समाचारं

* ST इत्यस्य नवस्वामिनः “95-उत्तरस्य” नव स्वामिनः स्वस्य विश्वसनीयतायाः विषये संशयं कुर्वन्ति, तेषां उपरि “धनं प्राप्तुं पाठ्यक्रमविक्रयणं” इति आरोपः अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ वर्षे सः ए-शेयर-कम्पनीयाः नियन्त्रणं प्राप्तुं ८३.५५ मिलियन-युआन्-रूप्यकाणि व्ययितवान्, यः "९५-दशक-उत्तर-पीढी" इति *एसटी जिउयो (६००४६२) इत्यस्य नूतनः स्वामिः आसीत् । १६ जुलै दिनाङ्के सायं *एसटी जियुयोउ इत्यनेन घोषितं यत् "९५ तमस्य दशकस्य उत्तरस्य पीढी" युआन् शुओ इत्ययं शेयर्स् इत्यस्य बोलीद्वारा कम्पनीयाः वास्तविकः नियन्त्रकः अभवत् । परन्तु उपर्युक्तस्वामित्वपरिवर्तनस्य वार्तायां कम्पनीयाः शेयरमूल्यं न वर्धितम् ।

दृढवित्तीयबलेन युआन् शुओ इत्यस्य पृष्ठतः कीदृशी पूंजी अस्ति इति बहुसंख्यकनिवेशकानां मनसि प्रश्नः अस्ति इति निःसंदेहम्। यत्र युआन् शुओ निवेशं कृतवान् कार्यं च कृतवान् इति कम्पनीनां जाँचं कृत्वा वयं पश्यामः यत् युआन् गुओशुन् इत्यनेन सह तस्य बहु संवादः अस्ति इति तृतीयपक्षस्य मते युआन् शुओ युआन् गुओशुन् इत्यस्य पुत्रः अस्ति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् युआन् गुओशुन् इत्यस्य विपण्यां बहवः शिक्षणीय-वीडियाः सन्ति सः स्वयमेव "एकः उद्यमी यः वास्तवतः मुक्त-प्रतिरूपस्य अभ्यासं करोति" इति वदति तथा च मुख्यतया लघु-मध्यम-सूक्ष्म-उद्यमान् अध्यापयति तथापि दश-दशक-शिक्षणशुल्कम् सहस्राणि युआन् "वर्गे धनं अर्जयतु" इति आरोपः कृतः अस्ति । युआन शुओ-युआन गुओशुन्-योः सम्बन्धं युआन् गुओशुन्-कम्पनीनां व्यापारं च विचार्य अद्यापि *एसटी जिउयोउ-इत्यस्य कार्यभारग्रहणस्य वास्तविक-उद्देश्यस्य विषये प्रश्नाः सन्ति तथा च युआन् शुओ "मास्क-पुरुषः" भविष्यति वा इति विषये प्रश्नाः सन्ति


यः व्यक्तिः आदेशं गृहीतवान् तस्य दूरभाषसङ्ख्या दन्तचिकित्सालये एव अभवत् ।

16 जुलाई सायं *एसटी जिउयोउ स्वामित्वपरिवर्तनस्य घोषणां प्रकटितवान् (अतः परं "शेंगक्सिन युआन्टोङ्ग" इति उच्यते), कम्पनीयाः मूलनियंत्रकशेयरधारकस्य समन्वितकार्यव्यक्तिः 69.8 मिलियनं धारयति कम्पनीयाः अप्रतिबन्धितव्यापारयोग्यभागाः ऋणानां परिशोधनार्थं शेन्झेन्-मध्यन्यायालयस्य जिंगडोङ्ग-न्यायिकनिलाम-मञ्चे १३ जूनतः १४ पर्यन्तं नीलामः कृतः । Lishui City Lingnan Song Enterprise Management Partnership (सीमित साझेदारी) (अतः "Lishui Lingnan Song" इति उच्यते) उपर्युक्तानां स्टॉकानां कृते सर्वोच्चमूल्येन बोलीम् अयच्छत् तथा च *ST Jiuyou इत्यस्य अधिग्रहणपक्षः अभवत्

