समाचारं

चीनजनशिक्षा : एतेन मालिकः धनिकः भवति, परन्तु छात्राः दुःखं प्राप्नुवन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा सेवन शेन तुओ

धनवापसीकाण्डस्य अनन्तरं चीन पब्लिक एजुकेशन कम्पनी लिमिटेड् इत्यस्य ली योङ्गक्सिन् अन्ततः निश्चलतया उपविष्टुं न शक्तवान् ।

कतिपयदिनानि पूर्वं चीनजनशिक्षणेन घोषितं यत् ली योङ्गक्सिन् तस्य माता लु झोङ्गफाङ्ग च विपण्यविश्वासं वर्धयितुं कम्पनीयां स्वस्य भागिदारी वर्धयितुं ४० कोटि युआन् अधिकं न व्ययितुं योजनां कृतवन्तौ। किञ्चित् विलम्बः जातः अपि विपण्यं तालीवादनं करोति स्म । कालः कम्पनीयाः शेयरमूल्ये ३.६०% वृद्धिः अभवत् ।

कम्पनीयाः कार्यप्रदर्शने सुधारं कर्तुं ली योङ्गक्सिन् अपि यू मिन्होङ्गस्य उदाहरणम् अनुसृत्य मालम् आनेतुं लाइव प्रसारणस्य मार्गे प्रवृत्तः अस्ति । अर्धमासपूर्वं प्रथमे लाइव-प्रसारणे सः अवदत् यत् यावत् एतत् कम्पनीयाः सुविकासाय साहाय्यं कर्तुं शक्नोति तावत् सः यत् किमपि पूर्वं कदापि न कृतवान् अथवा कर्तुं न साहसं करोति तत् करिष्यति इति।

अन्तिमेषु वर्षेषु चीनदेशस्य सार्वजनिकशिक्षायां नकारात्मकविकारस्य श्रृङ्खला गम्भीररूपेण प्रभाविता अस्ति, अतः ली योङ्गक्सिन् इत्यनेन जोखिमं ग्रहीतुं निर्णयः कृतः ।



400 मिलियनं धारणासु वृद्धिः

एकमासाधिकं यावत् चीनजनशिक्षायाः (002607.SZ) भागमूल्यं निरन्तरं पतति, अन्ततः ली योङ्गक्सिन् स्थिरं उपविष्टुं न शक्तवान्।

१६ जुलै दिनाङ्के मार्केट् बन्दं जातं ततः परं कम्पनी प्रकटितवती यत् नियन्त्रकः भागधारकः ली योङ्गक्सिन् तथा च संगीतसङ्गीतस्य अभिनयं कुर्वन् व्यक्तिः लु झोङ्गफाङ्गः ६ मासानां अन्तः स्वस्य धारणाम् वर्धयितुं २००-४० कोटि युआन् निवेशं कर्तुं योजनां कृतवन्तः। लु झोङ्गफाङ्ग् ली योङ्गक्सिन् इत्यस्य माता अस्ति ।

सम्प्रति ली, लु इत्येतयोः कम्पनीयाः क्रमशः ९४४ मिलियनं ८५ मिलियनं च भागाः सन्ति, येषु १५.३१%, १.३७% च भागाः सन्ति । ली योङ्गक्सिन् तथा च सहकार्यं कुर्वन्तः व्यक्तिः कुलम् १.१०९ अरबं भागं धारयन्ति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य १७.९८% भागं भवति ।

भागधारकवृद्धियोजनायाः प्रकटीकरणानन्तरं लघुमध्यमनिवेशकानां भावना वर्धिता । कालः, अन्तर्दिवसवृद्धिः ८% अधिकं यावत् आसीत्, तथा च सा पूर्णदिने १.४४ युआन् इत्यत्र बन्दः अभवत्, ३.६०% अधिकः, कुलविपण्यमूल्यं ८.८८१ अरब युआन् इति

