समाचारं

Lei Jun अपरिवर्तितः अस्ति, Xiaomi परिवर्तते: कार्यकारी रिले दौडस्य पृष्ठतः Xiaomi इत्यस्य पद्धतिः |

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे बृहत्कम्पनीनां अधिकाः मुख्याधिकारिणः जनमतक्षेत्रात् अन्तर्धानं कर्तुं चयनं करिष्यन्ति, परन्तु लेई जुन् अपवादः अस्ति ।

अधिकानि Xiaomi कारविक्रयणार्थं Lei Jun इत्यनेन एकस्य पश्चात् अन्यस्य लाइव प्रसारणं आरब्धम्, व्यक्तिगतरूपेण व्याख्यानं, परीक्षणवाहनचालनं, जनानां नियुक्तिः च कृता । तस्य खाते कश्चन टिप्पणीं कृतवान् यत्, "अग्रे यदा अहं पत्रकारसम्मेलनं करोमि तदा 'अत्यन्त' इति शब्दस्य प्रयोगं मा कुरुत" इति । लेइ जुन् इत्यस्य दुर्बलं आङ्ग्लभाषां कश्चन हास्यगीते परिणमयितवान् ततः परं सः गीतस्य प्रतिलिपिधर्ममपि क्रीतवन् । प्रौद्योगिकीवृत्ते लेइ जुन् "माडल वर्कर्" इति नाम्ना प्रसिद्धः अस्ति । वाहनवृत्ते तस्य विस्तृतभाषणशैली पारम्परिककारकारखानापत्रकारसम्मेलनेषु आयामिकतानिवृत्तिप्रहाररूपेण मूल्याङ्किता भवति ।

१६ जुलै दिनाङ्के Xiaomi इत्यनेन घोषितं यत् सः Lei Jun इत्यस्य पञ्चमं वार्षिकं भाषणं दिवसद्वयानन्तरं करिष्यति इति विषयः आसीत् “Courage” तथा च सामग्री Xiaomi इत्यस्य त्रयः वर्षाणि यावत् कारनिर्माणस्य अन्तः बहिः च विषये आसीत् । "वर्षत्रयाधिकं पूर्वं अहं कारनिर्माणस्य चौराहे स्थितवान्, अतीव संकोचम् अनुभवन् च उलझन् लेई जुन् इत्यनेन उक्तं यत् अन्तिमनिर्णयं कुर्वन् सः सम्पूर्णसप्ताहं यावत् तस्य विषये चिन्तितवान्। पुनः Lei Jun इत्यनेन Xiaomi कारानाम् अधिकं एक्सपोजरं वा विक्रयं वा वर्धयितुं मञ्चस्य पुरतः स्थातुं चयनं कृतम्, यद्यपि एतत् उत्पादं पूर्वमेव अभावे अस्ति।

यस्य मुख्याधिकारी ४०० अरब युआन् विपण्यमूल्येन कम्पनीयाः प्रभारी अस्ति, तस्य कृते अधिकं याचयितुम् कठिनम् अस्ति । लेई जुन् इत्यस्य कृते Xiaomi मोबाईलफोनस्य अनन्तरं तस्य अन्तिमः उद्यमः अस्ति, तस्य सर्वं बहिः गन्तुं आवश्यकम् अस्ति। परन्तु Xiaomi मोबाईलफोनयुगस्य विपरीतम् Lei Jun कारनिर्माणक्षेत्रे प्रवेशं कृत्वा अग्रतां ग्रहीतुं प्रवृत्तः अस्ति ।


शाओमी इत्यस्य अष्टसु प्रारम्भिकसाझेदारेषु लेई जुन् इत्यस्य अतिरिक्तं केवलं लिन् बिन्, वाङ्ग चुआन्, लियू डे च अवशिष्टाः सन्ति । तेषु लिन् बिन् २०१९ तमे वर्षे शाओमी इत्यस्य अध्यक्षपदं त्यक्त्वा क्रमेण अग्रपङ्क्तिप्रबन्धनकार्यतः निवृत्तः अभवत् तथा च समूहस्य उपाध्यक्षः अभवत् आन्तरिकरूपेण समूहस्य मध्यमस्तरीयानाम् कार्यकर्तानां प्रबन्धने मूलतः पर्दापृष्ठे निवृत्तेः अवस्थायां वर्तते। वाङ्ग चुआन् २०२२ तमस्य वर्षस्य अन्ते एव शाओमी समूहस्य व्यवसाये अग्रपङ्क्तिस्थानात् पदं त्यक्तुं आरब्धवान् ।

चेन् रुई, यः लेई जुन् इत्यस्य तकनीकीसहायकरूपेण कार्यं कृतवान् अधुना च बिलीबिली इत्यस्य अध्यक्षः मुख्यकार्यकारी च अस्ति, सः एकदा साक्षात्कारे अवदत् यत् ली जुन् इत्यस्य उद्यमशीलतायां सर्वाधिकं प्रभावं जनयन्तौ वाक्यद्वयं - कम्पनीयाः कृते सर्वाधिकं महत्त्वपूर्णं वस्तु तस्याः प्रतिरूपम् अस्ति , तथा च ये कम्पनयः दीर्घकालं यावत् जनानां उपरि अवलम्बन्ते ते दीर्घकालं न स्थास्यन्ति कम्पनी रणनीत्याः माध्यमेन विजयं प्राप्नुयात्;

