समाचारं

बाई युजिंगः - मोबाईल-फोनाः प्रत्यक्षतया उपग्रहैः सह सम्बद्धाः भवितुम् अर्हन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार बाई युजिंग]

यदि वयं २०२४ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कं प्रति गच्छामः तर्हि मम भयम् अस्ति यत् बहवः जनाः न अवगमिष्यन्ति यत् दूरस्थस्य समुद्रस्य परे पार्श्वे भृङ्गाः मौनेन पक्षं फडफडयन्ति स्म - अस्मिन् दिने स्पेसएक्स् इत्यनेन ६ प्रत्यक्ष-सम्बद्धानां मोबाईल-फोनानां प्रथमः समूहः प्रक्षेपितः | स्टारलिङ्क् उपग्रहाणां । एकः क्रान्तिकारी तूफानः यस्मिन् मोबाईलफोनाः प्रत्यक्षतया उपग्रहैः सह सम्बद्धाः सन्ति, सः शान्ततया सर्वेषां समीपं समीपं गच्छति।

स्थानीयसमये जुलैमासस्य ३ दिनाङ्के स्पेसएक्स् इत्यनेन २० स्टारलिङ्क् उपग्रहाः प्रक्षेपिताः, येषु १३ स्टारलिङ्क् उपग्रहाः आसन् ये प्रत्यक्षतया मोबाईलफोनैः सह सम्बद्धाः आसन् । केवलं ६ मासेषु प्रत्यक्षतया मोबाईलफोनेन सह सम्बद्धानां स्टारलिङ्क् उपग्रहाणां कुलसंख्या १०० अतिक्रान्तवती, १०३ यावत् अभवत् । "Thunder-fast" इति स्पेसएक्स् इत्यस्य शैली अस्य दृष्ट्या वर्तमानकाले स्पेसएक्स् इत्यनेन योजनाकृतानां प्रक्षेपणानां कुलसंख्या ८४० अस्ति, यत् बहुदूरे नास्ति ।


प्रत्यक्षतया मोबाईलफोनेन सह सम्बद्धानां स्टारलिङ्क् उपग्रहाणां कुलसंख्या ८४० भविष्यति

अन्तरिक्षयुगे २जी ५जी च

गतवर्षे हुवावे-कम्पनीयाः मोबाईल-फोनाः उपग्रह-कॉल-कार्यस्य कारणेन प्रसिद्धाः अभवन्, तेषां विपण्यां, मुख-वचनेन च सनसनीभूतः प्रभावः प्राप्तः, तस्य अनुसरणं च घरेलुनिर्मातारः कृतवन्तः उच्चस्तरीयं ऑफ-रोड्-वाहनं इति नाम्ना BYD U8 इत्यस्य उपग्रह-कॉल-कार्यम् अपि प्रमुखं विक्रय-बिन्दुः अभवत् - निर्जन-प्रान्तरे एकः आवश्यकता २०२४ तमस्य वर्षस्य अस्मिन् वर्षे, यत् युद्धभावनापूर्णम् अस्ति, यदा Xiaomi Ultra अद्यापि Huawei इत्यस्य उपग्रहकॉलफोनेन सह स्पर्धां कुर्वन् अस्ति, यत् एंटीना इत्यस्मात् बृहत्तरम् अस्ति, तदा बहवः जनाः न अवगच्छन्ति यत् एतत् न मारयिष्यति इति अनिवार्यम् generation of machine kings इदं स्यात् It's a satellite.

