समाचारं

मूल्यवर्धनस्य उपक्रमं स्वीकृत्य अमेजनः "दरिद्रजनानाम्" धनं लक्ष्यं करोति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखः |.एकः लेखः

स्रोत |

ई-वाणिज्यस्य न्यूनमूल्ययुद्धं विदेशेषु प्रसृतम् अस्ति ।

जूनमासस्य २६ दिनाङ्के अमेजन-संस्थायाः आयोजकेन केवलं निमन्त्रण-समागमेन अमेजन-संस्थायाः "अल्पमूल्येन भण्डारस्य" योजना घोषिता ।

एकदा न्यूनमूल्येन दुष्टप्रतिस्पर्धायाः च घोरं निन्दां कुर्वन् अमेजनः अपि न्यूनमूल्ययुद्धे सम्मिलितः अस्ति । अमेजनस्य अन्तिमेषु वर्षेषु एतत् बृहत्तमं कदमः अस्ति तथा च सीमापार-ई-वाणिज्य-उद्योगे अद्यतन-वार्ता अपि बृहत्तमः अस्ति ।

एकदा "दरिद्रजनानाम्" धनं प्राप्तुं अवमाननाम् अकरोत् अमेजन इत्यनेन सह अधुना किं भवति?

1. अल्पमूल्येन मॉलस्य आरम्भं कुर्वन्तु

अमेजनस्य मूल्ययुद्धस्य रणनीतिः अस्ति यत् चीनीयविक्रेतारः चीनीयविक्रेतृभिः सह स्पर्धां कर्तुं दद्युः ।

"ब्राण्ड् नवीनः न्यूनमूल्येन भण्डारः, अमेजनद्वारा चीनदेशात् प्रत्यक्षतया निर्यातितः!"

समाचारानुसारं न्यूनमूल्येन निर्मितः मॉलः अब्राण्ड्-रहित-वस्तूनाम् विक्रयणं प्रति केन्द्रितः अस्ति तथा च मुख्यतया फैशन, गृह-साज-सज्जा, दैनन्दिन-आवश्यकता इत्यादिषु वर्गेषु निवेशं आकर्षयति

सम्प्रति अमेजन-निम्न-मूल्यक-मॉल-परियोजना आमन्त्रण-व्यवस्थां स्वीकुर्वति, आगामिषु २-३ मासेषु योग्यविक्रेतृभ्यः आमन्त्रणपत्राणि निर्गताः भविष्यन्ति इति अपेक्षा अस्ति

अमेजनस्य मुख्यजालस्थलस्य उप-मॉलरूपेण अयं भण्डारः विद्यते, यत्र स्वतन्त्रप्रवेशद्वारः अन्वेषणपरिणामप्रदर्शनं च भविष्यति, सः मुख्यजालस्थलेन सह पृष्ठभागप्रणालीं साझां करिष्यति, साइट्-स्विचिंग्-कार्यस्य माध्यमेन च प्रबन्धयिष्यति

तदतिरिक्तं परियोजनायां एतदपि निर्धारितं यत् व्यापारिणां श्वेत-लेबल-फैशनस्य, गृहस्य, दैनन्दिन-आवश्यकतानां च २० अमेरिकी-डॉलर्-मध्ये स्वतन्त्राः मूल्यनिर्धारण-अधिकाराः सन्ति

रसदस्य अतिरिक्तं अमेजनः प्रचारस्य यातायातस्य च उत्तरदायी अस्ति अवश्यं, विक्रेतारः अद्यापि ब्राण्डस्य व्यक्तिगतीकरणं स्वतन्त्रतां च निर्वाहयितुम् उत्पादविज्ञापनं, मूल्यनिर्धारणं, प्रचारक्रियाकलापं च स्वतन्त्रतया कर्तुं शक्नुवन्ति।

परन्तु बहवः विक्रेतारः चिन्तिताः सन्ति यत् न्यूनमूल्येन भण्डारप्रतिरूपे विक्रेतृणां प्रचारस्य अधिकारः नास्ति, तथा च "यस्य मूल्यं न्यूनं भवति सः यस्य मूल्यं न्यूनं भवति तस्मै विक्रयति" इति विकासप्रवृत्तिः भवितुम् अर्हति, एवं प्रेरयति दुष्टा न्यूनमूल्यस्पर्धा।