Xiaomi इत्यस्य सार्वजनिकरूपेण गमनात् पूर्वं दीर्घकालं यावत् कम्पनीयाः संगठनात्मकप्रबन्धनस्य केवलं त्रयः स्तराः आसन् - भागीदाराः, निदेशकाः, अभियंताः च । सार्वजनिकरूपेण गत्वा Xiaomi इत्यनेन संगठनात्मकसंरचनासमायोजनस्य बहुविधं दौरं भवितुं आरब्धम् अस्मिन् काले बहवः भागिनः कम्पनीं त्यक्तवन्तः, नूतनस्य वरिष्ठप्रबन्धनदलस्य सदस्याः अपि निरन्तरं परिवर्तन्ते स्म

केवलं अपरिवर्तितं वर्तते यत् लेई जुन् सर्वदा अग्रपङ्क्तौ तिष्ठति।

भागीदारयुगे “Xiaomi’s Great Leap Forward” इति

Xiaomi इत्यस्य प्रारम्भिकेषु दिनेषु शिथिलं जनकेन्द्रितं च भागीदारप्रबन्धनव्यवस्था स्मार्टफोन-उद्योगस्य प्रारम्भिकपदेषु कम्पनीयाः द्रुतविस्तारस्य कुञ्जी आसीत्

Xiaomi इत्यस्य कुलम् अष्टौ संस्थापकसाझेदाराः सन्ति, Microsoft, Google, Motorola, Kingsoft इत्येतयोः मध्ये । लेइ जुन् इत्यस्य शब्देषु एतत् एकं दलं यत् सॉफ्टवेयर, हार्डवेयर, अन्तर्जालं च प्रवीणम् अस्ति, यत् हुवावे, लेनोवो, जेड्टीई इत्यादिभिः हार्डवेयर-विशालकायैः सह स्पर्धां कुर्वन् Xiaomi जीवितुं शक्नोति

चीता मोबाईलस्य अध्यक्षः मुख्यकार्यकारी च फू शेङ्गः एकदा लेइ जुन् इत्यस्य विषये अवदत् यत्, "व्यक्तिः न्यूनाधिकं स्वस्य अतिमूल्यांकनं करिष्यति अन्येषां च न्यूनानुमानं करिष्यति। लेई जुन् इत्यस्य महत्तमं आकर्षणं अन्येषां मूल्यस्य पुष्टौ निहितम् अस्ति। अतः एकीकरणम् अतीव सुलभम् अस्ति क लेइ जुन् इत्यस्य परितः बलं, यत् An indescribable loyalty इत्यस्य निर्माणं करिष्यति।”


Xiaomi कम्पनीयाः स्थापनाकाले गृहीतः समूहचित्रः

संगठनात्मकसंरचनायाः दृष्ट्या Xiaomi इत्यनेन पारम्परिककम्पनीनां बहुस्तरीयं, अधः-ऊर्ध्वं पिरामिडसंरचना न स्वीकृता तस्य स्थाने Lei Jun इत्यस्य शक्तिं सप्तसाझेदारेभ्यः विकेन्द्रीकृत्य प्रत्येकं भागीदारः स्वस्वस्य आधारेण तेषां उत्तरदायी व्यवसायस्य प्रकारं निर्धारयति capabilities, and the partners ते परस्परं न बाधन्ते, निर्णयनिर्माणे अधिका स्वायत्तता च भवति ।

सप्तसाझेदारानाम् मध्ये लिन् बिन्, यः गूगल-इञ्जिनीयरिङ्ग-अकादमीयाः उपाध्यक्षः आसीत्, सः रणनीतिक-सहकार्यस्य उत्तरदायी अस्ति; ; गूगल, MIUI इत्यस्य उत्तरदायी अस्ति;Huang Jiangji (KK), यः Microsoft इत्यस्मिन् जन्म प्राप्नोत्, सः Wi-Fi modules, clouds, routers इत्यस्य उत्तरदायी अस्ति;

एकस्मिन् समये प्रत्येकः भागीदारः यस्य व्यापारविभागस्य उत्तरदायी भवति तस्य संगठनात्मकप्रबन्धनस्य केवलं त्रयः स्तराः सन्ति - भागीदाराः, निदेशकाः, अभियंताः च एतेन Xiaomi इत्यस्य सम्पूर्णं संगठनं पारम्परिककम्पनीनां अपेक्षया बहु अधिकं लचीलं संचारदक्षं च भवति तदतिरिक्तं Xiaomi इत्यस्य क्षैतिजसाझेदारसंरचना सर्वेषां व्यापारविभागानाम् प्रत्यक्षतया उपयोक्तृणां सामना कर्तुं शक्नोति, तस्मात् उत्पादस्य पुनरावृत्तिः त्वरिता भवति । यथा, Xiaomi मोबाईलफोनस्य ऑपरेटिंग् सिस्टम् MIUI सप्ताहे एकवारं अपडेट् कर्तुं शक्यते ।

