समाचारं

अमेजनस्य न्यूनमूल्येन मॉलः, मोक्षः वा नूतनं युद्धक्षेत्रम्?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Written by/सुन युहाओ

यदा कश्चन विशालकायः परिवर्तते तदा सः प्रवृत्तिम् अनुसृत्य परिवर्तनस्य नेतृत्वं करिष्यति वा? अमेजनस्य न्यूनमूल्ययात्रा शान्ततया आरभ्यते। शेन्झेन्-नगरे बन्द-द्वार-समागमे अमेजन-संस्था पिण्डुओडुओ, जेडी डॉट कॉम इत्यादिभ्यः कम्पनीभ्यः शिक्षितुं आरब्धवान्, तथा च न्यूनमूल्येन भण्डारस्य रहस्यस्य अनावरणं चुपचापं कृतवान् वैश्विक-ई-वाणिज्ये मूल्यस्य विपण्यस्य च मध्ये युद्धं चुपचापं प्रचलति मञ्च।

Pinduoduo, Tmall, JD.com इत्यादीनां ई-वाणिज्य-मञ्चानां वृद्ध्या, चीनीयकम्पनीनां वैश्विकं गमनस्य निरन्तरं उदयेन च अमेजनः अभूतपूर्वदबावस्य निर्णयस्य च सामनां कुर्वन् अस्ति

सेप्टेम्बरमासे शेन्झेन्-नगरे निम्न-कुंजी-रहस्यपूर्णा बन्द-द्वार-समागमः शान्ततया आयोजितः, यत्र नायकः वैश्विक-ई-वाणिज्य-विशालकायः अमेजनः आसीत् । सम्मेलनमेजस्य उपरि शनैः शनैः एकः खाका प्रकटितः - अमेजनस्य आगामिः "कममूल्येन भण्डारः", शरदवायुः अण्डरकरन्ट् इव, ई-वाणिज्यजगति आगामितरङ्गानाम् सूचकः अस्ति

अमेजनस्य एषः प्रथमः प्रयासः नास्ति, परन्तु चीनीयसीमापार-ई-वाणिज्य-कम्पनीभिः अमेरिकी-विपण्यं तूफानवत् व्याप्तस्य अनन्तरं एतत् कदमः विशेषतया सार्थकः अस्ति विगतसप्टेम्बरमासे चीनदेशस्य सीमापारं ई-वाणिज्यकम्पनयः पूर्णतया प्रबन्धितमाडलेन सह प्रवेशं कृतवन्तः केवलं एकस्मिन् मासे जीएमवी-संस्थायाः कोटि-डॉलर-रूप्यकाणां चिह्नं अतिक्रान्तम् ।

पूर्वस्य अधिपतिः अमेजनस्य २०२४ वित्तवर्षस्य प्रथमत्रिमासे १४३.३१३ अरब अमेरिकीडॉलर्-रूप्यकाणां शुद्धविक्रयः अभवत्, परन्तु चीनीयसीमापार-ई-वाणिज्य-कम्पनीभिः सह स्पर्धायां तस्य नाम "मध्यवयस्कः" इति अभवत्

तथापि अमेजन-संस्था निश्चलतया उपविष्टा नास्ति । वितरणशुल्कस्य न्यूनीकरणात् आरभ्य आयोगानुपातस्य समायोजनपर्यन्तं प्रत्येकं पदं न्यूनमूल्यविपण्यस्य रक्षणार्थं तस्य दृढनिश्चयं प्रकाशयति । अधुना "निम्नमूल्येन भण्डारस्य" प्रारम्भः अमेजनस्य रणनीतिकयोजना इव अधिकं भवति यत् आव्हानस्य सामना कर्तुं परपक्षस्य स्वकीयेन पद्धत्या प्रतिदातुं शक्नोति।