अन्येषु विषयेषु विक्रयोत्तरनीतिः निर्धारितं यत् $3 तः न्यूनानां वस्तूनाम् कृते धनवापसी न भविष्यति, यदा तु $3 तः अधिकानि वस्तूनि केवलं प्रतिदानं कर्तुं शक्यन्ते । आयोगः मुख्यभण्डारस्य समानः अस्ति, यः १५% आयोगं गृह्णाति ।


परिचालनप्रतिरूपस्य दृष्ट्या अमेजनः "पूर्णतया प्रबन्धितमाडलम्" अङ्गीकुर्वति ग्राहकाः ९-११ दिवसेषु भवन्ति ।

भवन्तः अवश्यं जानन्ति यत् पूर्वं अमेजनस्य चीनीयव्यापारिणां प्रथमं अमेरिकादेशे अमेजनस्य रसदगोदामस्य कृते स्वउत्पादाः प्रेषितव्याः आसन्, ततः गोदामेन वितरणस्य व्यवस्था कृता व्यापारिणः प्रायः नीतिलाभान् न प्राप्नुवन्ति स्म, इन्वेण्ट्रीजोखिमं च वर्धयन्ति स्म

"पूर्ण-अभिरक्षणम्" इत्यस्य अर्थः अस्ति यत् मालस्य अधिकाराः अद्यापि विक्रेतुः एव सन्ति इति आधारेण मञ्चः मञ्चस्य अन्तः विक्रेतुः कृते "विक्रयात्, अनुबन्ध-पूर्तितः विक्रय-उत्तरपर्यन्तं" सम्पूर्णं प्रक्रियां व्यक्तिगतरूपेण सम्पादयति समाप्तं भवति चेत्, मञ्चः विक्रेतुः सह सहमतमूल्येन वार्तालापं करिष्यति।

अमेजनस्य पारम्परिकविक्रयमाडलयोः मध्ये FBA, FBM च सन्ति ।

FBM (Fulfilled by Merchant) मॉडलस्य अर्थः अस्ति यत् विक्रेतारः एव मालस्य भण्डारणं, पैकेजिंग्, वितरणम् इत्यादीनां पक्षेषु उत्तरदायी भवन्ति, तथा च मालस्य प्रत्यक्षतया उपभोक्तृभ्यः वितरन्ति

FBA (Fulfilled by Amazon) मॉडलस्य अर्थः अस्ति यत् विक्रेतारः अमेजनस्य गोदामे मालस्य संग्रहणं कुर्वन्ति, तथा च अमेजनः मालस्य भण्डारणस्य, पैकेजिंग्, वितरणस्य, प्रत्यागमनस्य च उत्तरदायी भवति

अमेजन-अधिकारिणः अवदन् यत् घरेलुगोदामात् प्रेषणस्य शिपिङ्गव्ययः पारम्परिक-एफबीए (Fulfillment by Amazon)शुल्कात् न्यूनः भविष्यति, यत् घरेलु-वायु-पार्सल्-वितरण-सेवानां सदृशं भवति, यत् निःसंदेहं विक्रेतृणां रसद-व्ययस्य महतीं न्यूनीकरणं करिष्यति |.

पिण्डुओडुओ इत्यस्य विदेशेषु ब्राण्ड् टेमुः पूर्णतया प्रबन्धितस्य सीमापारं ई-वाणिज्यप्रतिरूपस्य अग्रणीः अभवत्, विदेशेषु च तीव्रगत्या विस्तारं कुर्वन् अस्ति ।

तेमु इत्यस्य मुख्ये पूर्णतया प्रबन्धितप्रतिरूपे व्यापारिणः केवलं आपूर्तिस्य उत्तरदायी भवन्ति, तेषां मूल्यनिर्धारणशक्तिः नास्ति । अमेजन-व्यापारिणां मूल्यनिर्धारणशक्तिः $२०-परिधिमध्ये भवति, ते लाभं नियन्त्रयितुं शक्नुवन्ति ।

अतः केचन जनाः मन्यन्ते यत् अमेजनस्य प्रतिरूपं "अर्ध-प्रबन्धित" इव अधिकं अस्ति ।

सर्वथापि, परिचालनअधिकारस्य रसदस्य च विविधपरिवर्तनात्, गतवर्षे अमेजनेन प्रारब्धस्य बाजारस्य न्यूनमूल्यक-ई-वाणिज्य-मञ्चस्य सह मिलित्वा, अमेजनः न्यूनमूल्यकर्तृविपण्ये प्रवेशं कर्तुं निश्चितः इति द्रष्टुं शक्यते।