लचीले कुशलसङ्गठने अवलम्ब्य, उद्योगात् अधिकं मूल्य-प्रदर्शन-अनुपातेन सह मिलित्वा, प्रारम्भिकेषु दिनेषु मोबाईल-फोन-विपण्ये शाओमी प्रायः अतुलनीयः आसीत्

२०१२ तः २०१४ पर्यन्तं Xiaomi इत्यस्य मोबाईलफोनविक्रयवृद्धिः क्रमशः २२९६%, १६०%, २२६% च आसीत् । २०१४ तमस्य वर्षस्य तृतीयत्रिमासे मार्केट रिसर्च फर्म IDC इत्यनेन प्रकाशितस्य आँकडानुसारं चीनदेशे Xiaomi इत्यस्य मार्केट् भागः १४.८% आसीत्, यत् Samsung इत्यस्य ११%, Lenovo इत्यस्य १२.८% च अतिक्रम्य चीनस्य बृहत्तमः स्मार्टफोननिर्माता अभवत्

एकदा Huawei Terminal BG इत्यस्य अध्यक्षः Yu Chengdong इत्यनेन उक्तं यत्, "यदि वयं Xiaomi इत्यस्य अनुसरणं कर्तुं न शक्नुमः तर्हि वयं केवलं तस्य अनुसरणं करिष्यामः" इति। परन्तु शीघ्रमेव Xiaomi इत्यस्य “divide and rule” इति साझेदारीप्रतिरूपं समस्यासु धावितवान् ।

साझेदारीप्रतिरूपस्य माध्यमेन कम्पनीयाः प्रबन्धनस्य लाभः अस्ति यत् जनान् तेषां सर्वोत्तमप्रयोगे स्थापयितुं शक्यते तथा च संगठनात्मकदक्षतां अधिकतमं कर्तुं शक्यते। परन्तु यदि कम्पनीयाः विकासे भागीदारक्षमतासु असङ्गतिः भवति तर्हि तत् कस्यचित् व्यापारक्षेत्रस्य विकासं बहु प्रतिबन्धयिष्यति, समग्ररूपेण कम्पनीं अपि प्रभावितं करिष्यति

२०१५ तमस्य वर्षस्य उत्तरार्धात् आरभ्य Xiaomi इत्यस्य आपूर्तिशृङ्खलायाः लयः स्पष्टतया बाधितः अभवत् । Xiaomi Mobile Phone 5 इत्यस्य Qualcomm आदेशाः उत्पादननिर्धारणप्रणाल्यां न प्रविष्टाः यतः द्वयोः कम्पनीयोः आदेशप्रणालीः न सम्बद्धाः आसन् परिणामः अभवत् यत् Xiaomi इत्यनेन एतानि आदेशानि वास्तविकतायाः अपेक्षया एकमासपश्चात् कृताः अस्मिन् सन्दर्भे एकदा Xiaomi मन्दं जातं चेत् तस्य स्थाने शीघ्रमेव अन्यैः उत्पादैः स्थास्यति, यतः २०१५ तमे वर्षे मोबाईल-फोन-विपण्यं उच्चगति-वृद्ध्या संतृप्त-प्रतियोगितायां परिवर्तितम् अस्ति

अतः अपि अप्रत्याशितम् अस्ति यत् सैमसंग-कार्यकारीभिः सह एकस्मिन् समागमे Xiaomi-संस्थायाः उपाध्यक्षस्य अन्यपक्षेण सह घोरः विग्रहः अभवत् । अस्य विग्रहस्य परिणामः अस्ति यत् सैमसंग इत्यनेन शाओमी इत्यस्मै स्क्रीन्-आपूर्तिः न कर्तव्या इति निर्णयः कृतः ।

बहुसंकटानाम् अन्तर्गतं लेई जुन् इत्यनेन स्वसहभागिनां विरुद्धं कार्यवाही कर्तुं निर्णयः कृतः, यः मोबाईलफोनस्य हार्डवेयरस्य, आपूर्तिशृङ्खलायाः च उत्तरदायी आसीत्, सः राजीनामा दत्त्वा मुख्यवैज्ञानिकः अभवत् । तदनन्तरं लेइ जुन् स्वयमेव मोबाईलफोनविभागस्य प्रभारं स्वीकृतवान्, ५० तः अधिकाः जनाः तस्मै प्रत्यक्षतया सूचनां दत्तवन्तः ।

"यदा भवतः मध्यस्तरः पर्याप्तं प्रबलः नास्ति तदा प्रत्यक्षसञ्चारः सर्वाधिकं प्रभावी पद्धतिः भवति। एतत् सुनिश्चितं कर्तुं शक्नोति यत् मध्ये सूचना गलतरूपेण न प्रसारिता भविष्यति।" प्रायः सम्पूर्णवर्षं यावत् तस्य कार्यक्रमे न्यूनातिन्यूनं १५ सभाः निर्धारिताः भविष्यन्ति । अस्मिन् एव काले शाओमी इत्यस्य युवानां अभियंतानां पदोन्नतिः अभवत्, शाओमी इत्यस्य विभिन्नव्यापारविभागानाम् प्रमुखाः च अभवन् ।