जनरेशन जेड् वा अन्येषां आयुवर्गस्य उपयोक्तृणां कृते वा, आह्वानं पाठसन्देशं च मूलभूताः आवश्यकताः सन्ति, यदा तु आँकडासंचरणं उच्चस्तरीयमूल्यवर्धितावश्यकता अस्ति उपयोक्तारः यत् ध्यानं विचारयन्ति तत् अन्तरिक्ष-आधारित-उपग्रह-अन्तर-संयोजनस्य अथवा भू-आधार-स्थानक-अन्तर-संयोजनस्य माध्यमेन न, अपितु आँकडा-संचरण-वेगः, विलम्बः, व्ययः च भवति Ge You इत्यनेन सह शयनं कृत्वा विडियो गपशपं कर्तुं, Douyin/Tiktok ब्राउज् कर्तुं, चॅम्पियनशिपं जितुम् न शक्यते, यत् केवलं उपग्रह-कॉल-साक्षात्कारं कर्तुं शक्नोति, वर्तमानकाले आपत्कालीन-सञ्चारं विहाय उपयोग-परिदृश्यानां अभावः अस्ति ।

न्यूनतया सटीकतया किन्तु सुलभतया अवगन्तुं शक्यते इति प्रकारेण स्थापयितुं, Xiaomi Ultra तथा Huawei इत्येतयोः उपग्रहफोन-फोनयोः, अथवा BYD U8-इत्यनेन अस्मान् परस्पर-सम्बद्धानां जगतः 2G/3G-युगे आनयितम्, तथा च SpaceX-इत्यस्य सेलुलर-स्टारलिङ्क-प्रणाली People -इत्यस्य आनेतुं प्रयत्नाः सन्ति मोबाईलफोनजगत् पृथिव्याः च परस्परसंयोजनस्य 4G/5G युगे आकृष्टम्। अत्र शब्दान् तान्त्रिकपरिभाषाश्च चिन्वितुं आवश्यकता नास्ति, केवलं अवगमनस्य सुविधायै उपमां कुर्वन्तु।


मस्केन मुक्तस्य उपग्रहेण सह प्रत्यक्षसम्बद्धस्य मोबाईलफोनस्य वास्तविकं मापितवेगः

शाओमी अल्ट्रा तथा हुवावे इत्यस्य उपग्रह-कॉलिंग्-फोन्-इत्येतत् चीनस्य तिआन्टोङ्ग-उपग्रहस्य माध्यमेन काल-करणं, पाठ-सन्देशं प्रेषयितुं, प्राप्तुं च शक्नुवन्ति । चीनदूरसंचारस्य तियानी क्लाउड् वेबसाइट् इत्यनेन घोषितं यत् अधिकतमं डाटा बैण्डविड्थ् ३८४केबीपीएस अस्ति । २०२४ तमस्य वर्षस्य मार्चमासस्य ३ दिनाङ्के मस्कः सामाजिकमञ्चस्य गतिपरीक्षां प्रकाशितवान् । मे २२ दिनाङ्के स्टारलिङ्क् उपग्रहेण सह सम्बद्धौ स्पेसएक्स्-कर्मचारिणौ प्रत्यक्षतया मोबाईल-फोनेन सह सम्बद्धौ, विडियो-चैट्-कार्यं च प्रदर्शितवन्तौ ।

स्पेसएक्स् इत्यस्य प्रथमः भागीदारः टी-मोबाइल् अस्ति, यः १.९१-१.९९५GHz बैण्ड् इत्यस्मिन् रेडियो स्पेक्ट्रम् इत्यस्य माध्यमेन सेलुलर-दत्तांशं प्रसारयति । अस्मिन् शरदऋतौ T-Mobile ग्राहकानाम् कृते SpaceX उपलभ्यते। प्रारम्भिकपदे उपयोक्तृभ्यः पर्याप्तं कवरेजं प्रदातुं प्रायः ३०० स्टारलिङ्क् उपग्रहाः आवश्यकाः भविष्यन्ति ये प्रत्यक्षतया मोबाईलफोनेन सह सम्बद्धाः सन्ति । स्पेसएक्स् इत्यस्य अतिरिक्तं अमेरिकादेशे अन्याः अपि कतिपयानि कम्पनयः उपग्रहदत्तांशस्य अवतरणस्य दरं सुधारयितुम् कार्यं कुर्वन्ति । सम्प्रति BlueWalker 3 उपग्रहस्य डाउनलोड् दरः अपि 10-14Mbps यावत् प्राप्तुं शक्नोति ।