2. तेमुः SHEIN च उभयतः आक्रमणं कुर्वन्ति

ई-वाणिज्य-उद्योगे अमेजनस्य स्थितिविषये बहवः जनानां सहजबोधः न स्यात् ।

यथा, एप्पल् इत्यनेन निम्नस्तरीयविपण्यं सम्बोधयितुं "रेडमी" श्रृङ्खलायाः सदृशानि उत्पादनानि सहसा विमोचितानि ।

अमेजनः वर्षभरि उच्चस्तरीयक्षेत्रे गहनतया संलग्नः अस्ति, सः "दरिद्रजनानाम्" धनं प्राप्तुं न इच्छति तथा च निम्नस्तरीयग्राहकसमूहानां विशालक्षमताम् अवहेलयति। सम्पूर्णं अमेरिकादेशं दृष्ट्वा अपि विशेषतया न्यूनमध्यम-आय-जनानाम् सेवां कुर्वन् ई-वाणिज्य-मञ्चः नास्ति ।

इदानीं एतादृशं महत् परिवर्तनं कर्तुं कारणं केवलं एतत् यत् निम्नस्तरीयविपण्ये कोऽपि उत्तमं प्रदर्शनं करोति, अमेजनः च चिन्ताम् आरभते।

ई-वाणिज्यस्य प्रवृत्तिः अमेरिकादेशं प्राप्तवान् अस्ति । आव्हानकर्तारः अमेरिकन-ई-वाणिज्य-कम्पनयः न सन्ति, अपितु सीमापारं ई-वाणिज्य-मञ्चाः Temu, SHEIN च सन्ति ।

टेमुः पिण्डुओडुओ इत्यस्य स्वामित्वे सीमापारं ई-वाणिज्यमञ्चः अस्ति, यस्य आधिकारिकतया विदेशेषु २०२२ तमस्य वर्षस्य सितम्बरमासे प्रारम्भः भविष्यति ।

गतिः प्रबलः अस्ति ।

अस्मिन् वर्षे एप्रिलमासस्य आँकडानि दर्शयन्ति यत् अमेरिकादेशे टेमु-उपयोक्तृणां संख्या १० कोटि-अङ्कं अतिक्रान्तवती, अद्वितीय-आगन्तुकानां संख्या च ४६७ मिलियनं यावत् अभवत्, अमेजन-पश्चात् द्वितीयम्

२०२४ तमस्य वर्षस्य एप्रिलमासे अमेरिकी-खुदरा-विपण्य-भागस्य १७% भागं टेमु-इत्यनेन प्राप्तम् । आकारः अमेजनस्य प्रायः ४०% विपण्यभागेन सह तुलनीयः नास्ति, परन्तु प्रबलवृद्धिगतिः अमेजनः आतङ्कं जनयति ।

मार्केटप्लेस् पल्स-दत्तांशैः ज्ञायते यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे टेमुः U.S.iOS App Store-शॉपिङ्ग्-एप्प-डाउनलोड्-सूचौ शीर्षस्थाने आसीत्, अमेजन-इत्येतत् अतिक्रान्तवान्, अमेजन, टार्गेट्, वालमार्ट् इति त्रयः बृहत्-विक्रेतारः च अतिक्रान्तवान्

यथा चीनदेशे पिण्डुओडुओ कर्षणं प्राप्नोति तथा तेमु इत्यनेन अमेरिकादेशे न्यूनमूल्यकरणनीत्या अमेजन इत्यस्मै अपि महत् आघातः कृतः, येन अमेजनः अवगच्छत् यत् "एतत् निष्पद्यते यत् ई-वाणिज्यम् अद्यापि एतादृशः भवितुम् अर्हति" इति


तेमुस्य मूलरणनीतिः "कममूल्यम्" अस्ति ।

तेमु इत्यस्य नामकरणं "टीम अप, प्राइस डाउन" (एकत्र क्रयणं, सस्तां) इति अवधारणायाः नामधेयेन कृतम् अस्ति तथा च न्यूनतममूल्यं प्रदातुं व्यापारिणां मध्ये प्रतिस्पर्धां प्रोत्साहयितुं बोलीतन्त्रं प्रवर्तयति तस्मिन् एव काले उपभोक्तृणां क्रयणार्थं आकर्षयितुं वयं कूपनं, क्रॉस्-स्टोर् संयुक्तविपणनम् इत्यादीनां साधनानां उपयोगं कुर्मः ।