यिवु मैरियट् होटेल् इत्यत्र निवेशमेला निम्नस्तरीयरूपेण आयोजितः । आमन्त्रिताः वणिजाः कौतुकेन, अज्ञातस्य अपेक्षाभिः च अत्र समागताः । अमेजनस्य आमन्त्रणं एकं आव्हानं इव अस्ति, यत् तान् अस्मिन् न्यूनमूल्यकर्तृयुद्धे सम्मिलितुं आमन्त्रयति। पूर्णतया प्रबन्धितस्य प्रतिरूपस्य अर्थः अस्ति यत् व्यापारिणां केवलं मालस्य आपूर्तिः एव आवश्यकी भवति, शेषं च मञ्चः सम्पादयिष्यति इति निःसंदेहं आपूर्तिशृङ्खलायां गभीररूपेण संलग्नानाम् व्यापारिणां कृते एकं प्रवर्धनम् अस्ति।

न्यूनमूल्यं रणनीतिः जीवितस्य कला च अस्ति। अमेजनस्य योजनायां "निम्नमूल्येन भण्डारः" एकः अनन्यः प्रदेशः भविष्यति यः प्रत्यक्षतया कोटिकोटिग्राहकानाम् मध्ये गच्छति । चयनितवर्गाः, वर्धितः एक्सपोजरः, अमेजन इत्यनेन प्रतिज्ञातं प्रचारः, यातायातः च सर्वे विक्रेतृणां कृते आकर्षकं खाका आकर्षयन्ति । यत् अधिकं रोमाञ्चकं तत् प्रतिज्ञा यत् विद्यमानाः FBA उत्पादाः न्यूनमूल्येन भण्डारसन्धानपरिणामेषु न दृश्यन्ते, विक्रेतृभ्यः न्यायपूर्णं क्रीडाक्षेत्रं प्रदास्यति।


तथापि न्यूनमूल्यं मूल्यं विना न आगच्छति। चीनदेशस्य सीमापार-ई-वाणिज्य-कम्पनीनां छायायां व्यापारिणः "अल्पमूल्यं राजा" इति सिद्धान्तस्य विषये सुविदिताः अभवन् । चीनीयसीमापार-ई-वाणिज्य-कम्पनीनां मूलमूल्यनिर्धारणप्रतिरूपं मञ्चेभ्यः मूल्यनिर्धारणे दृढं नियन्त्रणं ददाति, येन व्यापारिणः अल्पलाभस्य वा हानिस्य वा धारायाम् भ्रमितुं बाध्यन्ते अमेजनस्य न्यूनमूल्येन भण्डारस्य उद्भवः प्रकाशस्य किरणः इव दृश्यते, यः व्यापारिणां हृदयेषु आशां प्रकाशयति - स्वतन्त्रमूल्यनिर्धारणं मुक्तविपण्यप्रतिस्पर्धा च।

परन्तु विपणः कदापि सौम्यः समुद्रः न भवति।

यद्यपि अमेजनस्य न्यूनमूल्यकर्तृभ्यः भण्डारः व्यापारिभ्यः बहवः सुविधाः प्रदाति तथापि मूल्ययुद्धस्य छाया अद्यापि तिष्ठति । मुक्तप्रतिस्पर्धायाः विपण्यवातावरणे व्यापारिणः पश्यन्ति यत् मूलतः रक्षितानि प्रचारशुल्कानि रसदशुल्कानि च अन्ततः मूल्यक्षयरूपेण उपभोक्तृभ्यः प्रसारितानि भवन्ति एतत् बारूदरहितं युद्धं, सर्वे स्वस्य जीवनस्य मार्गं अन्विषन्ति ।