तदनन्तरं यद्यपि ली जुन् इत्यनेन बहुसञ्चारमाध्यमेन शाओमी-सैमसंग-योः सम्बन्धस्य मरम्मतं कृतम् तथापि शाओमी-संस्थायाः मोबाईल-फोन-व्यापारस्य वृद्धिः पुनः आरब्धा । परन्तु दुर्भाग्येन २०१४ तमे वर्षे चीनीयविपण्ये विक्रयसूचौ शीर्षस्थाने स्थित्वा शाओमी कदापि अस्मिन् स्थाने न प्रत्यागतवती ।

Xiaomi सार्वजनिकं गच्छति, शक्ति Lei Jun मध्ये केन्द्रीकृता

यदि मोबाईलफोनस्य प्रमुखत्वेन झोउ गुआङ्गपिङ्गस्य त्यागपत्रं शाओमी इत्यस्य उद्यमशीलतायाः कालखण्डे आपत्कालीनसमायोजनम् अस्ति तर्हि शाओमी इत्यस्य सूचीकरणं कम्पनीयाः संगठनात्मकसंरचनायाः प्रमुखसमायोजनस्य आरम्भः अस्ति।

यदा २०१८ तमस्य वर्षस्य जुलैमासे शाओमी-कम्पनी हाङ्गकाङ्ग-शेयर-बजारे सूचीकृता आसीत् तदा कम्पनीयाः प्रायः २०,००० कर्मचारीः आसन् । यदि भागिनानां, निदेशकानां, अभियंतानां च त्रिस्तरीयप्रबन्धनस्य उपयोगः अद्यापि भवति तर्हि लेई जुन् इत्यादयः भागिनः "सङ्गठनात्मके अगाधे" पतन्ति, असंख्यसमागमैः च बद्धाः भविष्यन्ति


फलतः Xiaomi इति संस्थायाः सूचीकरणस्य मासद्वयानन्तरं स्वस्य संगठनात्मकसंरचनायाः समायोजनं कृत्वा नूतनानां कार्मिकनियुक्तीनां कृते आरब्धम् ।

सर्वप्रथमं Xiaomi इत्यनेन नवीनतया समूहकर्मचारिविभागः, संगठनविभागः च स्थापितः, ये युगे भागीदारौ आसन्, ते क्रमशः सामान्यकर्मचारिणां प्रमुखौ, संगठनविभागस्य निदेशकौ च नियुक्तौ, येन लेई जुन् इत्यस्य सहायता कृता सामरिकनियोजनं संगठनात्मकप्रबन्धनं च, तथा च प्रत्यक्षतया लेई जुन इत्यस्मै प्रतिवेदनं ददाति। हुवावे, अलीबाबा इत्येतयोः पश्चात् संगठनविभागस्य स्थापनां कृतवती तृतीया विशालकम्पनी अपि शाओमी अभवत् ।

द्वितीयं, भागीदारः हाङ्ग फेङ्गः मूलतः MIUI-व्यापारस्य उत्तरदायी आसीत्, अनन्तरं तस्य स्थानान्तरणं Xiaomi Finance इत्यस्य अध्यक्षः, मुख्यकार्यकारी च अभवत् । टीवी विभागः, पारिस्थितिकशृङ्खलाविभागः, एमआईयूआई विभागः, अन्तरक्रियाशीलमनोरञ्जनविभागः च समाविष्टाः शाओमी इत्यस्य मूलचतुर्व्यापारविभागाः दशसु नवीनव्यापारविभागेषु पुनर्गठिताः, १९८० तमे दशके जन्म प्राप्यमाणानां युवानां कार्यकारीणां बहूनां संख्यायां मञ्चे आगताः यथा, ली क्षियाओशुआङ्गः टीवीविभागस्य महाप्रबन्धकरूपेण नियुक्तः भवति, क्यू हेङ्गः पारिस्थितिकीशृङ्खलाविभागरूपेण नियुक्तः भवति, फैन् डायन् यूपिन् इत्यस्य ई-वाणिज्यविभागरूपेण नियुक्तः भवति, गाओ जिगुआङ्गः च महाप्रबन्धकरूपेण नियुक्तः भवति अन्तर्जालविभागः... व्यापारविभागानाम् दश नवपदप्रमुखाः मूलतः सर्वे Xiaomi इत्यनेन सह सम्मिलिताः यदा प्रथमवारं तस्य स्थापना अभवत्, सर्वे Lei Jun इत्यस्मै प्रतिवेदनं कुर्वन्ति।

अस्मात् पूर्वं द्वौ भागीदारौ झोउ गुआंगपिङ्ग्, हुआङ्ग जियांगजी च शाओमी सार्वजनिकरूपेण गमनात् पूर्वं स्वस्य राजीनामा घोषितवन्तौ, ली वानकियाङ्गः शाओमी इत्यस्य अध्यक्षः तथा च मोबाईलफोनविभागस्य महाप्रबन्धकः आसीत् मुख्यवित्तीयपदाधिकारी (CFO) झोउ शौजी शाओमी इत्यस्य वरिष्ठः उपाध्यक्षः अभवत् ।