न्यूनमूल्यस्य पृष्ठतः समर्थनं घरेलुआपूर्तिशृङ्खला अस्ति । तेमु विदेशं गत्वा सीमापारं ई-वाणिज्यस्य "पूर्ण-अभिरक्षण-प्रतिरूपस्य" अग्रणीः अभवत्, चीनीयव्यापारिणः विदेशेषु न्यूनमूल्येषु विपण्यां प्रवेशाय, निश्चितं विपण्यभागं च जप्तुं च आनयत्

पूर्णतया प्रबन्धितस्य मॉडलस्य प्रारम्भस्य सार्धवर्षेण अनन्तरं टेमुः स्थानीयव्यापारिणां कृते अमेजन इत्यनेन सह स्पर्धां कर्तुं अर्धप्रबन्धितमाडलस्य विकासं कर्तुं आरब्धवान् ।

तथाकथितस्य अर्ध-अभिरक्षणस्य अर्थः अस्ति यत् मूल्यनिर्धारणं परिचालन-अधिकारं च अद्यापि तेमु-संस्थायाः एव अस्ति, परन्तु विक्रेतृभ्यः आन्तरिकरूपेण मालस्य आपूर्तिं गोदामं च कर्तुं आवश्यकता नास्ति तस्य स्थाने ते प्रत्यक्षतया विक्रेतुं विदेशेषु स्थानीयगोदामेषु (अमेजन-एफबीए-गोदामेषु अपि) स्वस्य सूचीं उपयुञ्जते तेमु पर ।

अस्य अपि अर्थः अस्ति यत् अर्ध-प्रबन्धित-माडलेन आकृष्टाः बृहत्-टिकट-उत्पाद-विक्रेतारः, अमेजन-विक्रेतारः च ये स्व-वस्तूनि स्वच्छं कर्तुम् इच्छन्ति, ते तेमु-नगरस्य SKU-इत्यस्य महतीं विस्तारं करिष्यन्ति, तेमु-स्थलस्य पारिस्थितिकीं च समृद्धं करिष्यन्ति |.

अस्मात् दृष्ट्या तेमु इत्यस्य द्वितीयः चरणः पिण्डुओडुओ इत्यस्य सरलप्रतिलिपिः नास्ति, अपितु पिण्डुओडुओ PLUS संस्करणं भवति यस्मिन् सर्वाणि न्यूनमूल्यानि, श्रेणयः, ब्राण्ड् च सन्ति

तेमु इत्यस्य विषये अमेजन इत्यनेन मूल्यतुलनाप्रणाल्याः टेमु इत्यस्य निष्कासनं, कमीशनं न्यूनीकर्तुं, रसददराणि न्यूनीकर्तुं, विक्रेतृभ्यः सहजतया "कममूल्यानि प्राप्तुं" अनुमतिः च इत्यादीनि कार्याणि कृतानि सन्ति

परन्तु पिण्डुओडुओ इत्यस्य महत्त्वाकांक्षाः बृहत्तराणि बृहत्तराणि च भवन्ति, अमेजन इत्यस्य प्रभावस्य निवारणाय अधिकं समायोजनं कर्तुं आवश्यकम् अस्ति ।

पिण्डुओडुओ इत्यस्य अतिरिक्तं SHEIN इत्यस्य न्यूनानुमानं न कर्तव्यम् ।

SHEIN इति द्रुत-फैशन-सीमा-पार-वस्त्र-कम्पनी अस्ति, एकदा मीडिया-माध्यमेन एतत् "वस्त्र-उद्योगे पीडीडी" इति, "जारा-इत्यस्य चीनीय-संस्करणम्" इति उच्यते स्म ।

SHEIN इत्यस्य वृद्धिगतिः अपि तथैव प्रबलः अस्ति ।

तृतीयपक्षस्य मञ्चस्य आँकडानुसारं फैशन-खुदरा-उद्योगे SHEIN इत्यनेन पारम्परिक-अमेरिकन-विक्रेतारः Macy's, Nike च अतिक्रान्ताः, अमेजन-Walmart-इत्येतयोः पश्चात् द्वितीयः अस्ति

SHEIN इत्यनेन पारम्परिकं परिधान-उद्योगस्य पारम्परिकं सामूहिक-उत्पादनं दीर्घ-चक्र-विक्रय-प्रतिरूपं च स्वस्य अभिनवस्य "लघु-आदेशस्य द्रुत-परिवर्तनस्य च"-प्रतिरूपस्य माध्यमेन विध्वस्तं कृतम् अस्ति अर्थात् SHEIN १००-२०० खण्डानां लघुसमूहेन आरभते, विक्रयस्थित्यानुसारं शीघ्रमेव आदेशान् पूरयति वा समये हानिं स्थगयति वा।

