समाचारं

एषा युवानां पीढी द्विचक्रिकाम् एतावत् प्रेम्णा पश्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पाठ |

सम्पादक |

विगतवर्षद्वये मित्रमण्डले सर्वाधिकं छायाचित्रं गृहीतानाम् नूतनानां प्रियानाम् विषये वदन् द्विचक्रिकाः शॉर्टलिस्ट् भविष्यन्ति इति न संशयः।

पूर्वं केवलं यातायातस्य साधनं भवति स्म द्विचक्रिकाः अधुना युवानां कृते बृहत् क्रीडनकं सामाजिकमुद्रा च अभवन् ।

सायकलयानं केवलं आवागमने एव सीमितं नास्ति, अपितु युवानां जीवने, मनोरञ्जने च पूर्णतया एकीकृतम् अस्ति । प्रत्येकं अवकाशदिने कठिनवस्त्रधारिणः स्नीकर्धारिणः, वीथिषु, गल्ल्याः च द्विचक्रिकायाः ​​सवारीं कुर्वन्तः, तथैव नगरस्य परितः दृश्यमार्गाः, घुमावदाराः पर्वतमार्गाः च बहुसंख्याकाः उत्साहीजनाः भविष्यन्ति

तुच्छ दैनन्दिनजीवनं, द्रुतगतिकार्यं च अधिकाधिकं युवानां तनावनिवृत्तेः तत्कालीन आवश्यकतां जनयति। निःशुल्कं, स्वस्थं, तुल्यकालिकं न्यूनलाभयुक्तं च क्रीडा सायकलयानं अधिकैः जनाभिः चयनितः मार्गः अभवत् ।

यथा यथा सायकलयानं अधिकाधिकं लोकप्रियं भवति तथा तथा द्विचक्रिकायाः ​​परितः औद्योगिकसुविधाः सेवाः च क्रमेण उन्नयनं कर्तुं आरब्धाः सन्ति । पूर्णतया सुसज्जितसाइकिलात् आरभ्य, सर्वेषां आकारस्य विविधसाधनपर्यन्तं, क्लबादिसामुदायिकसङ्गठनपर्यन्तं सायकलयानस्य उन्मादः सम्पूर्णं उद्योगशृङ्खलां चालितवान् अस्ति



०१ घटना

वयं सर्वे सवारीयाः रोमाञ्चं अनुभवितुं शक्नुमः, वास्तविकजीवने अपि च सामाजिकमाध्यमेषु।

Xiaohongshu इत्यस्य "2023 Outdoor Life Trend Report" इत्यस्य आँकडानुसारं, 2023 तमे वर्षे प्रकाशितस्य Xiaohongshu सायकिलयान-सम्बद्धानां नोटानां संख्या 1.8 मिलियन+ यावत् अभवत्, यत् वर्षे वर्षे प्रायः 400% वृद्धिः अभवत्, यत्र कुलपठनस्य मात्रा 1.3 अरबतः अधिका अभवत् times.Open Xiaohongshu to enter "साइकिलयानं" इति कीवर्डेन सह, केवलं युवकाः महिलाः च स्वस्य उत्तमं आकृतिं दर्शयन्तः, क्रीडालुवातावरणेन च परिपूर्णाः सन्ति।

सम्प्रति मम देशे नियमितरूपेण एककोटिभ्यः अधिकाः जनाः सायकलयानं कुर्वन्ति, प्रायः एककोटिजनाः च प्रत्येकं मार्चमासतः मेमासपर्यन्तं, सेप्टेम्बरमासपर्यन्तं च नवम्बरमासपर्यन्तं जलवायुः तुल्यकालिकरूपेण आरामदायकः भवति, सायकलयानस्य क्रियाकलापाः अपि "लघु" इत्यस्य आरम्भं करिष्यन्ति चोटी" ।

