समाचारं

फुडान विश्वविद्यालयस्य भौतिकशास्त्रविभागस्य एकेन दलेन उच्चतापमानस्य अतिचालकस्य नूतनप्रकारस्य आविष्कारः कृतः, तस्य परिणामाः नेचर इति पत्रिकायां प्रकाशिताः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतिचालकाः तेषां विशालप्रयोगक्षमतायाः कारणात् बहु ध्यानं आकर्षितवन्तः, नूतनानां उच्चतापमानानाम् अतिचालकानाम् अन्वेषणं च वैज्ञानिकसमुदायस्य परिश्रमपूर्णं लक्ष्यम् अस्ति

बीजिंगसमये जुलैमासस्य १७ दिनाङ्के सायं कालस्य समये फुडानविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्रोफेसर झाओ जूनस्य दलस्य शोधपरिणामाः प्रकृतिस्य नवीनतमाङ्के “दबावयुक्तत्रिस्तरस्य La4Ni3O10-δ एकस्फटिकेषु अतिचालकता” इति शीर्षकेण प्रकाशिताः


शोधपरिणामानां स्क्रीनशॉट् अस्मिन् लेखे सर्वाणि चित्राणि फुडानविश्वविद्यालयेन प्रदत्तानि सन्ति।

प्रोफेसर झाओ जूनस्य दलेन उच्च-दबाव-आप्टिकल-प्लवक-क्षेत्र-प्रौद्योगिक्याः उपयोगेन त्रि-स्तरीय-निकेल-आक्साइड् La4Ni3O10 उच्च-गुणवत्ता-युक्तं एकस्फटिक-नमूना सफलतया वर्धयितुं शक्यते, येन पुष्टिः कृता यत् निकेल-आक्साइडस्य दबाव-प्रेरित-बल्क-अतिचालकता अस्ति, तथा च तस्य अतिचालक-आयतन-अंशः 86 %, यस्य अर्थः अस्ति यत् अन्यः नूतनः प्रकारः उच्चतापमानस्य अतिचालकस्य आविष्कारः अभवत् । अध्ययनेन एतदपि ज्ञातं यत् एषः प्रकारः पदार्थः विदेशीयधातुः अद्वितीयः अन्तरस्तरयुग्मनव्यवहारं च प्रदर्शयति, येन जनानां कृते उच्चतापमानस्य अतिचालकतायाः तन्त्रं अवगन्तुं नूतनं दृष्टिकोणं मञ्चं च प्राप्यते


झाओ जुन् (अग्रपङ्क्तौ वामतः तृतीयः) शोधदलस्य सदस्यानां समूहचित्रम्

अतिचालकाः तान् पदार्थान् निर्दिशन्ति येषां प्रतिरोधः शून्यः भवति तथा च विशिष्टसंक्रमणतापमानस्य अन्तर्गतं पूर्णतया द्विचुम्बकीयः भवति अनुप्रयोगाः । वर्षेषु विश्वस्य सर्वेभ्यः वैज्ञानिकाः उच्चतापमानस्य अतिचालकतायाः घटनायाः विषये विविधरूपेण गहनसंशोधनं कृतवन्तः परन्तु प्रायः चतुर्दशकपर्यन्तं प्रयत्नस्य अनन्तरं तस्य निर्माणतन्त्रम् अद्यापि अनवधानं रहस्यम् अस्ति

उच्चतापमानस्य अतिचालकतायाः अध्ययनस्य एकः महत्त्वपूर्णः विषयः नूतनानां उच्चतापमानस्य अतिचालकानाम् अन्वेषणम् अस्ति । एकतः जनाः उच्चतापमानस्य अतिचालकतायाः तन्त्रं नूतनदृष्ट्या अवगन्तुं सूचकाः अन्वेष्टुं आशां कुर्वन्ति अपरतः नूतनाः भौतिकप्रणाल्याः अपि नूतनाः अनुप्रयोगसंभावनाः प्रदातुं शक्नुवन्ति

अस्मिन् समये नेचर इत्यनेन प्रकाशितेषु शोधपरिणामेषु झाओ जूनस्य दलेन उच्चगुणवत्तायुक्तं त्रिस्तरीयं निकेल-आक्साइड् La4Ni3O10 एकस्फटिक-नमूना सफलतया संश्लेषितं जातम् अंशः ८६% यावत् भवति, यत् निकेल-आक्साइडस्य बल्क-अतिचालकगुणान् दृढतया सिद्धयति ।

"एषः अतिचालक आयतनभागः क्यूप्रेट् उच्चतापमानस्य अतिचालकानाम् समीपे अस्ति, यत् निस्संदेहं निकल आक्साइडस्य बल्क अतिचालकत्वस्य पुष्टिं करोति।"

झाओ जूनः कैलिफोर्नियाविश्वविद्यालये, बर्कले-नगरे स्वस्य उत्तर-डॉक्टरेट्-कार्यं सम्पन्नं कृत्वा २०१२ तमे वर्षे आगतः अपि च बृहत्-परिमाणेन, उच्चगुणवत्तायुक्तेषु एकस्फटिकेषु संलग्नाः, नमूनानां वृद्धिः, तेषां उष्मागतिकी-परिवहनगुणानां मापनं च ।