यदि भवन्तः तत् ताडयितुं न शक्नुवन्ति तर्हि सम्मिलिताः भवन्तु। चीनीयसीमापार-ई-वाणिज्य-कम्पनीनां घोर-आक्रमणस्य सम्मुखे अमेजन-संस्था शिरः-साक्षात् युद्धं कर्तुं चितवान् । परन्तु अस्मिन् युद्धे निरपेक्षः विजयी नास्ति । व्यापारिणः अपि नूतनान् मार्गान् अन्विषन्ति केचन सामग्रीविपणनं परिनियोजयन्ति, केचन स्वकीयानां ब्राण्ड्-संस्थानां इन्क्यूबेशनं कुर्वन्ति, केचन च स्वतन्त्रजालस्थलानां निज-डोमेन्-यातायातस्य च अन्वेषणं आरभन्ते ई-वाणिज्यस्य जगत् सर्वदा चरैः परिपूर्णं भवति ।

चीनीयव्यापारिणां कृते अमेजनस्य न्यूनमूल्येन भण्डारस्य प्रारम्भस्य अर्थः अस्ति यत् न्यूनमूल्येन विदेशं गमनस्य यात्रा चीनीय-ई-वाणिज्य-मञ्चेषु एव सीमितं नास्ति |. तेषां अधिकविकल्पाः सन्ति, अधिकानि आव्हानानि च सम्मुखीभवन्ति। अस्मिन् वैश्वीकरणक्षेत्रे प्रत्येकं पदं सावधानीपूर्वकं ग्रहीतव्यम्।


वैश्विक-ई-वाणिज्यक्षेत्रे प्रत्येकं इञ्चं भूमिं प्रति स्पर्धा विशेषतया तीव्रा भवति । अधुना अमेरिकन-ई-वाणिज्य-विशालकायः अमेजनः महत् आघातं कृतवान् - नूतनस्य "निम्नमूल्येन भण्डारस्य" विभागस्य प्रारम्भस्य घोषणां कृतवान्, यत् निःसंदेहं बारूदं विना अस्मिन् युद्धे महत्त्वपूर्णं स्पर्शं योजयति। अयं नूतनः क्षेत्रः न्यूनमूल्येन फैशनस्य दैनन्दिनावश्यकतानां च प्रदातुं केन्द्रितः अस्ति, तथा च चीनीयविक्रेतारः प्रत्यक्षतया अमेरिकनग्राहकानाम् कृते जहाजं प्रेषयितुं शक्नुवन्ति।

अमेजनः अब्राण्ड्-उत्पादानाम् विक्रयणं प्रति केन्द्रितं स्वस्य "कममूल्य-भण्डारं" अनावरणं कृतवान्, मुख्यतया फैशन-गृहं, दैनन्दिन-आवश्यकवस्तूनाम् श्रेणीं लक्ष्यं कृत्वा, यस्य मूल्यं २० डॉलरात् न्यूनम् अस्ति एषा वार्ता शान्तसरोवरे क्षिप्तः शिलाखण्डः इव तत्क्षणमेव ई-वाणिज्यमण्डले तरङ्गं जनयति स्म ।

अमेजनः प्रतिवदति यत् ते स्वविक्रेतृसाझेदारैः सह मिलित्वा अन्वेषणं कुर्वन्ति तथा च ग्राहकानाम् समृद्धतरं, अनुकूलतरं, अधिकसुलभतरं च सेवां प्रदातुं प्रयतन्ते। एते शब्दाः न केवलं नूतनयोजनायाः व्याख्यानम्, अपितु भविष्यस्य अपेक्षाः अपि सन्ति ।

उत्पादचयनस्य दृष्ट्या "अल्पमूल्यकर्तृभण्डारस्य" आवश्यकताः अत्यन्तं कठोराः सन्ति । $२० तः न्यूनेन विक्रयणस्य अतिरिक्तं उत्पादस्य भारः १ पौण्ड् तः न्यूनः, १,४८५ इञ्च् अन्तः मापः, अप्रसारणीयः अभक्ष्यः च भवितुमर्हति एते सूक्ष्मविनियमाः निःसंदेहं विक्रेतुः उत्पादचयनक्षमतायाः परीक्षा भवन्ति।