ऋतुकारकान् विहाय “साइकिलयानस्य उन्मादं” चालयितुं मुख्यानि कारणानि त्रीणि सन्ति-

एकं जनानां स्वास्थ्यजागरूकतायाः उन्नयनम् । २०२२ तमे वर्षे iResearch Consulting इत्यनेन प्रकाशितं "China Health Management White Paper" दर्शयति यत् निवासिनः वर्तमानसन्तुष्टिः स्वस्वास्थ्यस्य विषये महतीं न्यूनतां प्राप्तवन्तः, तथा च स्वास्थ्यस्य लेबलं वर्धितम् अस्ति यत् कोऽपि वेदना नास्ति, उत्तमं भोजनं करोति, उत्तमः ऊर्जा, उत्तमप्रतिरोधः, निद्रां च भवति । सद् कृत। सर्वेक्षणेन ज्ञायते यत् महामारीयाः अनन्तरं ८०% निवासिनः वैज्ञानिकव्यायामस्य विषये ध्यानं दातुं आरब्धवन्तः, येषु १४% जनाः सप्ताहे ३ दिवसाभ्यधिकं व्यायामं कुर्वन्ति स्म, ३८% जनाः सप्ताहे १-३ दिवसान् व्यायामं कुर्वन्ति स्म स्वास्थ्यजागरूकतायाः उन्नयनेन निवासिनः सायकलयानस्य अन्यक्रीडायाः च माङ्गल्याः वस्तुनिष्ठवृद्धिः अभवत् ।



द्वितीयं सामाजिकमाध्यमानां प्रचारः। सामाजिकमाध्यमेषु "साइकिलयानं" इति क्रीडायाः लेबलं बहुभिः लेबलैः कृतम् अस्ति, केचन जनाः तम् "जीवनशैल्याः प्रतीकम्" इति वदन्ति, केचन जनाः "स्वयं नियमनस्य मार्गः" इति वदन्ति, केचन जनाः "प्रेमसाइकिलयानं" इति वदन्ति । . सर्वेषां स्वतन्त्रः आत्मा अस्ति।"सामाजिकमाध्यमानां समुच्चयस्य प्रवर्धनस्य च प्रभावेण सायकलयानं न केवलं क्रीडा, अपितु युवानां मध्ये प्रवृत्तिसंस्कृतिः अपि अस्ति यदि भवान् भागं न गृह्णाति तर्हि पृष्ठतः पतितुं जोखिमः अस्ति।

तृतीयम्, सवारी-दहलीजः न्यूना, नवीनानाम् कृते मैत्रीपूर्णा च भवति । अन्येषां अधिकांशक्रीडाणां तुलने सायकलयानस्य प्रवेशबाधः न्यूनः भवति, अतः उच्चशारीरिकबलस्य व्यावसायिकतायाः वा आवश्यकता नास्ति । २०२१ तमे वर्षे केवलं ५.८८% सायकलयात्रिकाः १ वर्षस्य अन्तः सायकलयानं कुर्वन्ति, २०२३ तमे वर्षे च एषः अनुपातः ११.८८% यावत् वर्धते ।साइकिलचालनं, "सुलभप्रारम्भ" क्रीडारूपेण, अनेकेषां नवीनानाम् अनुकूलतां प्राप्तवती अस्ति

प्रवेशे न्यूनबाधाः, वर्धमानः स्वास्थ्यजागरूकता, सामाजिकमाध्यमानां प्रवर्धनं च संयुक्तरूपेण सायकलविपणस्य तीव्रवृद्धिं प्रवर्धयति।

२०२३ तमे वर्षे जेडी डॉट कॉम इत्यस्य सायकल-सम्बद्धानां उत्पादानाम् विक्रयः १.५ अरबं अधिकः भविष्यति, यत् वर्षे वर्षे प्रायः ५४% वृद्धिः भविष्यति; of 414.13%, with many “ "Internet celebrity model" द्विचक्रिकाः तत्क्षणमेव विक्रीयन्ते ।



सायकलयानस्य लोकप्रियता अद्यपर्यन्तं वर्तते । अस्मिन् वर्षे "६·१८" इति कार्यक्रमे डौयिन् मञ्चे विविधसाइकिलानां, सवारीसाधनानाञ्च विक्रयः निरन्तरं वर्धमानः अभवत् तेषु गतवर्षस्य तुलने क्रमशः २७०%, १९०% च रोड् सायकलस्य, माउण्टन् बाइकस्य च विक्रयः वर्धितः .उपकरणव्यवहारस्य मात्रायां वर्षे वर्षे क्रमशः २४०%, ३९०% च वृद्धिः अभवत् ।