गुआङ्गडोङ्ग-प्रान्तस्य शेन्झेन्-नगरस्य मध्यवर्ती-जनन्यायालयेन जारीकृतस्य निष्पादन-निर्णयस्य अनुसारं उपर्युक्तानां स्टॉकानां बलात् स्थानान्तरणं कृत्वा क्रेतुः लिशुई-लिंग्नान्सोङ्गस्य नामधेयेन ८३.५५०६ मिलियन-युआन्-मूल्येन पञ्जीकरणं कृतम् अस्य इक्विटी परिवर्तनस्य अनन्तरं लिशुई लिङ्ग नान्सोङ्ग इत्यस्याः कृते *एसटी जिउयो इत्यस्य ६९.८ मिलियनं भागाः आसन्, येषां भागः कुलशेयरपूञ्जीयाः ११.३१% भागः आसीत् ।

आँकडानुसारं लिशुई लिंगनन् सोङ्ग इति नूतनं कम्पनी १५ नवम्बर् २०२३ दिनाङ्के स्थापिता अस्ति ।रिपोर्ट् इत्यस्य हस्ताक्षरस्य तिथौ अस्मिन् अधिग्रहणे भागं ग्रहीतुं विहाय तस्याः वास्तविकं परिचालनं न कृतम् अस्ति तथा च तस्य कोऽपि प्रासंगिकः वित्तीयदत्तांशः नास्ति लिशुई लिंगनन् पाइन् इत्यस्य विवरणं ज्ञातुं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता १७ जुलै दिनाङ्के कम्पनीयाः सम्पर्कसङ्ख्यां प्रसारितवान्, परन्तु अन्यपक्षः अवदत् यत् एतत् शेन्झेन्-नगरे स्थितं लङ्गलाङ्ग-स्तम्भविज्ञान-अस्पतालम् अस्ति यदा संवाददाता लिशुई लिङ्गनन् पाइन् इत्यस्य उल्लेखं कृतवान् तदा अन्यः व्यक्तिः अवदत् यत् सः कदापि तस्य विषये न श्रुतवान्। परन्तु युआन् शुओ इत्यस्य कृते अन्यपक्षः अवदत् यत् "अस्माकं सहकारीसम्बन्धः अस्ति" इति ।

एतस्याः स्थितिः प्रतिक्रियारूपेण शङ्घाई हनलियान् लॉ फर्मस्य वकीलः सोङ्ग यिक्सिन् इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् सूचीकृतस्य कम्पनीयाः सरलीकृतेन इक्विटी परिवर्तनस्य प्रतिवेदनेन सूचनायाः प्रामाणिकता सटीकता च सुनिश्चिता कर्तव्या, तथा च कम्पनीयाः दूरभाषसङ्ख्या अपि सुनिश्चिता भवेत् प्रामाणिकं भवतु, अन्यथा मिथ्याशङ्का भविष्यति।

इक्विटी सम्बन्धः दर्शयति यत् युआन् शुओ लिशुई लिङ्ग नान् सोङ्ग इत्यस्य ७०% भागं धारयति तथा च लिशुई लिङ्ग नान् सोङ्ग इत्यस्य कार्यकारी भागीदारः अस्ति अतः युआन् शुओ लिशुई लिङ्ग नान् सोङ्ग इत्यस्य वास्तविकः नियन्त्रकः अस्ति । *एसटी जियुयोउ इत्यस्य वास्तविकं नियन्त्रकं अपि ली मिंग इत्यस्मात् युआन् शुओ इति परिवर्तितम्।