रसदस्य दृष्ट्या अमेजन इत्यनेन साहसिकप्रयासाः कृताः । ते चीनदेशात् प्रत्यक्षतया अमेरिकादेशं प्रति उत्पादानाम् निर्यातनस्य योजनां कुर्वन्ति, यस्य लक्ष्यं भवति यत् तेषां वितरणं ९-११ दिवसेषु भवति । एषः परिवर्तनः चीनीयविक्रेतृणां कृते निःसंदेहं व्ययस्य रक्षणं करिष्यति, तथैव लघुसमूहस्य उत्पादनद्वारा उत्पादविक्रयस्य परीक्षणस्य अवसरं अपि प्रदास्यति।

उजागरितविक्रेतादस्तावेजानां अनुसारं "कममूल्येन भण्डारः" परियोजना अस्मिन् ग्रीष्मकाले पञ्जीकरणार्थं उद्घाटिता भविष्यति तथा च पतने भण्डारणार्थं मालस्य स्वीकारं आरभेत इति अपेक्षा अस्ति। अस्मिन् वर्षे कृष्णशुक्रवासरस्य शॉपिङ्ग् महोत्सवे नूतनसंस्करणस्य आधिकारिकरूपेण प्रारम्भः अधिकतया सम्भावना अस्ति । एषा समयसूची निःसंदेहं बहवः विक्रेतारः प्रतीक्षां कुर्वन्ति, घबराहटं च जनयति।

वर्तमान समये "कममूल्येन भण्डारः" परियोजना अद्यापि केवलं आमन्त्रण-निवेश-पद्धतिं स्वीकुर्वति, आगामिषु २-३ मासेषु योग्यविक्रेतृभ्यः आमन्त्रणपत्राणि निर्गताः भविष्यन्ति इति अपेक्षा अस्ति एतेन रहस्यपूर्णेन पर्देन बहवः विक्रेतारः अपेक्षन्ते, अनुमानं च कुर्वन्ति ।

अमेजनस्य "अल्पमूल्येन भण्डारस्य" वार्ता व्यापारवृत्तेषु व्यापकं ध्यानं आकर्षितवती अस्ति । उद्योगः सामान्यतया मन्यते यत् एषः एव अमेजनस्य उदयमान-ई-वाणिज्य-मञ्चेभ्यः प्रतिस्पर्धायाः प्रत्यक्षप्रतिक्रिया अस्ति, विशेषतः चीन-सीमा-पार-ई-वाणिज्य-कम्पनयः इत्यादिभिः न्यून-मूल्य-रणनीतिभिः सह तीव्रगत्या वर्धमानानाम् प्रतियोगिनां सम्मुखे केचन आमन्त्रिताः विक्रेतारः अवदन् यत् ते तस्य प्रयोगं कर्तुं उत्सुकाः सन्ति तथा च मन्यन्ते यत् एषः कारखानाप्रकारस्य विक्रेतृणां कृते अवसरः अस्ति तथापि केचन विक्रेतारः अवदन् यत् ते अतिशयेन आशावादीः न भवेयुः तथा च गहने "आवृत्तौ" पतितुं शक्नुवन्ति;


योजनायाः विवरणं विश्लेष्य एकदा सीमापारवृत्ते लोकप्रियं पूर्णतया प्रबन्धितप्रतिरूपेण सह तस्याः बहु साम्यं वर्तते इति न कठिनम् उभौ विक्रेतृषु रसदस्य परिचालनभारस्य च न्यूनीकरणाय प्रतिबद्धौ स्तः, येन विक्रेतारः उत्पादविकासे आपूर्तिविषये च अधिकं ध्यानं दातुं शक्नुवन्ति। केन्द्रीयरूपेण रसदप्रक्रियाणां प्रबन्धनं अनुकूलनं च कृत्वा, उभयत्र विक्रेतृणां परिचालनव्ययस्य न्यूनीकरणे सहायकं भवति तथा च अधिकप्रतिस्पर्धात्मकमूल्यानि प्रदातुं शक्यते ।