०२ विशेषताः

सायकलयानस्य शौकीनाः मुख्यतया बृहत्नगरेषु निवसन्तः युवानः सन्ति, तेषु अधिकांशस्य शिक्षास्तरः उच्चतरः अस्ति ।

आयुःवितरणस्य दृष्ट्या २०२३ तमे वर्षे १८-४० वयसः जनाः ७०% समीपे भविष्यन्ति, येन सायकलयान-उत्साहिनां मुख्यबलं भविष्यति, तदनन्तरं ४१-५० वयसः जनाः केवलं १७% भवन्ति

सायकलयात्रिकाणां वितरणस्य आर्थिकविकासस्य स्तरस्य च सकारात्मकः सहसम्बन्धः अस्ति । सम्प्रति ६०% सायकलयान-उत्साहिणः प्रथम-द्वितीय-स्तरीय-नगरेषु निवसन्ति, ३७% तृतीय-चतुर्थ-स्तरीय-नगरेषु च निवसन्ति । यद्यपि सायकलयानस्य सीमा न्यूना अस्ति तथापि अधिकउत्साहीनां कृते सायकलयानानि, तत्सम्बद्धानि उपकरणानि, तदनन्तरं अनुरक्षणशुल्कं च अल्पं न भवति अतः सायकलयानसमूहानां वितरणं, आयस्य च वितरणं किञ्चित्पर्यन्तं भवति

तदतिरिक्तं सायकलयान-उत्साहिणः अपि उच्चशिक्षायाः स्पष्टलक्षणं दर्शयन्ति । सायकलयान-उत्साहिनां मध्ये आर्धाधिकानां स्नातकपदवी अस्ति, यदा तु प्रायः १२% स्नातकपदवीं वा ततः परं वा अस्ति, केवलं प्रायः १३% जनानां उच्चविद्यालयः अथवा ततः न्यूनः अस्ति



२०-३० वर्षीयानाम् अयं युवानां समूहः यः नगरेषु निवसति, ते एव सामाजिक-मनोरञ्जन-क्रियाकलापानाम् प्रबल-आवश्यकता वर्तते

एकस्य सर्वेक्षणस्य अनुसारं ७५% सायकल-उत्साहिणः नियमितरूपेण सायकल-क्रीडा-क्रियाकलापयोः भागं गृह्णन्ति, ते सायकल-क्लबस्य दलेन सह "दौडं" कुर्वन्ति, अथवा प्रत्यक्षतया आकस्मिक-सवारीं कर्तुं नियुक्तिं कुर्वन्ति सायकिलयानं नगरीययुवानां सामाजिकावश्यकतानां पूर्तिं करोति भिन्न-भिन्न-व्यापाराणां, वयसः च जनाः सामान्य-रुचिभिः, शौकैः च समान-विचारधारिणः मित्राणि अभवन् ।

सामाजिकसम्बन्धस्य अतिरिक्तं सायकलयान-उत्साहिनां साझेदारी-विषये अपि उत्सुकाः सन्ति, येन सायकल-समुदायस्य आकारः अधिकं वर्धते ।सामाजिकमाध्यमेषु सायकिलयानविषये सम्बद्धेषु क्रियाकलापेषु बहवः प्रतिभागिनः सन्ति उदाहरणार्थं Xiaohongshu इत्यत्र #花花cityride, #龙年firstrider, #我是一个 femalecyclist, #春日CyclingRoadbook, इत्यादिषु विषयेषु क्रियाकलापाः सन्ति topics ५० लक्षाधिकानि टिप्पण्यानि सन्ति, छायाचित्रं पोस्ट् कर्तुं चेक-इनं करणं, मार्गं साझां कर्तुं च सायकलयात्रिकाणां दैनन्दिनं कार्यं जातम् अस्ति ।