एवं प्रकारेण न केवलं इन्वेण्ट्री-व्ययस्य न्यूनीकरणं करोति, अपितु उत्पादस्य मूल्यं न्यूनीकरोति, येन SHEIN-इत्यनेन दक्षता, फैशन-व्यय-प्रदर्शनस्य च दृष्ट्या पारम्परिक-फैशन-दिग्गजान् अतिक्रान्तं भवति

ब्राण्ड् निर्माणस्य दृष्ट्या SHEIN इत्यस्य स्वतन्त्रानां ब्राण्ड्-उत्पादानाम् अत्यधिकसंख्या अस्ति, यत्र उत्पाद-निर्माणं, योजना, कपड़ा-क्रयणं, निर्माणं, विक्रयणं, विपणनं, विक्रयणं इत्यादिभ्यः आरभ्य कार्यस्य सम्पूर्णशृङ्खलां एकीकृत्य, तः फैशन-ब्लॉगर्-सहकारि-सम्बन्धं स्थापयति विश्वस्य विभिन्नदेशाः "अन्तर्जालसेलिब्रिटी अनुशंसायाः" मूलरूपेण अभिनवविपणनरणनीतिं निर्मितवान्।

3. अमेजनस्य मध्यमवयस्कदुविधा

सामान्यस्य न्यूनमूल्यक-रणनीत्याः अन्तर्गतं टेमुः "मात्रायाः उपयोगं करोति" तथा च SHEIN "गुणवत्तायाः उपयोगं करोति" अमेजन इत्यस्य परिवेषणं कर्तुं दमनं च कर्तुं अमेजनः कथं प्रतिक्रियां दातव्यम्?

१९९४ तमे वर्षे लघु-ई-वाणिज्य-अनलाईन-पुस्तक-भण्डारस्य स्थापनातः आरभ्य ई-वाणिज्यम्, क्लाउड्-कम्प्यूटिङ्ग्, कृत्रिम-बुद्धिः, अफलाइन-भौतिक-भण्डारं च एकीकृत्य उपभोक्तृ-प्रौद्योगिकी-विशालकायस्य विकासपर्यन्तं अमेजनस्य विकास-इतिहासः वस्तुतः ई-वाणिज्यस्य विध्वंसस्य कथा अस्ति पारम्परिक ई-वाणिज्यस्य इतिहासस्य।

परन्तु अधुना ३० वर्षाणाम् अनन्तरं अमेजनः "पारम्परिकस्य" ई-वाणिज्यस्य पङ्क्तौ प्रविष्टः इव दृश्यते, नूतनेन ई-वाणिज्येन च विध्वस्तः भवति ।

अमेजनस्य वर्तमानस्थितिः ताओबाओ इत्यस्य सदृशी अस्ति । ते सर्वे ई-वाणिज्यविकासस्य प्रारम्भिकपदेषु अग्रणीः सन्ति, तेषां आन्तरिकबाह्यकठिनतानां अपि सामना भवति, तस्य परिवर्तनं च कठिनम् अस्ति

एकतः ई-वाणिज्यस्य "लालमहासागरस्य" दिशा परिवर्तिता अस्ति ।

विकासस्य आरम्भिकेषु दिनेषु ई-वाणिज्य-ब्राण्ड्-संस्थाः यातायातस्य उपयोक्तृणां च फलानां संग्रहणार्थं बेवकूफरूपेण विपण्यां प्रविष्टवन्तः परन्तु अधुना ई-वाणिज्यस्य उत्तरार्धे उपयोक्तृवृद्धिः चरमपर्यन्तं गता, सामाजिक-उपभोगः क्षीणः अभवत्, न्यूनमूल्यानि उच्चगुणवत्तायुक्तानि च सेवानि च उपयोक्तृणां कृते स्पर्धायाः मूलं जातम् अस्ति ।

अमेजन स्वस्य ३० वर्षीय-इतिहासस्य मध्ये स्वस्य ब्राण्ड्, उच्चगुणवत्तायुक्तानि सेवानि, अर्थात् उच्चस्तरीय-विपण्यं च गभीरं कर्तुं प्रतिबद्धम् अस्ति ।

परन्तु मन्दस्य उद्योगस्य सन्दर्भे शिरः अधः कृत्वा डुबन्तं विपण्यं प्रति स्पर्धां कर्तुं सामान्यप्रवृत्तिः अभवत्