सैमसंग-मोबाइल-फोनाः एकं पदं पुरतः सन्ति, उपग्रह-जालस्य माध्यमेन विडियो-चैटिंग्-करणं, न तु यतोहि सैमसंग-मोबाईल्-फोनाः Xiaomi-इत्यस्मात् अथवा हुवावे-उपग्रह-कॉल-मोबाइल-फोन-इत्यस्मात् श्रेष्ठाः सन्ति, अपितु मुख्यतया उपग्रहस्य परिवर्तित-संस्करणेषु अवलम्बन्ते इति कारणतः


स्पेसएक्स् मोबाईल्-फोनाः प्रत्यक्षतया उपग्रहैः सह सम्बद्धाः सन्ति, यत् आधारस्थानकं अन्तरिक्षे स्थानान्तरणस्य तुल्यम् अस्ति

जादुईरूपेण परिवर्तिताः मोबाईलफोनाः वा जादुईरूपेण परिवर्तिताः उपग्रहाः वा?

चीन-अमेरिका-देशयोः सम्प्रति मोबाईलफोनानां परस्परसम्बन्धस्य साक्षात्कारार्थं भिन्नाः मार्गाः सन्ति । चीनदेशः मोबाईलफोनस्य परिवर्तनं कर्तुं चितवान्, अमेरिकादेशः उपग्रहस्य परिवर्तनं कर्तुं चितवान् ।

एकस्मिन् अर्थे शाओमी, हुवावे च विशेषचिप्स् एंटीना च डिजाइनं कृत्वा मोबाईलफोनस्य परिवर्तितं संस्करणं निर्मातुं स्वर्गस्य पृथिव्याः च परस्परसम्बन्धं साक्षात्करोति, यत् मोबाईलफोने प्लग-इन् भवितुं बराबरम् अस्ति अस्य पद्धतेः लाभः अस्ति यत् एतत् ह्रस्वं, समतलं, द्रुतं च भवति । सम्प्रति उपग्रहानां उच्चसंशोधनविकासव्ययस्य कृते अनेके प्रमुखाः घरेलुमोबाइलफोननिर्मातारः न शक्नुवन्ति, अतः मोबाईलफोनस्य परिवर्तनं अधिकं सम्भवम् Tiantong उपग्रहसंकेतान् प्राप्तुं स्वस्य मोबाईलफोनं परिवर्त्य भवान् एशिया-प्रशांतक्षेत्रे केवलं कतिपयैः उपग्रहैः कवरेजं प्राप्तुं शक्नोति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे एकदा रात्रौ स्पेसएक्स् इत्यनेन चुपचापं नूतनं "स्टारलिङ्क् डायरेक्ट् टु सेल्" इति वेबसाइट् पृष्ठं प्रारब्धम्, यत् मोबाईल-फोनानां कृते स्वस्य आगामि-प्रत्यक्ष-सेल्-स्टारलिङ्क् उपग्रहसेवायाः प्रचारार्थं समर्पितम् अस्ति for LTE phones around the world." SpaceX's new website adds: "'Starlink Direct to Phone' आकाशेन सह सम्बद्धेन विद्यमानेन LTE फ़ोनेन सह कुत्रापि कार्यं करोति No need Change hardware, firmware or special applications to seamlessly access text, voice and data. " " .

स्पेसएक्स् इत्यनेन यत् पद्धतिः चयनिता तत् उपग्रहान् परिवर्त्य "विश्वं विलयम्" इति आसीत् यत् ते विपण्यां मुख्यधारायां मोबाईल्-फोन-माडलेन सह सङ्गताः भवेयुः । सैमसंग गैलेक्सी, एप्पल् आईफोन्, गूगल पिक्सेल च सर्वाणि प्रत्यक्षतया सेलुलर स्टारलिङ्क् इत्यनेन सह परिवर्तनं विना सम्बद्धानि भवितुम् अर्हन्ति । प्रत्यक्ष-सेल्फोन-पर्यन्तं स्टारलिङ्क् उपग्रहाः लेजर-बैकहाल्-माध्यमेन विद्यमान-नक्षत्रैः सह सम्बद्धाः भवन्ति, अन्तरिक्षे सेलफोन-गोपुररूपेण कार्यं कर्तुं जहाजे उन्नत-मोडेम्-इत्यस्य उपयोगं कुर्वन्ति