यदि भवान् उत्तमं शौकं स्थापयितुम् इच्छति तर्हि "क्रिप्टन-सुवर्णम्" अत्यावश्यकम्, विशेषतः सायकल-उत्साहिनां कृते, भोजनस्य, पेयस्य, मज्जनस्य च अपेक्षया उत्तम-उपकरण-समूहस्य भवितुं अधिकं महत्त्वपूर्णम् अस्तिसायकलयान-उत्साहिनां उपभोग-प्रवृत्तीनां विषये सर्वेक्षणे २७% जनाः सायकलयान-सम्बद्धं उपभोगम् अतीव महत्त्वपूर्णम् इति मन्यन्ते, अपि च ते नित्यं भोजनस्य, वस्त्रस्य, आवासस्य, परिवहनस्य, अन्येषां मनोरञ्जनस्य च सेवनात् अधिकं महत्त्वं ददति गतिविधयः।



कारक्रयणस्य बजटस्य दृष्ट्या सायकलयानस्य शौकीनाः उच्चस्तरीयकारानाम् उपरि बहु धनं व्ययितुं अतीव इच्छुकाः सन्ति । तेषु ४६% जनाः ८,००० युआन्-अधिकं यूनिट्-मूल्यं द्विचक्रिकाणि क्रेतुं इच्छन्ति, २३% जनाः च १५,००० युआन्-अधिकं द्विचक्रिकक्रयण-बजटं धारयन्ति

सारांशतः, दृढसामाजिकसम्बन्धः, साझेदारीप्रेमः, धनव्ययस्य इच्छा च सायकलसमुदायस्य महत्त्वपूर्णाः व्यवहारलक्षणाः सन्ति

०३ व्यापारः

"प्रवृत्तिम् अनुसृत्य" धनं व्ययितुं इच्छुकानाम् एषः युवानां समूहः प्रत्यक्षतया त्रिविधव्यापारेषु विजयं प्राप्नोति ।

प्रथमः प्रकारः व्यापारः द्विचक्रिकाणां निर्माणम् अस्ति ।

सायकलयानस्य लोकप्रियतायाः कारणात् मम देशस्य द्विचक्रयुक्तस्य द्विचक्रिकायाः ​​विपण्यस्य तीव्रगत्या वृद्धिः अभवत्, अस्य वर्षस्य अन्ते यावत् विपण्यस्य आकारः २३५.३ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति तत्सह मम देशस्य द्विचक्रिकाकम्पनीनां लाभः अपि वर्धमानः अस्ति ।२०२२ तमे वर्षे उद्योगस्य लाभः वर्षे वर्षे २०% वर्धते अस्मिन् वर्षे प्रथमत्रिमासे उद्योगस्य लाभस्य अपि १३% उच्चवृद्धिः अभवत् ।



अन्तिमेषु वर्षेषु विदेशेषु पूर्णसाइकिलब्राण्ड् मम देशे बहु धनं प्राप्तवन्तः, परन्तु सम्बद्धानां घरेलुकम्पनीनां लाभप्रदता तुल्यकालिकरूपेण सीमितविश्लेषणे ब्राण्डेन प्रतिबन्धिता अस्ति।

वर्तमान समये मम देशस्य सायकलनिर्मातारः मुख्यतया OEM/ODM व्यवसाये केन्द्रीभवन्ति, तथा च त्रीणि प्रमुखाणि सायकलसमूह औद्योगिकमेखलानि निर्मितवन्तः: तियानजिन् बोहाई खाड़ी, जियांगसु, झेजियांग तथा शङ्घाई, तथा च पर्ल नदी डेल्टा उत्पादनस्य 60% अधिकं भागं भवति विश्वस्य उत्पादनं भवति, परन्तु उच्चैः सुस्वीकृतानां च सायकलनिर्मातृणां अभावः अस्ति ।

सम्पूर्णे सायकल-उद्योग-शृङ्खले सायकल-ब्राण्ड्-स्वामिनः सर्वाधिक-पदवीं प्राप्नुवन्ति, यत्र औसत-सकल-लाभ-मार्जिनः ३०%-समीपः भवति, तथा च ओडीएम-निर्मातृणां लाभः बहु दुर्बलः भवति, यत्र सकललाभ-मार्जिनः १५% तः न्यूनः भवति