उल्लेखनीयं यत् स्वामित्वेन युआन् शुओ "९५ तमस्य दशकस्य अनन्तरं पीढी" अस्ति । तथ्याङ्कानुसारं युआन शुओ इत्यस्य जन्म १९९५ तमे वर्षे अभवत् ।तस्य दीर्घकालीननिवासस्थानं झेङ्गझौ सिटी, हेनान् प्रान्तः अस्ति ब्रिटेनस्य ब्रैडफोर्डविश्वविद्यालयात्, हाङ्गकाङ्गस्य सिटीविश्वविद्यालयात् च वैश्विकव्यापारप्रबन्धने कलास्नातकपदवीं प्राप्तवान् ।

यद्यपि सः केवलं २९ वर्षीयः अस्ति तथापि युआन् शुओ इत्यस्य पूर्वमेव समृद्धः करियर-अनुभवः अस्ति । अक्टोबर् २०१९ तः मे २०२१ पर्यन्तं युआन् शुओ यिजिउ सेवेन् जीरो कल्चरल कम्युनिकेशन कम्पनी लिमिटेड (अतः "यिजिउ" इति उच्यते) इत्यस्य उपाध्यक्षरूपेण कार्यं कृतवान् तथा च कम्पनीयाः राष्ट्रियसञ्चालनस्य प्रबन्धनस्य च पूर्णतया उत्तरदायी आसीत् हालवर्षेषु सः चीनस्य व्यापारविद्यालयस्य खाद्य मिन्'आन् (बीजिंग) प्रौद्योगिकी कम्पनी लिमिटेडस्य डीनरूपेण कार्यं कृतवान् तथा च गुआंगझौ यिजिउ ज़ोन्घेङ्ग प्रबन्धन परामर्शदातृकम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान्, तथा च मार्केट् इत्यस्मिन् अनुभवः अस्ति विकास एवं उद्यम संचालन प्रबन्धन।


युआन गुओशुन् इत्यनेन सह निकटसम्बन्धः

२९ वर्षे युआन् शुओ इत्यनेन *एसटी जियुयोउ इत्यस्य नियन्त्रणं प्राप्तुं विशालराशिः कथं संयोजितः? अधिकांशनिवेशकानां मनसि अपि एषः प्रश्नः अस्ति ।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता तियान्यान्चा इत्यस्य माध्यमेन ज्ञातवान् यत् येषु अनेकेषु कम्पनीषु युआन् शुओ कार्यं करोति स्म, तेषु युआन् गुओशुन् इत्यनेन सह तस्य अधिकाः अन्तरक्रियाः आसन् । सार्वजनिकसूचनाः दर्शयति यत् युआन गुओशुनस्य जन्म १९७० तमे वर्षे अभवत् जून २०१४ तः जून २०१५ पर्यन्तं बीजिंग विश्वविद्यालयस्य उन्नतव्यापारप्रशासनस्य ईएमबीए प्रशिक्षणवर्गे अध्ययनम्।

ज्ञातव्यं यत् युआन् गुओशुन् एकदा हाङ्गकाङ्ग-सूचीकृतायाः कम्पनीयाः खाद्य-नागरिकसुरक्षाविभागे कार्यं कृतवान् । चाइना फूड् मिन्'आन् इत्यस्य वार्षिकप्रतिवेदनानुसारं युआन् गुओशुन् इत्यनेन पूर्वं २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्कात् २०२० तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्कपर्यन्तं कम्पनीयाः कार्यकारीनिदेशकरूपेण कार्यं कृतम् , 2021 तस्मिन् एव दिने राजीनामा दत्तवान्।

लङ्गलाङ्ग् दन्तचिकित्सालये प्रासंगिकजनैः सह आदानप्रदानस्य समये बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् युआन् शुओ युआन् गुओशुन् इत्यस्य पुत्रः अस्ति। लङ्गलाङ्ग दन्तचिकित्सालये युआन् गुओशुन् युआन् शुओ च मध्ये किं सम्बन्धः अस्ति?