चीनस्य सीमापार-ई-वाणिज्य-कम्पनी पूर्णतया प्रबन्धित-प्रतिरूपे अग्रणी अस्ति तस्य मञ्चः मुख्य-भण्डार-सञ्चालनस्य, गोदामस्य, वितरणस्य, विक्रय-पश्चात्-सेवायाः अन्येषां च पक्षानाम् उत्तरदायी भविष्यति शक्तिः मञ्चस्य हस्ते अस्ति। एतेन किञ्चित्पर्यन्तं रिक्तपुटं, मिथ्याप्रेषणं, अशुद्धवस्तूनाम् इत्यादीनां समस्यानां निराकरणं भवति, क्रेतुः अनुभवः च सुधरति परन्तु व्यापारिणां स्वरः दुर्बलः अभवत्, विशेषतः मूल्यनिर्धारणशक्तेः अभावः, यस्य विक्रेतृभिः आलोचना कृता अस्ति । चीनीयसीमापार-ई-वाणिज्य-कम्पनयः प्रायः आपूर्तिकर्ताभ्यः अति-निम्न-मूल्यानि प्रदातुं प्रवृत्ताः भवन्ति, तथा च यः आपूर्तिकर्ता न्यूनतम-बोलं प्राप्नोति सः आदेशं जितुम् अर्हति ।

तस्य विपरीतम् अमेजनस्य "कममूल्येन भण्डारः" विक्रेतुः स्वायत्ततायाः दृष्ट्या अधिकानि रियायताः ददाति । विक्रेतारः उत्पादानाम् चयनस्य, मूल्यनिर्धारणस्य, आयोजनेषु भागग्रहणस्य च अधिकारं धारयन्ति, यदा तु विज्ञापनस्य प्रचारस्य अधिकारः अमेजनस्य अस्ति । एषा व्यवस्था विक्रेतृभ्यः अधिकं स्वायत्ततां प्रदाति इति न संशयः ।

अमेजनस्य वैश्विक उपाध्यक्षः अमेजनस्य वैश्विकभण्डारस्य एशिया-प्रशांतक्षेत्रस्य कार्यकारी अध्यक्षः च दाई यान्फेई इत्यनेन गतवर्षस्य अन्ते साक्षात्कारे पूर्णतया प्रबन्धितस्य मॉडलस्य विषये स्वविचाराः प्रकटिताः। सा अवदत् यत् पूर्णतया प्रबन्धितप्रतिरूपसहिताः नूतनाः ई-वाणिज्यप्रतिरूपनवाचाराः उद्यमानाम् सीमापारं ई-वाणिज्यं कर्तुं अधिकान् उपायान् विकल्पान् च प्रदास्यन्ति। परन्तु अमेजनस्य कृते विचारः अस्ति यत् व्यापारस्य अन्तः एव क्षमतानिर्माणं करणीयम् । सा बोधयति यत् अमेजनः आशास्ति यत् विक्रेतृणां मूल्ये स्पर्धां न कृत्वा नवीनाः उत्पादाः भविष्यन्ति; यद्यपि अल्पकालीनरूपेण कम्पनीनां कृते एताः आवश्यकताः तुल्यकालिकरूपेण अधिकाः भवितुम् अर्हन्ति तथापि स्थायिविकासं प्राप्तुं तेषां मार्गः एव ग्रहीतव्यः ।

अमेजनस्य आँकडानि दर्शयन्ति यत् गतवर्षस्य ब्लैक फ्राइडे तथा साइबर सोमवासरस्य अवकाशदिवसस्य शॉपिंग इवेण्ट् इत्यस्य कालखण्डे अमेजनस्य परिपक्वस्थलेषु चीनीयब्राण्डविक्रेतृणां उत्पादविक्रये वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत् अमेजनस्य परिपक्वस्थलेषु चीनीयब्राण्डविक्रेतृणां उत्पादविक्रये वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत्; एषः आँकडा निःसंदेहं ब्राण्ड्-आधारित-विक्रेतृणां संवर्धनार्थं अमेजनस्य सफलतां सिद्धयति ।