द्रष्टुं शक्यते यत् शाओमी सार्वजनिकरूपेण गतस्य अनन्तरं प्रायः अपरिहार्यम् आसीत् यत् तया जनान् केन्द्रीकृतं शिथिलं सपाटं च प्रबन्धनप्रतिरूपं परित्यज्य जनानां प्रबन्धनार्थं प्रक्रियाणां प्रणालीनां च उपयोगं कर्तुं आरब्धम् मूल क्षैतिज भागीदार संगठनात्मकसंरचना ऊर्ध्वाधरपिरामिडसंरचनायां परिणता, सत्ता च लेई जुन् इत्यत्र अधिकं केन्द्रीकृता न्यूनातिन्यूनं १७ जनाः प्रत्यक्षतया तस्मै सूचनां दत्तवन्तः

"दिग्गजान् विना उत्तराधिकारः नास्ति। नूतनसैनिकाः विना भविष्यं नास्ति।" ततः परं नूतनानां बाह्यकार्यकारीणां समूहः Xiaomi इत्यस्य प्रबन्धने प्रवेशं कर्तुं आरब्धवान् ।

२०१९ तमस्य वर्षस्य आरम्भे जियोनी मोबाईल् इत्यस्य पूर्वाध्यक्षः लु वेबिङ्ग् शाओमी इत्यत्र सम्मिलितः, रेडमी मोबाईल् फ़ोन ब्राण्ड् इत्यस्य उत्तरदायी च आसीत् । जून २०२० तमे वर्षे ZTE इत्यस्य टर्मिनलव्यापार-इकायस्य प्रभारी मूलकार्यकारी उपाध्यक्षः Zeng Xuezhong इत्ययं Xiaomi-सङ्घं सम्मिलितवान्, Xiaomi इत्यस्य मोबाईल-फोन-उत्पादानाम् अनुसन्धान-विकासस्य उत्पादनस्य च प्रभारी Lin Bin इत्यस्य स्थाने तदतिरिक्तं लेनोवो-संस्थायाः मोबाईल-फोन-व्यापारस्य पूर्व-उपाध्यक्षः चाङ्ग-चेङ्गः, क्षियाओजियाजिआओ-मोबाइल-संस्थायाः संस्थापकः वाङ्ग-जियाओयन्, मेइजु-संस्थायाः पूर्व-मुख्य-विपणन-अधिकारी याङ्ग-झे च अपि सम्मिलिताः सन्ति


Xiaomi Group इत्यस्य वर्तमानः भागीदारः समूहाध्यक्षः च Lu Weibing इति

एतेषु कार्यकारीषु ये बहिः शाओमी-सङ्घं सम्मिलितवन्तः, तेषु लु वेबिङ्ग् विशेषः अस्ति । यतः सः लेई जुन् इत्यनेन "क्रीतः" आसीत् ।

जियोनी-नगरात् निर्गत्य लु वेबिङ्ग् इत्यनेन विदेशेषु हार्डवेयर-विपण्यं प्रति ध्यानं दातुं चेङ्गी-प्रौद्योगिकी इति कम्पनी स्थापिता, परन्तु प्रगतिः सुचारुरूपेण न अभवत् । लु इत्यस्य सदस्यतां आमन्त्रयितुं लेई जुन् सीधा एव अवदत् यत् "भवता गलतदिशि समयं नष्टं न कर्तव्यम्। भवन्तः Xiaomi इत्यत्र सम्मिलिताः भवेयुः। अहं भवतः कम्पनीं अधिगमिष्यामि।

तदनन्तरं शाओमी इत्यनेन चेङ्गी प्रौद्योगिक्याः सर्वेषां विघटनविषयाणां कार्यभारः स्वीकृतः । Lu Weibing Xiaomi इत्यत्र सम्मिलितः सः Xiaomi इत्यस्य इतिहासे द्रुततमः प्रचारितः भागीदारः अपि अस्ति ।

"Going Forward" इति पुस्तके लु वेबिङ्ग् अवदत् यत् "सर्वे आधिकारिणः आशां कुर्वन्ति यत् तेषां सेनापतयः यत्र इच्छन्ति तत्र युद्धं कर्तुं शक्नुवन्ति" इति । तथा च अहं "व्यापारी यः अनुभवेन पाठैः च पोषितः" अस्मि .

सम्मिलितस्य एकवर्षात् अपि न्यूनकालं यावत् लु वेइबिङ्ग् चीनव्यापारं लेई जुन् इत्यस्मात् स्वीकृतवान् । २०२० तमस्य वर्षस्य अगस्तमासे Xiaomi इत्यनेन स्वस्य वरिष्ठप्रबन्धनदलस्य प्रेरणायै नूतनं साझेदारीप्रणाली आरब्धा, Lu Weibing इत्यपि अस्मिन् काले Xiaomi इत्यस्य नूतनः भागीदारः अभवत्, येन सम्मिलितस्य भागिनः भवितुं यावत् अल्पतमस्य समयस्य अभिलेखः स्थापितः । झोउ शौजी इत्यनेन राजीनामा दत्तस्य अनन्तरं लू वेबिङ्ग् इत्यनेन पूर्वं प्रबन्धितस्य अन्तर्राष्ट्रीयविभागस्य प्रभारः ग्रहीतुं आरब्धः, शाओमी इत्यस्य मूलाध्यक्षस्य वाङ्ग क्षियाङ्ग इत्यस्य राजीनामा दत्तस्य अनन्तरं लू वेबिङ्ग् इत्यस्य पदोन्नतिः अभवत् Xiaomi ब्राण्ड् महाप्रबन्धकरूपेण अपि कार्यं कृतवान् ।