अवगम्यते यत् युआन शुओ द्वारा निवेशितानां अन्यकम्पनीनां मध्ये शेन्झेन् लैवेण्डर उद्यम प्रबन्धन साझेदारी (सीमित साझेदारी) (अतः "लैवेण्डर कम्पनी" इति उच्यते), हेनान् जिउटेङ्ग उद्यम प्रबन्धन परामर्शदातृकम्पनी, लिमिटेड (अतः "जिउटेङ्ग परामर्श" इति उच्यते । ), Lianyixin (Henan) Network Technology Co., Ltd. (अतः "Lianyixin" इति उच्यते), इत्यादि। तदतिरिक्तं, युआन शुओ अप्रत्यक्षरूपेण शेन्झेन् यिनशुन्क्सियाङ्ग प्रबन्धन साझेदारी (सीमित साझेदारी) तथा झूहाई शताब्दी ब्लू ओशन उद्यम प्रबन्धन कं, लिमिटेड इत्यस्य माध्यमेन लैङ्गलाङ्ग मेडिकल इन्वेस्टमेंट कं, लिमिटेड (अतः "लाङ्गलाङ्ग मेडिकल" इति उच्यते) इत्यस्य भागस्य भागं धारयति .

ज्ञातव्यं यत् Langlang Medical’s corporate business segment includes “Langlang Dental” इति दर्शयति यत् Langlang Dental 2007 तमे वर्षे स्थापितः मेडिकल डेंटल चेन सेवाप्रदाता अस्ति।

तदतिरिक्तं तियान्यान्चा दर्शयति यत् युआन् गुओशुन् लङ्गलाङ्ग मेडिकल इत्यस्य निदेशकरूपेण कार्यं करोति ।

अल्पवयसि अपि युआन् शुओ ए-शेयर-विपण्ये अज्ञातः व्यक्तिः नास्ति । बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता आविष्कृतवान् यत् लवण्डर् कम्पनी, यस्मिन् युआन् शुओ इत्यस्य ८०% भागाः नियन्त्रिताः सन्ति, सा ए-शेयर कम्पनी होङ्गशेङ्ग् शेयर्स् इत्यस्य प्रमुखः भागधारकः अस्ति

२०२२ तमस्य वर्षस्य मार्चमासे लवण्डर-कम्पनी सम्झौतेहस्तांतरणद्वारा होङ्गशेङ्ग-शेयरस्य ५० लक्षं भागं (कुल-शेयर-पुञ्जस्य ५% भागं गृह्णाति) प्राप्तवती । परन्तु २०२३ तमस्य वर्षस्य डिसेम्बरमासे लवण्डर् इत्यनेन ब्लॉक्-व्यवहारद्वारा होङ्गशेङ्ग् इत्यस्मिन् २० लक्षं भागं न्यूनीकृतम्, यत् कुलशेयरपुञ्जस्य २% भागं भवति २०२३ तमस्य वर्षस्य अन्ते लवण्डर-कम्पनीयाः हाङ्गशेङ्ग-नगरे ३० लक्षं कम्पनी-शेयराः सन्ति, यत्र भागधारक-अनुपातः प्रायः ३% अस्ति ।

एतत् अवगम्यते यत् Hongsheng कं, लिमिटेडस्य मुख्यव्यापारः एल्युमिनियम प्लेट-फिन ताप विनिमयकानां तथा तत्सम्बद्धानां उत्पादानाम् अनुसन्धानं विकासं च, डिजाइनं, उत्पादनं च विक्रयणं च अस्ति अन्ये च उद्योगाः ।