परन्तु उद्योगे केचन जनाः मन्यन्ते यत् "निम्नमूल्येन भण्डारः" इति उपक्रमः न्यूनमूल्येन उत्पादानाम् ब्राण्ड्-उत्पादानाम् अपेक्षया स्पष्टतया पृथक् करोति । विपण्यां न्यूनमूल्यानां स्पर्धायाः प्रतिक्रियां दत्त्वा अमेजनः स्वस्य मञ्चस्य ब्राण्डिंग्, नवीनतां च धारयति । एषा रणनीतिः निःसंदेहं अमेजन इत्यस्य तीव्रविपण्यप्रतिस्पर्धायां अधिकं लचीलतां प्रदाति।

अधुना अमेजनस्य मुख्यं कार्यं अधिकान् चीनीयविक्रेतृन् आकर्षयितुं, धारयितुं च अस्ति । अमेजनस्य विपण्यां वर्षाणां यावत् चीनीयव्यापारिणः महतीं उपस्थितिम् अकुर्वन् । अमेजन-दत्तांशैः ज्ञायते यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं अमेजन-इत्यत्र १० लक्ष-अमेरिकन-डॉलर्-अधिकं विक्रयणं कृत्वा चीनीयविक्रेतृणां संख्यायां वर्षे वर्षे २५% अधिका वृद्धिः अभवत् अमेरिकीविक्रेतृणां संख्यायां वर्षे वर्षे प्रायः ३०% वृद्धिः अभवत् । एषः आँकडा निःसंदेहं अमेजन-विपण्ये चीनीयविक्रेतृणां महत्त्वपूर्णं स्थानं सिद्धयति ।

परन्तु यथा यथा स्पर्धा तीव्रा भवति तथा तथा अमेजनः चीनीयविक्रेतृणां आकर्षणार्थं स्वस्य प्रयत्नाः नवीनीकरणं कुर्वन् अस्ति । यथा, गतवर्षस्य दिसम्बरमासे वैश्विकभण्डारस्य उद्घाटनार्थं अमेजनस्य एशिया-प्रशांत-नवाचारकेन्द्रं शेन्झेन्-नगरे निवसितम्, अमेजनस्य समग्रं आपूर्तिशृङ्खलासमाधानं च चीनीयविक्रेतृभ्यः आधिकारिकतया उद्घाटितम् एषा उपायश्रृङ्खला चीनीयविपण्ये अमेजनस्य विन्यासे अधिकानि चिप्स् योजयिष्यति इति निःसंदेहम्।

True Color Think Tank इत्यस्य मुख्यशोधकः Zhang Zhouping इत्यनेन उक्तं यत् वैश्विकउपभोगस्य अवनयनस्य वर्तमानपृष्ठभूमिः अमेजनस्य न्यूनमूल्यकभण्डारस्य प्रारम्भः अपि तत्कालस्य पृष्ठभूमिं पूरयति। वैश्विक उपभोक्तृविपण्ये न्यूनमूल्येन, व्यय-प्रभाविणः उत्पादाः अत्यन्तं अनुकूलाः सन्ति, अमेजनः अपि अधिकवृद्धि-विपण्येषु विस्तारार्थं एतस्य उपयोगं कर्तुम् इच्छति । एतत् मतं निःसंदेहं "अल्पमूल्यकर्तृभण्डारस्य" प्रारम्भस्य अधिकानि व्याख्यानानि ददाति ।