अस्मिन् एव स्तरे शाओमी-संस्थायाः संस्थापकसाझेदारौ ली वानकियाङ्ग्, झाङ्ग फेङ्ग् च शाओमी-नगरं त्यक्तवन्तौ, वाङ्ग् चुआन्, लिन् बिन्, लियू डी च स्वस्य अग्रपङ्क्तिस्थानात् राजीनामा दत्तवन्तौ Xiaomi इत्यनेन मूलतः संस्थापकसाझेदारानाम् परिवर्तनं नूतनप्रबन्धनं च सम्पन्नम्, यत्र Lei Jun केन्द्रबिन्दुः अभवत् । सत्तापरिवर्तनस्य प्रक्रियायां बाह्यजगत् कदापि विग्रहस्य, आन्तरिकविवादस्य च सामान्यं कथानकं न दृष्टवान् । शाओमी-सङ्घस्य भागीदारः झाङ्ग फेङ्गः, यः अन्तिमः गतः, सः स्वस्य त्यागपत्रस्य कारणस्य प्रतिक्रियारूपेण अवदत् यत्, "आन्तरिकयुद्धं नास्ति। अहं अल्पकालीनरूपेण विरामं करिष्यामि, निवृत्तः भविष्यामि वा व्यापारं आरभेयम्।

"लेई जुन् अन्तः वर्गाकारः, बहिः गोलः च अस्ति। सः स्वकार्य्ये अतीव अनुशासितः अस्ति, सह संवादं कर्तुं च सुलभः अस्ति, परन्तु सः स्वस्य आन्तरिकसिद्धान्तानां पालनम् अवश्यं करोति। एकः सिद्धान्तः अस्ति यत् अन्येषां कृते एकवारं आहतं न कर्तव्यम् उक्तवान्‌।

साझेदारीव्यवस्था समाप्तं भवति तथा च Xiaomi इत्यस्य पद्धतिः प्रतिलिपिता भवति

२०२३ तमस्य वर्षस्य जनवरी-मासस्य ३० दिनाङ्के लेई जुन् इत्यनेन आन्तरिकपत्रं जारीकृत्य घोषितं यत् शाओमी द्वौ प्रमुखौ समूहशासनसमित्याः स्थापनां करिष्यति-समूहसञ्चालनप्रबन्धनसमितिः मानवसंसाधनसमितिः च

तेषु परिचालनशासनसमितिः (अतः परं "आर्थिकसमितिः" इति उच्यते) समूहस्य व्यावसायिकरणनीतिः, योजना, बजटनिर्धारणं, निष्पादनं, दैनिकव्यापारप्रबन्धनं च कर्तुं उत्तरदायी भवति अस्याः समितियाः कुलम् १२ सदस्याः सन्ति, येषु सन्ति: लेई जून, शाओमी समूहस्य अध्यक्षः लु वेइबिङ्ग्, मोबाईलफोनविभागस्य अध्यक्षः जेङ्ग ज़ुएजोङ्ग, प्रमुखसाधनविभागस्य अध्यक्षः झाङ्ग फेङ्गः, पारिस्थितिकीशृङ्खलाविभागस्य महाप्रबन्धकः चेन् बो, अन्तर्जालविभागस्य महाप्रबन्धकः मा जी , नए व्यापार विभाग अध्यक्ष झू दान, चीन के अध्यक्ष वांग जिओयान, अन्तर्राष्ट्रीय विभाग के उपाध्यक्ष ज़ियांग झेंग, अन्तर्राष्ट्रीय विभाग के उपाध्यक्ष ज़ी जियांग, सीएफओ लिन शिवेई, तथा मुख्य कर्मचारी पान जिउतांग।

उपर्युक्तसदस्यसूचिकातः न्याय्यं चेत्, झाङ्ग फेङ्गं विहाय, Xiaomi इत्यस्य संस्थापकसाझेदाराः आर्थिकसमित्याम् न दृश्यन्ते स्म । ततः २०२३ तमस्य वर्षस्य अन्ते झाङ्ग फेङ्गस्य त्यागपत्रेण सह तस्य अर्थः अपि अभवत् यत् शाओमी-संस्थायाः स्थापनायाः आरम्भे कार्यान्विता भागीदारप्रबन्धनव्यवस्था आधिकारिकतया समाप्तवती