तस्य एकः सम्बद्धः यिजिउ "धनं प्राप्तुं पाठ्यक्रमविक्रयणं" इति आरोपः आसीत् ।

"किं भवन्तः अद्यापि चिन्तिताः सन्ति यत् भवतः उत्पादाः विक्रेतुं न शक्यन्ते? किं भवन्तः अद्यापि चिन्तिताः सन्ति यत् भवन्तः वित्तपोषणं प्राप्तुं न शक्नुवन्ति? किं भवन्तः अद्यापि चिन्तिताः सन्ति यत् भवतः कम्पनी शीघ्रं विखण्डनं कर्तुं न शक्नोति?" Yuan Guoshun Free Model" इति विडियो शब्दाः येषां निरन्तरं उल्लेखः भवति। येषु कम्पनीषु युआन् शुओ, युआन् गुओशुन् च कार्यं कुर्वन्ति, भागं धारयन्ति च, तेषु यिजिउ इत्यस्य स्थापना युआन् गुओशुन् इत्यनेन कृता । परन्तु बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता आविष्कृतवान् यत् यिजिउ इत्यस्य “यिजिउ ज़ोन्गेङ्ग्” इत्यनेन सह सम्बद्धानां पाठ्यक्रमानाम् अन्तर्जालस्य बहुधा आलोचना कृता अस्ति ।

सार्वजनिकसूचनानुसारं यिजिउ "लघु-मध्यम-सूक्ष्म-उद्यमानां कृते संसाधनसाझेदारी-मञ्चस्य निर्माणं कर्तुं, 'मुक्त-प्रतिरूपं' सामरिकव्यापार-कोररूपेण गृहीत्वा, सदस्यानां प्रतिस्पर्धात्मकव्यापार-प्रतिरूपस्य निर्माणे सहायतां कर्तुं च प्रतिबद्धः अस्ति बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् सम्प्रति विपण्यां बहवः "यिजिउ ज़ोन्गेन्ग्" इति विडियो खाताः सन्ति, मुख्यतया "यिजिउ युआन् गुओशुन् मुक्तप्रतिरूपस्य" प्रचारं कुर्वन्ति, यत् युआन् गुओशुन् एकः उद्यमी अस्ति यः वास्तवतः मुक्तप्रतिरूपस्य अभ्यासं करोति, यत्र बहवः अपि सन्ति युआन गुओशुन् द्वारा दत्तव्याख्यानानि विडियो।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता सामाजिकमञ्चानां माध्यमेन ज्ञातवान् यत् अन्तिमेषु वर्षेषु अन्तर्जालस्य बहवः नेटिजनाः सूचितवन्तः यत् युआन् गुओशुन् इत्यनेन पाठितस्य "यिजिउ युआन् गुओशुन् फ्री मॉडल्" इत्यनेन सह सम्बद्धेषु पाठ्यक्रमेषु "धनं प्राप्तुं पाठ्यक्रमविक्रयणं" इति घटना अस्ति यथा, २०२३ तमे वर्षे एकः नेटिजनः पोस्ट् कृतवान् यत् सः १९ युआन् गुओशुन् मुक्त मॉडल निजी बोर्ड-समागमस्य कृते पञ्जीकरणं कृतवान् इति ६९० युआन् पञ्जीकरणशुल्कं दत्त्वा सः पश्यति यत् पूर्वप्रचारात् बहु भिन्नम् आसीत् यदा सः... venue. पूर्वं झीहू इत्यत्र केचन नेटिजनाः युआन् गुओशुन् इत्यस्य निःशुल्कपाठ्यक्रमैः ३८,००० युआन्-रूप्यकाणां धोखाधड़ीं कृतवन्तः इति दावान् कृतवन्तः तदतिरिक्तं सहस्राणि जनाः धोखाधड़ीं कृतवन्तः इति । अन्तिमेषु वर्षेषु अनेके नेटिजनाः सामाजिकमञ्चेषु उक्तवन्तः यत् "यिजिउ युआन् गुओशुन् मुक्तप्रतिरूप" इत्यनेन सह सम्बद्धैः पाठ्यक्रमैः दशतः लक्षशः युआन्-रूप्यकाणां धोखाधड़ी कृता