२०२१ तः कम्पनी वर्षे वर्षे महतीं हानिम् अनुभवति, शुल्कं प्रतिदातुं च कष्टं प्राप्नोति, कठिनतायाः लक्षणं दर्शयति, यत् प्रत्यक्षतया विपण्यभावनाम् प्रभावितं करोति जूनमासस्य ३ तः ५ पर्यन्तं कम्पनीयाः समापनमूल्यकक्षयः त्रयः व्यापारदिनानि यावत् -२०% अधिकं सञ्चितः । अस्मिन् काले २ युआन् इत्यस्मात् अधः पतित्वा २ युआन् रेखायाः उपरि न प्रत्यागतम् ।

नूतनमुखमूल्यं विसूचीकरणनीतेः अन्तर्गतं एषा स्थितिः अत्यन्तं खतरनाका अस्ति, तस्याः विपण्यविश्वासं निरन्तरं प्रभावितं कर्तुं शक्यते ।

तस्मिन् एव काले कम्पनीविषये प्रतिकूलाः अफवाः क्रमेण अनुवर्तन्ते स्म, यत्र दिवालियापनं, भागधारकप्रतिज्ञा च । मीडियाद्वारा अफवाः स्पष्टीकर्तुं ली योङ्गक्सिन् इत्यनेन अग्रे आगन्तुम् अभवत् ।

लाइव प्रसारण रोदन दरिद्र

स्टॉकमूल्यस्य प्रदर्शनस्य च द्विगुणं "यातना" पीडितः ली योङ्गक्सिन् इत्यस्मै डोङ्गफाङ्ग चयनं, ज़ुएर्सी इत्यादीनां शिक्षाप्रशिक्षणसंस्थानां आधिपत्यानां अनुकरणं कृत्वा व्यक्तिगतरूपेण मञ्चं ग्रहीतुं अभवत्, उत्पादानाम् प्रचारार्थं च लाइव प्रसारणं आरब्धवान्

जुलैमासस्य प्रथमदिनाङ्के सायंकाले सः झोङ्गगोङ्ग यान्क्सुआन् इत्यस्य लाइव् प्रसारणकक्षे गत्वा प्रथमं लाइव् प्रसारणं आरब्धवान् । लाइव प्रसारणस्य समये सः छात्राणां धनवापसी इत्यादिषु विषयेषु सार्वजनिकरूपेण प्रतिक्रियां दातुं बहुकालं व्यतीतवान् ।

सः अवदत् यत् येषां छात्राणां शुल्कं न प्रत्यागतम् अथवा ये स्वशुल्कं प्रतिदातुं प्रवृत्ताः सन्ति तेषां कृते सः गम्भीरतापूर्वकं क्षमायाचनां कर्तुम् इच्छति। "किञ्चित् समयं ददातु, छात्राणां ऋणं प्रत्येकं पैसां प्रतिदास्यामः।"

मनोवृत्तिः मनोवृत्तिः एव, धनवापसीयाः समयसूची च अद्यापि स्पष्टं न कृतम्। चीनसार्वजनिकशिक्षायाः धनवापसीयाः परिमाणं कियत् विशालं भविष्यति इति बहिः जगतः कृते अपि कठिनम् अस्ति।

सार्वजनिकपरीक्षाप्रशिक्षणसंस्था किमर्थं धनवापसीविषयेषु संघर्षं कुर्वती अस्ति? एतत् कम्पनीद्वारा प्रारब्धस्य सम्झौतावर्गस्य व्यापारप्रतिरूपेण सह सम्बद्धम् अस्ति ।

२००७ तमे वर्षे सार्वजनिकपरीक्षाप्रशिक्षणबाजारे ली योङ्गक्सिन् उद्योगे प्रथमः आसीत् यः "नो रिफण्ड् गारण्टी" इति सम्झौतावर्गस्य प्रतिरूपं प्रारब्धवान्, यः लघुमध्यम-आकारस्य खिलाडयः मारयितुं सज्जः अभवत् इदं लघु दावस्य बराबरम् अस्ति: यदि भवान् सार्वजनिकलिखितपरीक्षायां साक्षात्कारे वा असफलः भवति तर्हि कम्पनी शुल्कस्य भागं वा सर्वं वा प्रतिदास्यति।