तिआन्टोङ्ग-१ उपग्रहस्य योजनाबद्धचित्रम्, यस्मिन् विशालः एंटीना दृश्यते

घरेलुमोबाइलफोननिर्मातृणां अल्पकालिकं द्रुतगतिना च दृष्टिकोणं क्रमेण स्पष्टदोषान् उजागरयति स्म । ३ तिआन्टोङ्ग उपग्रहैः ८४० प्रत्यक्षतया सम्बद्धैः मोबाईलफोन स्टारलिङ्क् उपग्रहैः च तुलने बैण्डविड्थक्षमतायां विशालः अन्तरः अस्ति, यस्य परिणामेण मन्ददत्तांशसञ्चारवेगः, उपयोक्तृभ्यः उच्चविलम्बः च नियुक्तः भवति

तियानटोङ्ग-१ उपग्रहः उच्चकक्षा (GEO) समकालिकः उपग्रहः अस्ति अयं पृथिव्याः विषुववृत्तात् प्रायः ३६,००० किलोमीटर् उपरि नियतस्थाने स्थितः अस्ति, पृथिव्याः परिभ्रमणेन सह समन्वयितः अस्ति । उच्चकक्षायुक्तस्य उपग्रहप्रणाल्याः निर्माणं तुल्यकालिकरूपेण सरलम् अस्ति सम्प्रति अस्माकं देशे त्रीणि तिआन्टोङ्ग-१ उपग्रहाः प्रक्षेपिताः, संजालीकरणं च प्राप्तम् ।

ज्ञातव्यं यत् तिआन्टोङ्ग-१ उपग्रहस्य विशेषतया उपयोगः "अन्तरिक्ष-पृथिवी-जाल-अन्तर-संयोजनम्" इति पटलस्य विन्यासार्थं न भवति । तिआन्टोङ्ग-१ उपग्रहः २००८ तमे वर्षे "५.१२" वेन्चुआन् भूकम्पस्य अनन्तरं कार्यसूचौ स्थापितः आसीत्, तस्य प्राथमिकं कार्यं यदा अस्माकं देशः तीव्रप्राकृतिक आपदाभिः पीडितः भवति तदा आपत्कालीनसञ्चारस्य कार्यान्वयनम् अस्ति

निम्नपृथिवीकक्षा (LEO) संचार उपग्रहाणां कक्षायाः ऊर्ध्वता ५०० किलोमीटर् तः २००० किलोमीटर् यावत् भवति । परीक्षणानन्तरं रद्दीकृताः स्पेसएक्स् स्टारलिङ्क्, चाइना होङ्ग्युन्, चाइना होङ्ग्यान् इत्यादीनि नक्षत्राणि सर्वाणि लियो कक्षासु स्थितानि सन्ति । सामान्यतया न्यूनकक्षीयसञ्चारउपग्रहजालस्य गोलयात्राविलम्बः सामान्यतया १००ms तः न्यूनः भवति, यदा तु उच्चकक्षासञ्चारउपग्रहानां गोलयात्राविलम्बः प्रायः ६००ms यावत् भविष्यति अतः कक्षायाः ऊर्ध्वतायाः दृष्ट्या तिआन्टोङ्गस्य संचारविलम्बः स्वभावतः बृहत् अस्ति । ये मित्राणि कुक्कुटस्य वा राजायाः वा कतिपयानि क्रीडाः क्रीडितवन्तः ते सर्वे जानन्ति यत् उच्चविलम्बस्य अर्थः किम् ।