अमेजनः किमपि कर्तुं बाध्यः अभवत् यस्मिन् सः कुशलः नासीत् ।

ताओबाओ-नगरस्य डुबन्तस्य मार्गस्य सदृशं, यस्मिन् पिण्डुओडुओ, जेडी डॉट कॉम्, डौयिन् इत्यादीनां बहुविधनाकाबन्दी अभवत्, अमेजन अपि टेमु, शेइन्, टिकटोक् इत्यादीनां प्रतियोगिनां प्रभावस्य सामनां कुर्वन् अस्ति

उपरि उल्लिखितानां Temu तथा SHEIN इत्येतयोः अतिरिक्तं TikTok (Douyin overseas platform) इत्यस्य सीमापारं ई-वाणिज्यव्यापारः अपि अतीव भयंकररूपेण वर्धितः, यथा Taobao, JD.com, Pinduoduo इत्यस्य च स्थापितेषु घरेलु Douyin ई-वाणिज्यस्य प्रभावः ई-वाणिज्य मञ्चाः।

TikTok Shop इत्यस्य नवीनतमस्य U.S.ग्रीष्मकालीनप्रचारप्रतिवेदनस्य अनुसारं TikTok Shop इत्यस्य U.S.

टिकटोक् इत्यस्य योजना अस्ति यत् अस्मिन् वर्षे स्वस्य टिकटोक् शॉप यू.एस.व्यापारस्य आकारं १० वारं विस्तारयित्वा १७.५ अब्ज डॉलरं यावत्।

अमेजनस्य बाह्यशत्रवः केवलं बलिष्ठाः बलिष्ठाः च भविष्यन्ति इति भाति ।


अपरपक्षे अमेजनस्य ई-वाणिज्यमञ्चे अपि लघुमध्यमव्यापारिणां वृद्धौ मन्दता, उड्डयनं च इत्यादीनि कष्टानि सन्ति ।

अमेजनस्य प्रदर्शनं २०२२ तमे वर्षे हिमबिन्दुं प्राप्स्यति । २०२२ तमे वर्षे अमेजनस्य शुद्धविक्रयः ५१४ अरब अमेरिकीडॉलर् आसीत्, तस्य शुद्धहानिः २.७ अरब अमेरिकीडॉलर् आसीत्, अमेजनस्य इतिहासे सर्वाधिकं दुष्टं प्रदर्शनम्

यद्यपि अमेजनः २०२३ तमे वर्षे सक्रियरूपेण आत्म-उद्धारं कृतवान् तथापि तस्य प्रदर्शनं पुनः उत्थापितम् अस्ति । परन्तु महत्त्वपूर्णपरिच्छेदस्य, किण्डल् इत्यादीनां बहवः उपव्यापाराणां बन्दीकरणस्य च व्ययेन एतत् प्राप्तम् ।

वणिजान् पश्यामः । अमेजनः पूर्वं व्यापारिणः साइट् मध्ये ताडयितुं FBA मॉडल् इत्यस्य उपरि अवलम्बन्ते स्म, परन्तु Temu तथा SHEIN इत्यनेन प्रतिनिधित्वं कृत्वा नूतनाः एक-स्थान-सेवाः व्यापारिभ्यः अधिकानि चिन्ता-रहिताः सुविधाजनकाः च विकल्पाः प्रदास्यन्ति

गतवर्षात् अमेजन-संस्थायाः बृहत्-परिमाणेन व्यापारिक-खाता-प्रतिबन्ध-अभियानेन सह मिलित्वा अनेके लघु-मध्यम-आकारस्य वस्तुविक्रेतारः अमेजन-नगरात् स्वस्य उड्डयनस्य त्वरिततां कृतवन्तः

उपयोक्तृहानिः, व्यापारिकहानिः इत्यादीनां आन्तरिकबाह्यकठिनतानां सम्मुखे अमेजनः न्यूनमूल्येन मॉलं उद्घाटितवान्, पूर्णतया प्रबन्धितमाडलं प्रविष्टवान्, सामाजिकमाध्यमेन मेटा इत्यनेन सह सहकार्यं कृतवान्... तथा च तेमु इत्यस्य घेरणस्य दमनस्य च निवारणाय सक्रियरूपेण परिवर्तनं कृतवान् , SHEIN, तथा TikTok.

तथापि, किं वास्तवमेव घरेलु-ई-वाणिज्य-रणनीतयः अमेजन-इत्यत्र प्रतिलिपिं कर्तुं प्रभावी भवति?