यति इति अपेक्षा अस्ति।सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभलाभपरिधिः 24 मिलियन युआन् तः 35 मिलियनपर्यन्तं भवति युआन्, यत् गतवर्षस्य समानकालस्य तुलने हानिः अस्ति ।

I Love My Home इत्यनेन उक्तं यत् कम्पनीयाः कार्यप्रदर्शने परिवर्तनस्य मुख्यकारणं द्वितीयत्रिमासिकात् आरभ्य घरेलु-अचल-सम्पत्-विपण्ये प्रासंगिकनीतिषु शिथिलता निरन्तरं वर्धते, तथा च द्वितीय-हैण्ड-गृहेषु व्यवहारस्य परिमाणं वर्धमानम् अस्ति कोरनगरेषु यत्र कम्पनीयाः व्यवसायः स्थितः अस्ति (यथा बीजिंग, शङ्घाई, हाङ्गझौ इत्यादयः) उत्तमं Recovery trend दर्शितवती अस्ति। मे-मासतः जून-मासपर्यन्तं कम्पनीयाः सेकेण्ड-हैण्ड्-हाउस्-व्यापार-व्यापारेण लेनदेन-मात्रायां दृश्येषु च वर्षे वर्षे उत्तमं वृद्धिः प्राप्ता, येन कम्पनीयाः प्रदर्शने उत्तमं सकारात्मकं योगदानं जातम्

तदतिरिक्तं I Love My Home इत्यस्य परिवर्तनस्य लाभः अपुनरावृत्तिलाभहानियोः वृद्ध्या अभवत् । I Love My Home इत्यनेन अग्रे उक्तं यत् कम्पनी प्रथमत्रिमासे युन्नान्-नगरस्य कुन्मिंग्-नगरस्य न्यू एरा-होटेल्-सम्बद्धानि सम्पत्ति-विक्रयणं कृतवती कम्पनीयाः वित्तीयविभागस्य प्रारम्भिकगणनानुसारं कम्पनीयाः शुद्धलाभे सकारात्मकः प्रभावः भवितुं शक्नोति इति अपेक्षा अस्ति 2024 तमस्य वर्षस्य प्रथमार्धे, यस्य प्रभावराशिः प्रायः 8,000 भवति ।

तस्मिन् एव काले सिन्हुआलियान् इत्यनेन १३ जुलै दिनाङ्के प्रकाशितस्य स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य मध्ये दर्शितं यत् वर्षस्य प्रथमार्धे शुद्धलाभः प्रायः ३९ मिलियन युआन् तः ५८ मिलियन युआन् यावत् अभवत्, यदा तु गतस्य तस्मिन् एव काले १.२२२ अरब युआन् हानिः अभवत् वर्षे वर्षे वर्षे १०३.१९%-१०४.७५% वृद्धिः ।

हानिम् लाभे परिणतुं कारणानां विषये सिन्हुआलियान् इत्यनेन उक्तं यत् प्रथमतया वर्षस्य प्रथमार्धे सिन्हुआलियान-अचल-सम्पत्-परियोजनाभ्यः कैरीओवर-आयः पूर्ववर्षस्य तुलने वर्धितः, अचल-सम्पत्-परियोजनानां सकललाभः च वर्धितः कम्पनी दिवालियापनपुनर्गठनं सम्पन्नवती, तथा च व्याजधारकदेयानां पुनर्गठनं तदनुसारं योजनायाः भुक्तिः कर्तव्या आसीत्, तथा च गतवर्षस्य समानकालस्य तुलने वित्तीयव्ययस्य महती न्यूनता अभवत्।

केषाञ्चन स्थावरजङ्गमकम्पनीनां परिवर्तनमपि स्वस्य विकासस्य आधारेण भवति । यथा, चीन वुयी वर्षस्य प्रथमार्धे हानितः लाभं प्रति परिणतम्, तस्य शुद्धलाभः १७ कोटि युआन् तः २२ कोटि युआन् यावत् भविष्यति इति अपेक्षा अस्ति, गतवर्षस्य तस्मिन् एव काले १५ कोटि युआन् हानिः अभवत् , शुद्धलाभः २४७% वर्धितः अस्ति । चीन वुयी लाभं कृतवान् इति मुख्यकारणं एकस्य परियोजनायाः कैरीओवरस्य प्रभावस्य कारणेन आसीत्, यत् तुल्यकालिकरूपेण विशेषम् अस्ति, अर्थात् वुयी इत्यस्य पश्चिमखण्डे स्वस्य आवासीयपरियोजनायाः कैरीओवर-आयस्य वर्षे वर्षे वृद्धिः, साक्षात्कृतलाभानां च गार्डन् साउथ् डिस्ट्रिक्ट्, बीजिंग इत्यत्र अपि च विनिमयदरेषु उतार-चढावः अभवत् ।

सार्वजनिकसूचनानुसारं चीन वुयी फुजियन निर्माण अभियांत्रिकी समूहस्य सहायककम्पनी अस्ति तथा च १९९७ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज इत्यत्र सूचीकृता आसीत् ।अस्य मुख्या अचलसंपत्तिपरियोजना बीजिंग वुयी गार्डन् इत्यनेन गतवर्षे अस्याः परियोजनायाः ९०% राजस्वं प्राप्तम् , कम्पनीयाः अन्तर्राष्ट्रीयपरियोजनाठेकेदारीव्यापारः अपि अस्ति ।

समग्रतया १० अचलसम्पत्कम्पनीनां "परिवर्तनस्य" क्रमणं कृत्वा मुख्यकारणानि कैरी-ओवर-परियोजनासु वृद्धिः, गैर-सञ्चालन-लाभ-हानि-वृद्धिः च आसीत्

अचलसम्पत्कम्पनीनां कार्यप्रदर्शनेन नवीनसौदानां अन्तर्गतं पुनर्स्थापनस्य अवधिः प्रारभ्यते

ज्ञातव्यं यत् "५·१७" नवीनसौदानां प्रवर्तनेन विभिन्नस्थानेषु विपणानाम् क्रमिकपुनरुत्थानेन च स्थावरजङ्गमकम्पनीनां कार्यप्रदर्शनेन अपि पुनर्प्राप्तेः अवधिः प्रारभ्यते

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विक्रयक्षेत्रे वर्षे वर्षे १९.०% न्यूनता अभवत्, यत् जनवरी-मासतः मे-मासपर्यन्तं २०.३% न्यूनतायाः अपेक्षया संकीर्णम् आसीत् तस्मिन् एव काले जनवरीतः जूनपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विक्रयः वर्षे वर्षे २५.०% न्यूनः अभवत्, यत् जनवरी-मासतः मे-मासपर्यन्तं २७.९% न्यूनतायाः अपेक्षया अपि संकीर्णम् आसीत् तदतिरिक्तं डिस्टॉकिंग् इत्यनेन अपि कतिपयानि परिणामानि प्राप्तानि सन्ति २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते यावत् ।

अस्मिन् विषये गुओताई जुनान् इत्यस्य विश्लेषकाः मन्यन्ते यत् "५·१७" अचलसम्पत्नवीननीतेः अनन्तरं नीतिः "पूर्ववायुः" २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकपर्यन्तं निरन्तरं भविष्यति, तथा च अपेक्षा अस्ति यत् अचलसम्पत्विक्रयणस्य निरन्तरं अवसरः भविष्यति २०२४ तमस्य वर्षस्य तृतीयत्रिमासे पुनः प्राप्तुं ।

बीजिंग न्यूज रिपोर्टर जू कियान

सम्पादकः याङ्ग जुआन्जुआन् तथा प्रूफरीडर चेन् दियान्