यथा पूर्वं उक्तं, साझेदारीव्यवस्था कदाचित् Xiaomi इत्यस्य आधारशिला आसीत्, येन कम्पनी प्रारम्भिकेषु दिनेषु द्रुतविस्तारं प्राप्तुं शक्नोति स्म । अधुना यथा यथा Xiaomi इत्यस्य परिमाणं महत्त्वपूर्णतया विस्तारितम् अस्ति तथा तथा तस्य प्रबन्धनप्रतिरूपमपि अधिकांशविशालकम्पनीनां इव विकसितम् अस्ति । यथा, हुवावे इत्यस्य प्रत्येकं प्रमुखव्यापारविभागः प्रबन्धनसमित्याः अथवा निवेशनिर्णयसमित्याः अनुरूपः भवति । हुवावे इत्यस्य शीर्षप्रबन्धनम् अपि समितिव्यवस्थां स्वीकुर्वति, या हुवावे इत्यस्य शीर्षप्रबन्धकान् एकत्र आनयति येन सामूहिकरूपेण हुवावे इत्यस्य नेतृत्वं भवति ।

अन्तरं तु एतत् यत् हुवावे इत्यस्य उच्चस्तरीयसमितेः सदस्याः सर्वे न्यूनातिन्यूनं २० वर्षाणि यावत् हुवावे इत्यत्र कार्यं कृतवन्तः । तुल्यकालिकरूपेण स्थापितायाः शाओमी-संस्थायाः प्रबन्धनसमितेः सदस्येषु अधिकवारं परिवर्तनं दृश्यते ।


Xiaomi इत्यस्य नवीनतमः प्रबन्धनदलः (अतिवामतः: Zhang Jianhui, अत्यन्तं दक्षिणतः: Xu Fei)

२०२४ तमस्य वर्षस्य मे-मासस्य ८ दिनाङ्के पुनः Xiaomi इत्यस्य कार्यकारीदलस्य परिवर्तनं जातम् । लेई जून इत्यनेन नूतनानां कार्मिकनियुक्तीनां घोषणा कृता जू फी इत्यस्य समूहस्य उपाध्यक्षत्वेन पदोन्नतिः अभवत् तथा च समूहस्य सामरिकविपणनविभागस्य महाप्रबन्धकरूपेण कार्यं कृतवान् तथा च चीनविपणनविभागस्य महाप्रबन्धकरूपेण पदोन्नतः अभवत् समूहः समूहक्रयणसमितेः अध्यक्षः च। एतत् प्रथमवारं यत् Xiaomi इत्यनेन एकस्मिन् समये द्वयोः महिलाकार्यकारीयोः नियुक्तिः कृता अस्ति । तथैव एतौ कार्यकारी अपि Xiaomi इत्यस्य संस्थापककर्मचारिणौ स्तः ।

ज्ञातव्यं यत् अस्मिन् नियुक्तौ एतदपि घोषितं यत् वाहनविपणनविभागस्य महाप्रबन्धकः (पूर्वं Xiaomi TV इत्यस्य महाप्रबन्धकः Li Xiaoshuang) वाहनविभागस्य अध्यक्षाय Lei Jun, समूहस्य CMO इत्यस्मै Xu Fei इत्यस्मै च प्रतिवेदनं दास्यति।

पूर्वं Xiaomi द्वारा प्रकटितस्य कारनिर्माणदलस्य सदस्यानां तुलनां कृत्वा वयं पश्यामः यत् Xiaomi Auto इत्यस्य वरिष्ठप्रबन्धनदलः प्रायः सर्वं Xiaomi इत्यस्य मूलप्रणाल्याः अन्तः अस्ति, यत् अन्येषां नवीनकारनिर्माणबलानाम् दलसंरचनात् बहु भिन्नम् अस्ति। उदाहरणार्थं, ली बिन् इत्यस्य अतिरिक्तं, एनआईओ इत्यस्य वरिष्ठप्रबन्धनदलः जनरल् मोटर्स्, वोल्वो, चेरी इत्यादिभ्यः ओईएम-संस्थाभ्यः आगच्छति; Xpeng इत्यस्य अध्यक्षः ग्रेट् वाल मोटर्स् वाङ्ग फेङ्गिंग् इत्यस्य अस्ति ।

अस्याः स्थितिः कारणं Xiaomi इत्यस्य पद्धत्या सह सम्बद्धम् अस्ति यस्याः पालनं Lei Jun करोति । अतः ये एतां पद्धतिं सम्यक् कार्यान्वितुं शक्नुवन्ति ते केवलं ते एव भवितुम् अर्हन्ति ये Xiaomi-प्रणाल्याः अन्तः वर्धिताः सन्ति ।

"Xiaomi Entrepreneurship Thoughts" इत्यस्मिन् Lei Jun इत्यस्य मतं यत् वाहननिर्माणस्य सीमा महत्त्वपूर्णतया न्यूनीकृता अस्ति, तथा च ३०,००० घटकाः अत्यन्तं मॉड्यूलर सन्ति विगतदशवर्षेषु वाहनशक्तिबैटरीनिर्माणव्ययः ८०% न्यूनीकृतः, भविष्ये न्यूनातिन्यूनं ५०% न्यूनीकरणस्य अद्यापि स्थानं वर्तते विद्युत्वाहनानां सारः पूर्वमेव "उपभोक्तृविद्युत्" उत्पादः अस्ति अतः स्मार्टविद्युत्वाहनानां अन्त्यक्रीडा उपभोक्तृविद्युत् उद्योगस्य नियमानाम् अनुसरणं अनिवार्यतया करिष्यति यदा उद्योगः १५-२० वर्षेषु परिपक्वपदे प्रविशति तदा शीर्ष ५ ब्राण्ड् विश्वे ८०% अधिकं भागं धारयिष्यति।