बाजारप्रतियोगितायां यत्र प्रमुखाः सीमापार-ई-वाणिज्य-मञ्चाः पूर्ण-होस्टिंग्-अर्ध-कस्टडी-करणं च प्रारब्धवन्तः, तत्र होस्टिंग्-प्रतिरूपं पारम्परिक-औद्योगिक-व्यापार-उद्यमानां, औद्योगिक-मेखला-आदि-उद्यमानां कृते सीमापार-ई-वाणिज्यस्य विकासं प्रभावीरूपेण चालयितुं शक्नोति विशेषतः पिण्डुओडुओ इत्यादिभिः मञ्चैः अतीव उत्तमं परिणामः प्राप्तः, चीनस्य नूतनगुणवत्तायुक्तस्य उत्पादकतायां च उत्तमं आधारं प्रदत्तम् । एते समूहाः भविष्ये सीमापारं ई-वाणिज्यस्य मुख्यविषयाः अपि सन्ति । अमेजनः "सीमापारं ई-वाणिज्यम् + औद्योगिकमेखला" इत्यस्य एकीकृतविकासे अपि ध्यानं ददाति । २०२३ तमे वर्षे अमेजनः वैश्विकरूपेण भण्डारं उद्घाटयिष्यति तथा च औद्योगिकमेखलाकम्पनीनां सीमापारं ई-वाणिज्यरूपेण परिवर्तनं कर्तुं सहायतार्थं "औद्योगिकमेखलाप्रक्षेपणार्थं दशपदार्थाः" इति समर्थनयोजनां विमोचयिष्यति विगतत्रिमासेषु अमेजन ग्लोबल स्टोर इत्यनेन गुआङ्गडोङ्ग, झेजियांग, फुजियान्, जियांगसु, शाण्डोङ्ग इत्यादिषु १० प्रान्तेषु नगरेषु च विशेषता औद्योगिकमेखलानां सीमापारं ई-वाणिज्यपार्काणां च गहनं भ्रमणं कृतम् अस्ति एषा उपायश्रृङ्खला निःसंदेहं सीमापार-ई-वाणिज्यक्षेत्रे अमेजनस्य विन्यासे अधिकानि संभावनानि योजयति ।

अमेजन इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य तुलने अस्मिन् वर्षे कारखानाप्रकारस्य कम्पनीनां क्रियाकलापयोः भागं ग्रहीतुं उत्साहः महतीं वर्धितः अस्ति, सीमापारं ई-वाणिज्यनिर्यातः च विनिर्माणकम्पनीनां कृते व्यावसायिकवृद्धिं प्राप्तुं नूतनः मार्गः भवति। एषा प्रवृत्तिः निःसंदेहं "निम्नमूल्येन भण्डारस्य" भविष्यस्य विकासाय कल्पनायाः अधिकं स्थानं प्रदाति ।

【निगमन】

अमेजनस्य प्रत्येकं चालनं वैश्विक-ई-वाणिज्यस्य नाडीं प्रभावितं करोति। अस्मिन् समये "अल्पमूल्यानां भण्डाराः" तस्य नूतना विजयनीतिः भवितुम् अर्हन्ति वा? ई-वाणिज्य पुनः वर्धमानः अस्ति, अमेजनः च उदयमानैः बलैः सह स्पर्धां कर्तुं स्वस्य "अल्पमूल्यकर्तृणां भण्डाराणां" उपयोगं कुर्वन् अस्ति किं चीनीयविक्रेतारः तरङ्गस्य सवारीं कर्तुं शक्नुवन्ति?

अस्मिन् ई-वाणिज्यक्रान्तिः अमेजनस्य प्रत्येकं पदं विशेषतया महत्त्वपूर्णम् अस्ति । "अल्पमूल्येन भण्डारस्य" प्रारम्भः नूतनयुगे महत्त्वपूर्णः प्रयासः इति निःसंदेहम् । तस्य सफलता असफलता वा वैश्विकई-वाणिज्यक्षेत्रे अमेजनस्य भविष्यस्य प्रतिमानं प्रत्यक्षतया प्रभावितं करिष्यति। अस्मिन् तीव्रविपण्यस्पर्धायां कथं नूतनं अध्यायं लिखति इति वयं प्रतीक्षामहे।