२०२२ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकीसङ्घीयसञ्चारआयोगेन (FCC) स्पेसएक्स् इत्यनेन ५२५, ५३०, ५३५ किलोमीटर् ऊर्ध्वतायां (प्रथमपीढीयाः उपग्रहाणां समानेषु क्षेत्रेषु) ७,५०० द्वितीयपीढीयाः उपग्रहाणां संचालनाय अनुमोदनं कृतम् २०२४ तमस्य वर्षस्य फेब्रुवरीमासे स्पेसएक्स् इत्यनेन ३४० तः ३६० किलोमीटर् यावत् सेलुलर द्वितीयपीढीयाः स्टारलिङ्क् उपग्रहाणां संचालनार्थं एफसीसी इत्यस्मै आवेदनं कृतम् । मस्कः स्टारलिङ्क् उपग्रहानां परिनियोजनस्य ऊर्ध्वतां निरन्तरं न्यूनीकृतवान्, विलम्बं २०ms तः न्यूनं कर्तुं प्रयतते । उपग्रहकक्षां न्यूनीकृत्य प्रतिरोधः वर्धते, उपग्रहस्य आयुः च लघुः भविष्यति, येन प्रत्यक्षतया अधिकव्ययः भवति, परन्तु मस्कः विश्वसिति यत् सः समस्यायाः निवारणस्य उपायं प्राप्तवान् इति

परिवर्तितं मोबाईलफोनं वा परिवर्तितं उपग्रहं वा उपयोक्तव्यम् इति विकल्पः द्वयोः देशयोः मध्ये आधारभूतसंरचनायाः संचार-अनुप्रयोग-परिदृश्यानां च भेदानाम् उपरि निर्भरं भवति चीनदेशः फाइबर ऑप्टिक ब्रॉडबैण्ड् नेटवर्क्, ५जी ग्राउण्ड् बेस स्टेशन इत्यादिषु आधारभूतसंरचनानिर्माणे अमेरिकादेशात् अग्रे अस्ति, अपि च माउण्ट् एवरेस्ट्, पामीर् पठारयोः ५जी आधारस्थानकानि अपि उद्घाटितवान् स्थलीयसञ्चारजालस्य सुधारेण चीनदेशस्य अन्तरिक्ष-आधारित-उपग्रहजालस्य परिनियोजनस्य माङ्गल्यं न्यूनीकृतम् अस्ति । तद्विपरीतम्, अमेरिकादेशे अनुप्रयोगपरिदृश्येषु अन्तरिक्ष-आधारित-उपग्रह-सेलुलर-जालस्य, वायरलेस्-ब्रॉडबैण्ड्-इत्यस्य च अधिक-तत्काल-आवश्यकता वर्तते

परन्तु परिवर्तितानां मोबाईल-फोनानां मार्गस्य अन्तः अस्ति |.


होङ्ग्यान-नक्षत्रसमूहः २०१८ तमे वर्षे प्रथमं परीक्षण-उपग्रहं प्रक्षेपयितुं योजनां करोति, ततः परं नूतना प्रक्षेपणयोजना नास्ति ।

चीन स्टारलिङ्क् कथं उत्तरं ददाति ?

"केवलं विक्षिप्तः एव जीवितुं शक्नोति।" आलूवृद्धिः इत्यादीनां उपग्रहाणां प्रक्षेपणं, विशालस्य नक्षत्रस्य निर्माणार्थं आकाशे ४०,००० तः अधिकानां उपग्रहाणां परिनियोजनं च तदा उन्मत्तयोजना इति आलोचना अभवत् परन्तु अधुना मस्केन अन्तरिक्षे रोपिताः आलूः फसलस्य ऋतुकाले जडं कृत्वा अङ्कुरितवन्तः, वायरलेस् ब्रॉडबैण्ड् इत्यस्मात् आरभ्य, मोबाईल-फोन्-सम्बद्धं प्रत्यक्षं सम्पर्कं यावत्, उच्च-प्रदर्शनं, न्यून-लाभं च यावत्, स्टार-शील्ड्-इत्यस्य विशाल-सैन्य-क्षमता अस्ति भृङ्गस्य पक्षाः प्रसारिताः, न जाने कीदृशाः तरङ्गाः भविष्यन्ति ।

