समाचारं

थाईलैण्ड्देशे GAC Aion इत्यस्य विदेशविस्तारः नूतनयुगं उद्घाटयति, स्थानीयनिर्माणं केवलं प्रथमं सोपानम् अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैंकॉक्-नगरस्य सुवर्णभूमि-अन्तर्राष्ट्रीयविमानस्थानकात् द्रुतमार्गं गृहीत्वा प्रथमकोणे त्रीणि विशालानि विज्ञापनफलकानि स्थापितानि सन्ति, येषु क्रमेण एमजी, बीवाईडी, जीएसी ऐयन् इत्यादीनां पोस्टराणि सन्ति


मुख्यधारायां चीनदेशस्य कारकम्पनयः क्रमेण थाईलैण्ड्देशं सीमारूपेण उपयुज्य स्वस्य महत्त्वाकांक्षिणः वैश्विकपदचिह्नं वहन्ति।

जुलैमासस्य १७ दिनाङ्के थाईलैण्ड्देशस्य रयोङ्गनगरे जीएसी इओन् इत्यस्य कारखानः सम्पन्नः अभवत् एषा द्वितीया चीनीयकारकम्पनी अस्ति या जुलैमासे थाईलैण्डदेशस्य कारखानम् उद्घाटयति ।

यथा द्वितीयपीढीयाः रक्तवर्णीयः Aion V इत्यस्य उत्पादनपङ्क्तौ लुठितः, तथैव थाईलैण्ड्देशे GAC Aion इत्यस्य स्थानीयकृतस्य उत्पादनस्य आधिकारिकः आरम्भः अभवत् । प्रथमचरणस्य अस्य कारखानस्य योजनाकृता उत्पादनक्षमता ५०,००० यूनिट्/वर्षं भवति इति अवगम्यते । कारखाना "लघुपरिमाणस्य, द्रुतनिर्गमस्य, रोलिंगविकासस्य च" अवधारणायाः पालनम् करोति तथा च द्वितीयपीढीयाः AION V तथा AION Y Plus इत्यादीनां बहुविध GAC Aion मॉडल्-सह-निर्माणस्य समर्थनं करोति


प्रक्रियाप्रवाहस्य दृष्ट्या GAC Aian Thailand Factory इत्यस्य दर्शनं सर्वं अपशिष्टं समाप्तं कृत्वा अन्तिमदक्षतां, लागतं, गुणवत्तां च (QCD) निर्मातुं वर्तते। बृहत् आँकडा, एआइ, आईओटी, दृष्टि इत्यादीनां नूतनानां प्रौद्योगिकीनां माध्यमेन कारखानानि शतप्रतिशतम् आँकडा अन्तरसंयोजनं प्राप्तुं शक्नुवन्ति । सर्वेषां भागानां व्यापकगुणवत्तानिरीक्षणस्य तथा एआइ प्रौद्योगिक्या सह मिलित्वा मशीनदृष्ट्या प्राप्तस्य अविनाशकारी अल्ट्रासोनिकदोषपरिचयप्रक्रियायाः धन्यवादेन GAC Aion इत्यस्य थाईलैण्डकारखाने उत्पादानाम् "शून्यदोषाः" भवितुं शक्यन्ते

तदतिरिक्तं "फोटोवोल्टिक-विद्युत्-उत्पादनम् + स्मार्ट-ऊर्जा-भण्डारणम्, अतिचार्जिंग् तथा बैटरी-कैस्केड्-उपयोगः" इत्यादीनां प्रौद्योगिकीनां बृहत्-परिमाणेन उपयोगेन, Aion-इत्यस्य थाईलैण्ड-कारखानम् अपि प्रभावीरूपेण उत्पादन-ऊर्जा-उपभोगं न्यूनीकर्तुं शक्नोति, स्थायि-विकासं च प्राप्तुं शक्नोति वैश्विकं वाहनविपणनं वर्तमानकाले परिवर्तनस्य कालखण्डे अस्ति अस्मिन् वर्षे प्रथमार्धे निर्यातस्य मात्रा २७९३ मिलियन यूनिट् यावत्, वर्षे वर्षे ३०.५% वृद्धिः, चीनीयब्राण्ड्-संस्थाः विदेशं गन्तुं सर्वोत्तम-अवसरस्य सम्मुखीभवन्ति

यद्यपि चीनदेशस्य कारकम्पनयः यूरोपदेशेभ्यः अमेरिकादेशेभ्यः च उच्चशुल्कस्य सामनां कुर्वन्ति तथापि अन्येषु महत्त्वपूर्णविपण्येषु तेषां तीव्रविस्तारं निरन्तरं कर्तुं एतेन निवारयितुं न शक्यते अस्मिन् वर्षे प्रथमपञ्चमासेषु रूसीविपण्ये प्रायः १५४,००० चीनदेशस्य नवीन ऊर्जावाहनानि विक्रीताः, यत् २०२३ तमे वर्षे अस्मिन् एव काले विक्रीतस्य संख्यायाः द्विगुणं भवति, ब्राजील्देशे कुलम् १५९,६२१ चीनीयकाराः विक्रीताः, यत् वर्षे वर्षे प्रायः दुगुणम् इजरायल्-देशेन चीनदेशेन निर्मिताः ३४,६०१ काराः विक्रीताः, येषु २६,८०३ नूतनाः ऊर्जावाहनानि सन्ति, येषु स्थानीयविपण्यस्य ६८% भागः अस्ति ।