"Yijiu Yuan Guoshun Free Model" इत्यनेन सह सम्बद्धानां पाठ्यक्रमानाम् विषये ज्ञातुं 17 जुलाई दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता "Yijiu Yuan Guoshun Free Model" इत्यस्य विक्रयकर्मचारिभ्यः वस्त्रव्यापारिणः रूपेण पाठ्यक्रमस्य सामग्री, मूल्यं, teaching location, etc. अन्यः पक्षः अवदत्, "नवीनतमः पाठ्यक्रमः झेङ्गझौ-नगरे जुलाई-मासस्य २० दिनाङ्कात् २२ दिनाङ्कपर्यन्तं भविष्यति। मुख्यसामग्री युआन् गुओशुन् इत्यनेन पाठिताः १६ निःशुल्कव्यापार-प्रतिमानाः सन्ति। संवाददातुः अधिकं गहनबोधं आकर्षयितुं अन्यपक्षः अवदत् यत्, “पूर्वं बृहत्वर्गाणां कृते ९,९०० युआन् शुल्कं गृह्यते स्म, परन्तु अधुना शिक्षकस्य प्रशंसकानां कृते वयं केवलं ९९० युआन् शुल्कं गृह्णामः यत् आयोजनस्थलशुल्के १०% छूटं प्राप्नुमः ” इति ।

तस्मिन् एव काले पाठ्यक्रमस्य प्रामाणिकतायाः लोकप्रियतायाः च पुष्ट्यर्थं यिजिउ युआन् गुओशुन् इत्यस्य निःशुल्कमाडलपाठ्यक्रमविक्रयकर्मचारिणः अपि पञ्जीकरणशुल्कं दत्तवन्तः व्यवसायस्वामिनः अनेके भुगतानप्रमाणपत्राणि संवाददातृभ्यः प्रेषितवन्तः

परन्तु संवाददाता अधिकं ज्ञातुं स्वस्य इच्छां दर्शितवान् ततः परं अन्यपक्षस्य कर्मचारिणः अग्रे अवदन् यत्, "युआन् गुओशुन् पश्चात् योजनावर्गः भविष्यति, यस्य मूल्यं सम्प्रति ३०,००० युआन् अस्ति, मुख्यतया झेङ्गझौ, ग्वाङ्गझौ इत्यादिषु स्थानेषु भविष्यति" इति ."

किं "मास्क पुरुषः" अस्ति ?

युआन् शुओ-युआन् गुओशुन्-योः रिज्यूमे-विषये तेषां सम्बन्धं च विचार्य युआन्-शुओ-युआन्-गुओशुन्-इत्यस्य "मास्क-पुरुषः" भविष्यति वा इति अपि ध्यानं आकर्षितवान्

*ST9 इत्यस्य अधिग्रहणस्य पृष्ठतः कारणानि सन्ति, सूचीकृतकम्पनीनां प्रदर्शनं च आशावादी नास्ति । २०२१ तः २०२३ पर्यन्तं *एसटी जियुयो क्रमशः प्रायः -८१.१९७७ मिलियन युआन्, -८०.२५६२ मिलियन युआन्, -६७.८७४८ मिलियन युआन् इत्यादीनां कारणीयशुद्धलाभं प्राप्स्यति परन्तु अस्य वर्षस्य प्रथमार्धे *एसटी जिउयोउ इत्यस्य कारणं शुद्धलाभः प्रायः ११.४८२३ मिलियन युआन् प्राप्तुं शक्यते तथापि अकटौतीं कृत्वा अपि आरोपणीयः शुद्धलाभः अद्यापि हानिः एव अस्ति, यत् प्रायः -१२.०९१९ इति अपेक्षा अस्ति मिलियन युआन।