अपर्याप्तब्राण्डशक्तेः अतिरिक्तं घरेलुसाइकिलेषु मध्यतः उच्चस्तरीयभागानाम् अपर्याप्तस्थानीयीकरणस्य समस्या अपि भवति । ५,००० युआन् मूल्यस्य प्रवेशस्तरीयं मार्गकारं उदाहरणरूपेण गृहीत्वा तस्य मूलघटकाः सन्ति: एकः संचरणः यस्य मूल्यं प्रायः २५०० युआन् भवति, एकः आघात-शोषकः अग्रे कांसकः यस्य मूल्यं प्रायः ६०० युआन् भवति, तथा च एकः श्रृङ्खला, टायरः, हाइड्रोलिक-ब्रेकः च यत् कुलतः प्रायः ३५० युआन् मूल्यं भवति ।

मूलघटकानाम् अपर्याप्तस्थानीयीकरणस्य अपर्याप्तब्राण्डशक्तिस्य च प्रमुखसमस्यानां सम्मुखे चीनीयकम्पनयः अपि तदनुरूपं उन्नयनं कुर्वन्ति उदाहरणार्थं, दिग्गजसाइकिलकम्पनी फीनिक्स इत्यनेन हालवर्षेषु उच्चस्तरीयसाइकिलस्य अनुसन्धानं विकासं च सुदृढं कृतम्, FNIX, Maruishi इत्यादीनां उच्चस्तरीयसाइकिलस्य उपब्राण्ड्-निर्माणं कृत्वा, चीन-अन्तर्राष्ट्रीय-साइकिल-प्रदर्शने भागं गृहीत्वा सायकल-उत्साहिणः आकृष्टाः च

द्वितीयः प्रकारः व्यापारः सायकलयानस्य उपकरणम् अस्ति ।

अत्र हेल्मेट्, दस्तानानि, जलपुटपञ्जराणि, द्विचक्रिकतालानि, कम्प्यूटर् इत्यादयः अनेकाः वर्गाः सायकलयानस्य उपकरणानि सन्ति । यद्यपि सकललाभमार्जिनं अधिकं नास्ति तथापि बृहत् विपण्यमागधायाः कारणात् विक्रयात् पर्याप्तं लाभं प्राप्तुं शक्यते उदाहरणार्थं मुख्यतया सायकलयानसाधनविक्रयणं कुर्वतः रॉक् ब्रदर्स् इत्यस्य राजस्वं २०२३ तमे वर्षे १.२ अरबं भविष्यति, येन वार्षिकवृद्धिः भविष्यति ३०% ।

सायकलयानस्य उपकरणेषु सायकलयानवस्त्रं देशस्य सर्वाधिकं लाभप्रदः पटलः इति निःसंदेहम् । सायकलवस्त्रस्य मूल्यनिर्धारणं बहुधा भिन्नं भवति, दशशः सहस्राणि युआन् यावत् मूल्यनिर्धारणस्य भेदस्य कारणानि ब्राण्ड्, वस्त्रं, पैटर्न् डिजाइनं इत्यादयः बहवः कारकाः सन्ति सम्पूर्णस्य द्विचक्रिकायाः ​​विपरीतम्, २.घरेलुसाइकिलवस्त्रब्राण्ड् उच्चव्ययप्रदर्शनस्य लाभात् लाभं प्राप्नुवन्ति तथा च घरेलुसाइकिलयानस्य उत्साहीभिः अत्यन्तं मान्यतां प्राप्नुवन्ति।

एकः क्रीडा-ब्लॉगरः २०२३ तमे वर्षे सायकल-वस्त्र-ब्राण्ड्-क्रयण-आशयस्य विषये सर्वेक्षणं कृतवान् ।परिणामेषु ज्ञातं यत् सायकिल-उत्साहिनां मध्ये सर्वाधिकं क्रय-इच्छायुक्ताः शीर्ष-त्रय-ब्राण्ड्-समूहाः सर्वे घरेलु-ब्राण्ड्-समूहाः आसन्, येषु एमबीओ (Maisonland) इत्यस्य ४१.८१% भागः आसीत् सूचीयां शीर्षस्थाने अस्ति।