"उच्चतापमानस्य अतिचालकतासंशोधनस्य सफलताः अधिकतया प्रयोगैः चालिताः भवन्ति, विशेषतः नूतनानां अतिचालकानाम् आविष्कारः। एतावता बहवः घटनाः सन्ति, येषां व्याख्यां विद्यमानसिद्धान्तैः पूर्णतया कर्तुं न शक्यते, "निकेल-आक्साइड् एकलस्य वृद्धि-स्थितयः crystal samples are very harsh , एकस्फटिकनमूनानां स्थिरवृद्धिं प्राप्तुं विशिष्टे उच्च-आक्सीजन-दाब-वातावरणे उच्च-तापमानं तीक्ष्ण-तापमान-ढालं च निर्वाहयितुम् आवश्यकम् यतः चरण-निर्माणार्थं आक्सीजन-दाब-विण्डो लघुः भवति, बहुभिः सह निकेल-आक्साइड्-स्तराः घटकाः प्रकटितुं प्रवृत्ताः भवन्ति ।

दलेन बहूनां नमूनानां विकासाय उच्च-दाब-आप्टिकल-प्लवक-क्षेत्र-प्रौद्योगिक्याः उपयोगः कृतः तथा च निरन्तरं नियमानाम् अन्वेषणं सारांशः च कृतः, अन्ततः तेन शुद्ध-चरण-त्रि-स्तरीयं La4Ni3O10 निकेल-आक्साइड्-एकस्फटिक-नमूना सफलतया संश्लेषितम् अपि च, जालसंरचनायाः आक्सीजनपरमाणुनिर्देशाङ्कस्य च सामग्रीयाः सामग्रीं च समीचीनतया निर्धारयितुं दलेन न्यूट्रॉन् विवर्तनस्य, एक्स-रे विवर्तनमापनस्य च श्रृङ्खला कृता, तथा च ज्ञातं यत् शिखरस्य आक्सीजनदोषाः प्रायः न सन्ति

उच्चगुणवत्तायुक्तानां एकस्फटिकनमूनानां आधारेण, दलेन सहकारिभिः च La4Ni3O10 दबावेन प्रेरितस्य अतिचालकशून्यप्रतिरोधघटनायाः आविष्कारार्थं हीरकनिहाईप्रौद्योगिक्याः उपयोगः कृतः द्विचुम्बकीयदत्तांशस्य आधारेण अनुमानितम् अस्ति यत् अस्य एकस्फटिकनमूनायाः अतिचालकआयतनभागः ८६% यावत् अधिकः अस्ति, येन निकल आक्साइडस्य बल्क अतिचालकगुणानां पुष्टिः भवति

अस्य शोधस्य परिणामाः दबावे La4Ni3O10 प्रणाल्याः अतिचालकचरणचित्रस्य अपि नाजुकरूपेण चित्रणं कुर्वन्ति, येन चरणचित्रे आभारघनत्वतरङ्गानाम्/स्पिनघनत्वतरङ्गानाम्, अतिचालकता, विदेशीयधातुव्यवहारस्य, स्फटिकसंरचनायाः चरणसंक्रमणस्य च सम्बन्धः स्पष्टः भवति परिणामानि दर्शयन्ति यत् निकेल-आक्साइड-अतिचालकतायां क्यूप्रेट-अतिचालकतायाः भिन्नं अन्तरस्तर-युग्मन-तन्त्रं भवितुम् अर्हति, यत् निकेल-आक्साइड-अतिचालकतायाः विद्युत्-तन्त्रस्य विषये महत्त्वपूर्णं अन्वेषणं प्रदाति तथा च स्पिन-क्रम-आभार-क्रमस्य, सपाट-पट्टिका-संरचनायाः च अन्वेषणाय आधारं प्रदाति अन्तरस्तरसहसंबन्धाः, विदेशीयधातुव्यवहारानाम् उच्चतापमानस्य अतिचालकतायाः च मध्ये जटिलपरस्परक्रियाः महत्त्वपूर्णं सामग्रीमञ्चं प्रददति

अग्रिमे चरणे झाओ जूनस्य दलं उच्चतापमानस्य अतिचालकत्वस्य क्षेत्रे प्रमुखविषयेषु ध्यानं ददाति, विभिन्नप्रणालीषु उच्चतापमानस्य अतिचालकानाम् आन्तरिकसंयोजनानां तन्त्राणां च अन्वेषणं करिष्यति, उच्चतरप्रदर्शनयुक्तानां उच्चतापमानस्य अतिचालकानाम् अवगमनं, आविष्कारं च करिष्यति .

फुडानविश्वविद्यालयस्य प्राध्यापकः झाओ जूनः, चीनीविज्ञानस्य अकादमीयाः भौतिकशास्त्रसंस्थायाः शोधकः गुओ जियाङ्गङ्गः, बीजिंग उच्चवोल्टेजविज्ञानसंशोधनकेन्द्रस्य शोधकर्त्ता जेङ्ग किआओशी च अस्य पत्रस्य सहसंवाददातारः सन्ति फुडानविश्वविद्यालये भौतिकशास्त्रविभागे पोस्टडॉक्टरेट्-सहयोगी झू यिंगहाओ, बीजिंग-उच्चवोल्टेज-विज्ञान-अनुसन्धानकेन्द्रे डॉक्टरेट्-छात्रः पेङ्ग-डी, फुडान-विश्वविद्यालयस्य भौतिकशास्त्रविभागात् झाङ्ग-एन्काङ्गः, ओशन-विश्वविद्यालयस्य एसोसिएट-प्रोफेसरः पान-बिङ्गिङ्गः चीनदेशः, चीनीयविज्ञानस्य अकादमीयाः भौतिकशास्त्रसंस्थायाः अभियंता चेन् जू च सहप्रथमलेखकाः सन्ति ।