अस्य लाभपूर्वप्रदर्शनस्य मुख्यकारणस्य विषये *एसटी जियुयोउ इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी निवेशस्य आयं प्राप्तुं स्वस्य होल्डिंग् सहायकसंस्थायाः बीजिंग हनोरिया जनसंपर्कपरामर्शकम्पनी लिमिटेड् इत्यस्य ५७% इक्विटीं स्थानान्तरितवती of 26.037 million yuan इति निवेशस्य आयः असाधारणः आसीत् तस्मिन् एव काले कम्पनीयाः केषाञ्चन सहायककम्पनीनां हानिः न्यूनीभूता ।

चीन-उद्यम-राजधानी-गठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे उक्तं यत् सूचीकृतानां कम्पनीनां निरन्तरं हानिः तुल्यकालिकरूपेण गम्भीरा वित्तीयसमस्या अस्ति, परन्तु नूतनस्य स्वामिनः आगमनेन नूतनं प्रबन्धनदलं व्यावसायिकरणनीतयः च आनेतुं शक्यन्ते, यत् कम्पनीयाः सहायतां कर्तुं शक्नोति व्यावसायिकस्थितौ सुधारं कर्तुं। परन्तु परमसफलता नूतनस्वामिनः प्रबन्धनक्षमता, विपण्यवातावरणं, उद्योगप्रतिस्पर्धा इत्यादयः अनेकेषु कारकेषु निर्भरं भवति । अतः समीचीननिर्णयः कर्तुं एतेषां कारकानाम् सावधानीपूर्वकं मूल्याङ्कनं करणीयम् ।

हानिकारकसूचीकृतकम्पन्योः अधिग्रहणस्य विषये हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् बीजिंग बिजनेस डेली इत्यस्य संवाददातारं प्रति सूचितवान् यत् यद्यपि सूचीबद्धकम्पनीयाः हानिः निरन्तरं भवति तथापि कम्पनीयाः नूतनः स्वामिना दृष्टः स्यात् कि सूचीकृतकम्पनी कतिपयेषु व्यापारक्षेत्रेषु वा विपण्येषु वा पूर्णतया शोषणं न कृतवती। कम्पनीं नियन्त्र्य नूतनाः स्वामिनः स्वस्य उत्पादानाम् अथवा सेवानां प्रचारार्थं विद्यमानानाम् संसाधनानाम्, विपण्यस्थानस्य च लाभं ग्रहीतुं समर्थाः भवन्ति ।

ज्ञातव्यं यत् *एसटी जियुयो व्यापकविपणनसेवासु संलग्नः अस्ति तथा च तस्य उद्योगः विज्ञापनउद्योगः अस्ति।

तदतिरिक्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् युआन् शुओ इत्यस्य बाह्यनिवेशानां व्यावसायिकव्याप्तेः जिउटेङ्ग् कन्सल्टिङ्ग् तथा लियानिक्सिन् इत्येतयोः द्वयोः अपि विपणननियोजनं समावेशितम् अस्ति जिउटेङ्ग कंसल्टिङ्ग् इत्यस्य दृष्ट्या युआन् शुओ इत्यस्य कम्पनीयाः ४०% भागाः सन्ति, तथा च युआन् गुओशुन् जिउटेङ्ग् कन्सल्टिङ्ग् इत्यस्य कानूनी व्यक्तिः, कार्यकारीनिदेशकः, महाप्रबन्धकः च इति रूपेण कार्यं कृतवान्, युआन् शुओ इत्यस्य दृष्ट्या अप्रत्यक्षरूपेण कम्पनीयाः २४% भागाः सन्ति जिउटेङ्ग् कन्सल्टिङ्ग्, तथा युआन् गुओशुन् कम्पनीयाः कानूनीप्रतिनिधिः, कार्यकारीनिदेशकः, महाप्रबन्धकः च इति कार्यं करोति ।

बीजिंग बिजनेस डेली इत्यस्य संवाददाता मा हुआन् इत्यनेन रण लिली इत्यस्य प्रशिक्षुणः वाङ्ग मन्लेइ इत्यस्य च परिवर्तनं कृतम्