५ नौकाटिकटेषु १ कथं प्राप्तव्यम् ? Xiaomi Auto इत्यनेन स्वीकृतं मॉडलं प्रायः Xiaomi मोबाईलफोनस्य पद्धतेः प्रतिलिपिं करोति ।

उपभोक्तृविद्युत्-उद्योगस्य मूल्यनिर्धारण-तर्कः सामान्यतया BOM (सामग्री-निर्माण-व्ययः) मूल्यं 2 गुणितं भवति Xiaomi-मोबाईल-फोनानां परम-आदर्शः अस्ति यत् 1,000 युआन्-मूल्यं BOM केवलं 1,000 युआन्-मूल्येन विक्रीयते, यस्य अर्थः अस्ति यत् सर्वे व्ययः सन्ति ० । एतत् लक्ष्यं शाओमी-व्यापारस्य आरम्भिकेषु दिनेषु प्राप्तम् । उष्ण-उत्पादस्य कारणात् उपभोक्तारः क्रयणार्थं पङ्क्तिं कुर्वन्ति, मीडिया सक्रियरूपेण रिपोर्ट् करोति, संचालकाः सक्रियरूपेण सहकार्यं कुर्वन्ति, मालम् उद्धृत्य प्रथमं भुङ्क्ते च, Xiaomi मोबाईल-फोन-चैनलः, मार्केट-व्ययः च 0-समीपे असीमरूपेण भवति

BOM मूल्यनिर्धारणस्य तर्कस्य अनुसारं Lei Jun इत्यस्य मतं यत् यावत् यावत् मात्रा बृहत् भवति तावत् Xiaomi मोबाईलफोनस्य सीमान्तव्ययः चरमपर्यन्तं प्रसारयितुं शक्यते तथापि उत्तमं लाभं लब्धुं शक्यते।

अधुना, एषा पद्धतिः Xiaomi SU7 इत्यत्र प्रतिलिपिता अस्ति ।

Xiaomi कार लॉन्च सम्मेलनस्य अनन्तरं संचारसत्रे Lei Jun इत्यनेन Xiaomi SU7 इत्यस्य मूल्यनिर्धारणप्रक्रिया TMTpost Media APP इत्यस्मै प्रकाशितम्। लेई जुन् इत्यनेन उक्तं यत् मानकसंस्करणस्य कृते कम्पनीयाः आरम्भिकं मूल्यं २२९,००० युआन् इति निर्धारितम्, यदा तु शीर्ष-अन्तसंस्करणस्य मूल्यं ३५०,००० युआन् इति निर्धारितम् । परन्तु अन्ततः लेइ जुन् इत्यनेन Xiaomi इत्यस्य die-hard उपयोक्तृभ्यः पर्याप्तं निष्कपटतां अनुभवितुं निर्णयः कृतः, मूल्येषु कटौतीं निरन्तरं कर्तुं च चितम् ।

अन्तिमपरिणामः अस्ति यत् SU7, यः Xiaomi इत्यस्य पद्धतेः प्रतिकृतिं करोति, सः अपि Xiaomi इत्यस्य मोबाईल-फोनस्य 1 इत्यस्य सफलतां प्रतिकृतिं करोति यत् तस्य विमोचनानन्तरं भवति - मूल्य-प्रदर्शन-अनुपातस्य उपयोगेन यत् उद्योगस्य अपेक्षया अधिकं भवति, तत् पर्याप्तं आदेशं प्राप्तुं शक्नोति, ततः सीमान्तं साझां कर्तुं शक्नोति व्ययः भवति, अन्ते च धनं करोति। अस्मिन् वर्षे एप्रिलमासे Xiaomi Investor Conference इत्यस्मिन् Lei Jun इत्यस्य परिचयस्य अनुसारं यदा Xiaomi SU7 इत्यस्य आदेशानां संख्या ७०,००० यूनिट् आसीत् तदा Xiaomi Auto इत्यस्य सकललाभमार्जिनं ५%-१०% यावत् अभवत्

यदि तदनन्तरं किमपि अप्रत्याशितम् न भवति तर्हि अपि Xiaomi इत्येतत् पद्धतिं कारनिर्माणार्थं उपयुज्यते, यतः Lei Jun अस्य व्यवसायस्य संचालकः अस्ति । तथैव Xiaomi इत्यस्य वरिष्ठप्रबन्धनदलस्य परिवर्तनं निरन्तरं भविष्यति यतोहि Lei Jun अद्यापि अग्रपङ्क्तौ अस्ति।(एषः लेखः प्रथमवारं टाइटेनियम मीडिया एपीपी इत्यत्र प्रकाशितः, लेखकः | संपादकः राव क्षियाङ्ग्युः | झोङ्ग यी)