एमबीओ कार्यक्षमतायाः सौन्दर्यस्य च संयोजनस्य मार्गं गृह्णाति, यत् महिला उपभोक्तृषु अतीव लोकप्रियम् अस्ति ।

पृष्ठभूमिः अस्ति यत् विगतवर्षद्वये सायकलक्रीडायां भागं गृह्णन्ति महिलानां संख्यायां महती वृद्धिः अभवत् premium for appearance MBO इत्यनेन उच्च उपभोगइच्छया द्रुतवृद्ध्या च महिला उपयोक्तारः गृहीताः, विक्रये च तीव्रवृद्धिः प्राप्ता

तृतीयः प्रकारः व्यापारः क्लबः अस्ति ।

विपण्यां क्लबाः मुख्यतया द्वयोः मॉडलयोः विभक्ताः सन्ति : एकं चार्जिंग् मॉडल् अर्थात् उपयोक्तारः क्लबेन आयोजितेषु कार्येषु भागं ग्रहीतुं भुङ्क्ते, तथा च क्लबः दलनेतृत्वं, आपूर्तिः, मार्गनियोजनं, शिक्षणं च इत्यादीनां सेवानां प्रदाति, यत् यात्रासंस्थायाः व्यापारप्रतिरूपस्य किञ्चित् सदृशम् अस्ति ।सामान्यतया अल्पदूरस्य सायकिलयानस्य व्ययः १०० युआन् इत्यस्य परिधितः भवति, दीर्घदूरस्य सायकलयानस्य व्ययः १,००० युआन् अथवा १०,००० युआन् इत्यस्मात् अपि अधिकः भवितुम् अर्हति

अन्यः कार-दुकान-समूह-क्रीडा अस्ति, यत्र उपयोक्तारः निःशुल्कं क्रियाकलापस्य भागं ग्रहीतुं शक्नुवन्ति, क्रियाकलापस्य समये यत्किमपि शुल्कं भवति तत् उपयोक्त्रेण वहितं भविष्यति अस्य प्रतिरूपस्य उद्देश्यं क्लबस्य माध्यमेन धनं प्राप्तुं न, अपितु क्रियाकलापद्वारा ग्राहकजीवनचक्रस्य विस्तारः, भण्डारस्य अन्तः उत्पादविक्रयणस्य प्रचारः च अस्ति

परन्तु वर्तमानकाले द्वयोः मॉडलयोः अन्तर्गताः क्लबाः मूलतः केवलं प्रथम-द्वितीय-स्तरीय-नगरेषु एव मूलभूताः सन्ति, व्यापारः एव भूगोलेन बहुधा प्रतिबन्धितः अस्ति, अपि च, उच्च-सञ्चालन-व्ययस्य कारणात्, बहवः क्लबाः अद्यापि धनस्य हानिम् अनुभवन्ति तथा च केवलं सावधानसञ्चालनेषु अवलम्बितुं शक्नोति उपयोक्तृवृद्धिं प्राप्तुं मुखवाणीं निर्मातुम्, भविष्ये उत्तमं व्यावसायिकीकरणं प्राप्तुं।

सम्प्रति सायकलयानस्य उन्मादः अद्यापि तापयति, तत्सम्बद्धाः उद्योगाः क्रमेण विभाजनं विशेषीकरणं च प्रति गच्छन्ति । यदि घरेलुव्यापारिणः "सवारी"-अवसरं ग्रहीतुं इच्छन्ति तर्हि परिमाणे मूल्ये च परिश्रमस्य अतिरिक्तं तेषां तकनीकी-ब्राण्ड्-समस्यानां निवारणं शीघ्रं कर्तुं अपि आवश्यकता भवितुम् अर्हति किन्तु आर्थिकमूल्यं औद्योगिकप्रभावं च सर्वाधिकं भवति ।