यूरोप-अमेरिका-देशयोः बहिः अनेकेषु विपण्येषु दक्षिणपूर्व एशिया निःसंदेहं सः प्रदेशः अस्ति यत्र चीनीयब्राण्ड्-समूहानां प्रबलतमं वर्चस्वम् अस्ति । दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं २०२१ तमे वर्षे दक्षिणपूर्व एशियायां चीनदेशस्य विद्युत्वाहनानां विपण्यभागस्य ४७% भागः आसीत्, परन्तु अधुना एषः अनुपातः ७४% यावत् वर्धितः अस्ति, यत् अभिलेखात्मकं उच्चतमम् अस्ति

परन्तु थाईलैण्ड्-देशस्य वीथिषु अद्यापि जापानी-कारानाम् आधिपत्यं वर्तते, मुख्यतया टोयोटा-इत्यस्य यदि भवान् चिह्नस्य पाठं न पठति तर्हि जनाः अपि भूलवशं मन्यन्ते यत् भवान् जापानदेशस्य ऐची-प्रान्ते अस्ति, यत्र टोयोटा-इत्यस्य मुख्यालयः अस्ति टोयोटा इत्यस्य तुलने GAC Aian इत्यस्य उपस्थितिः अद्यापि किञ्चित् कृशः अस्ति, परन्तु एतेषां अग्रगामिनः विकासेन त्रयः पञ्चवर्षेभ्यः परं एतत् स्थानं अधिकानां चीनीयब्राण्ड्-समूहानां "मुख्यालयः" भवितुम् अर्हति

परन्तु यथा उपरि उक्तं, अनिश्चितस्य अन्तर्राष्ट्रीयव्यापारवातावरणस्य स्थानीयकरणस्य अनुकूलनविषयाणां च सम्मुखे केवलं विदेशेषु उत्पादानाम् निर्यातं कृत्वा एव समये एव विपण्यरणनीतयः समायोजितुं असम्भवाः सन्ति ब्राण्डस्य अन्तर्राष्ट्रीयप्रभावः। एषः अपि एकः भागः यस्य कृते GAC Aian स्वस्य अन्तर्राष्ट्रीयरणनीतिं विन्यस्य महत् महत्त्वं ददाति।


GAC Aian इत्यस्य महाप्रबन्धकः Gu Huinan इत्यनेन "चीन-थाईलैण्ड्-देशयोः मध्ये नवीन-ऊर्जा-वाहन-उद्योगे उच्च-गुणवत्ता-सहकार्यस्य विषये गोलमेज-मञ्चे तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रे तथा थाईलैण्ड-क्षेत्रे नवीन-उत्पादकतायां एकीकृत-विकासः" इति उक्तम् पूर्वी आर्थिकगलियारा" तस्मिन् दिने आयोजनस्य अनन्तरं: "जीएसी ऐन इत्यस्य वर्तमानस्थितिः अस्माकं समीपे त्रीणि विद्युत्वाहनानि इत्यादीनि मूलप्रौद्योगिकीनि सन्ति, परन्तु वयं स्वयमेव सर्वं न करिष्यामः तथा च बाह्यसहकार्यं सुदृढं करिष्यामः उदाहरणार्थं, सहायतायुक्तं वाहनचालनकार्यं स्थापितं।”. थाई-विपण्ये सामूहिक-उत्पादित-कारानाम् मध्ये द्वितीय-पीढीयाः Aion V इति सर्वाधिकं बुद्धिमान् चालनक्षमता भवितुम् अर्हति । तस्मिन् एव काले जीएसी ठोस-स्थिति-बैटरी-प्रौद्योगिकीम् अपि आनयत्, तस्य प्रचारस्य सम्भावनायाः विषये प्रासंगिकैः थाई-विभागैः सह चर्चां कृतवान् ।

गु हुइनान् इत्यनेन उक्तं यत् जीएसी आयोनः न केवलं थाईलैण्ड्देशे उत्पादनं निर्माणं च करिष्यति, अपितु थाईलैण्ड्देशे अधिकसम्पूर्णं वाहन-उद्योगशृङ्खलां निर्मातुं दक्षिणपूर्व-एशियायां विद्युत्-वाहन-उद्योगकेन्द्रे परिवर्तनं त्वरितुं च साहाय्यं करिष्यति।

द पेपर इत्यस्य संवाददातृणां मते जीएसी ऐयन् थाईलैण्ड्देशे बैटरी-मोटर-इत्येतयोः उत्पादनं पूर्वमेव कृतवान् अस्ति । थाईलैण्ड्देशे ये भागाः घटकाः च उत्पादयितुं शक्यन्ते तेषां उत्पादनं प्रथमं थाईलैण्ड्देशे भविष्यति इति गु हुइनान् अवदत्।