मस्कस्य दबावस्य सम्मुखीभूय चीनदेशस्य राष्ट्रियदलं नागरिकव्यापारिदलं च क्रमेण क्षेत्रात् बहिः आगत्य तस्य ग्रहणं कर्तुं । परन्तु एतत् ज्ञातव्यं यत् नीतीनां प्रवर्तनेन सर्वेभ्यः वर्गेभ्यः धनस्य प्रवेशेन च स्टारलिङ्कस्य चीनीयसंस्करणं सर्वत्र मीडिया-स्व-माध्यम-रिपोर्ट्-मध्ये अस्ति यत् एतत् एकं नक्षत्रम् अस्ति तथा च एतत् इति वक्तुं साहसं करोति हाइकोउ मध्ये स्टारलिङ्कस्य चीनी संस्करणं पूर्णतया आकारस्य प्राथमिकप्रयोगस्य च परवाहं न कृत्वा।

स्टारलिङ्क् इत्यस्य चीनीयसंस्करणस्य विविधाः संस्करणाः उच्छ्रिताः सन्ति, ये अन्तरिक्ष-आधारित-अन्तर्जालस्य विकासाय घरेलु-उत्साहं प्रतिबिम्बयन्ति, यत् सर्वथा दुष्टं न भवेत् परन्तु केवलं बुदबुदान् निपीड्य, तथ्येभ्यः सत्यं अन्विष्य, चक्करमार्गं परिहरन् चीनस्य पुनःप्रयोगयोग्यानां रॉकेटानां, चीनस्य स्टारलिङ्क् उपग्रहाणां संस्करणस्य च तीव्रविकासं प्रवर्धयितुं शक्नुमः। चीनदेशस्य राष्ट्रियदलेन अपरिपक्वं होङ्ग्यान्-होङ्गयुन्-परियोजनानि स्थगितानि, येन स्वस्य व्यावहारिकं मनोवृत्तिः पूर्णसाहसः च पूर्णतया प्रदर्शिता । स्टारलिङ्कस्य निर्माणार्थं विशालनिवेशस्य दीर्घकालीनप्रयत्नानाञ्च आवश्यकता वर्तते केवलं बृहत्तराणि, सशक्ताः, अधिकान् वैभवं च निर्मातुं अवसरः प्राप्यते।

किं उपयोक्तारः क्रीडां कर्तुं, वीडियो-चैट्-करणाय, ऑनलाइन-वीडियो-दर्शनार्थं, बृहत्-सञ्चिकानां डाउनलोड्-करणाय च मोबाईल-फोनस्य उपग्रहैः सह प्रत्यक्ष-सम्बद्धतायाः कृते दास्यन्ति वा? वस्तुतः ५जी इत्यस्य व्यावसायिकप्रयोगस्य आरम्भे अपि एतादृशाः संशयाः अभवन् । वस्तुतः यदा उद्योगशृङ्खला अधिकं परिपक्वं भवति तथा च व्ययः अधिकं न्यूनीकरोति तदा उपग्रहसञ्चारकार्यं WIFI इत्यादीनां मोबाईलफोनानां मानकविशेषता भवितुम् अर्हति, अस्माकं दैनन्दिनजीवने गभीरं एकीकृत्य परिवर्तनं च कर्तुं शक्नोति। अत्र लघु सर्वेक्षणं कर्तुं शक्यते यत् नेटिजनाः मतदानं कर्तुं शक्नुवन्ति यत् कतिपयवर्षेभ्यः अनन्तरं पुनः आगत्य चेक-इनं कुर्वन्तु।

उपग्रहद्वारा आन्तरिकमोबाईलफोनानां प्रत्यक्षतया अन्तर्जालसम्बद्धतायै कियत्कालं यावत् समयः स्यात्? एषः प्रश्नः नास्ति यस्य उत्तरं मोबाईल-फोन-निर्मातारः दातुं शक्नुवन्ति वयं चीन-स्टारलिङ्क्-संस्थायाः वास्तविकं उत्तरं प्रतीक्षामहे।

प्रतिवेदन/प्रतिक्रिया