"रिफण्डिंग् गारण्टीड्" इति नूतना पद्धतिः कम्पनीं प्रति बहूनां छात्राणां आकर्षणं कृतवती अस्ति । अप्रत्याशितरूपेण एतेन कम्पनीयाः कृते अपि प्रमुखं गुप्तं संकटं स्थापितं ।

२०२४ तमस्य वर्षस्य फेब्रुवरीमासे हुनान् सार्वजनिकशिक्षायाः ४ कोटिरूप्यकाणां प्रतिदानस्य अन्तरस्य विषयः उष्णसन्धानविषयः अभवत् । चीन केन्द्रीयप्रसारणजालस्य सर्वेक्षणस्य अनुसारं हुनानस्य अतिरिक्तं चीनदेशस्य बहवः सार्वजनिकशिक्षाशाखाः अनन्तं धनवापसी बकायाम् अनुभवन्ति स्म हेनान्-नगरस्य एकः छात्रः प्रायः वर्षद्वयं यावत् ४०,००० युआन्-रूप्यकाणां शिक्षणशुल्कं अनुसृत्य अस्ति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् चीनस्य सार्वजनिकशिक्षायाः धनवापसीराशिः, धनवापसीदरः च वर्षे वर्षे वर्धमानः अस्ति । २०१९ तः २०२१ पर्यन्तं धनवापसीयाः राशिः क्रमशः ७.४२३ अरब युआन्, १०.००९ अरब युआन्, १५.३०२ अरब युआन् च आसीत्, धनवापसीदराः ४४.१४%, ४६.५४%, ६८.४६% च आसन् अस्मिन् एव काले धनवापसीनां संख्या क्रमशः ८१६,०००, १.१३१५ मिलियनं, १६२१२ मिलियनं च आसीत्, यत्र रिफण्ड् यूनिट् मूल्यं ९,०९७.१९ युआन्, ८,८४६ युआन्, ९,४३८.५९ युआन् च आसीत्

सफलता अपि सम्झौतावर्गः, असफलता अपि सम्झौतावर्गः। २०२२ तमस्य वर्षस्य जनवरीमासे कम्पनी "नो रिफण्ड्" इति सम्झौतावर्गं स्थगितवती, अद्यापि च धनवापसीयाः छायायाः मुक्तिं प्राप्तुं न शक्तवती ।

दशकोटिरूप्यकाणि नगदं कुर्वन्तु

२० वर्षाणाम् अधिककालपूर्वं ली योङ्गक्सिन् पेकिङ्ग् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् । प्राथमिकविद्यालयस्य, गणितीय-ओलम्पियाडस्य, महाविद्यालयस्य प्रवेशपरीक्षायाः, पुनरावृत्ति-प्रशिक्षणस्य च क्षेत्रेषु मया प्रयासः कृतः, परीक्षणं च कृतम्, शिक्षा-प्रशिक्षण-उद्योगे निरन्तरं अन्वेषणं, सञ्चयं च कृत्वा अन्ततः अहं सार्वजनिकपरीक्षा-पट्टिकां चयनं कृतवान्।

अयं पटलः चॉक, हुआतु इत्यादिभिः अनेकैः स्वामीभिः सह रेखितः अस्ति । कम्पनी "गारण्टीड् रिफण्ड्" इति ट्रम्पकार्ड् प्रारब्धवती, व्यापारः च प्रफुल्लितः आसीत् । २०१५ तमे वर्षे काओ गोङ्ग-नगरस्य प्रथमक्रमाङ्कस्य कम्पनीं हुआतु-एजुकेशन-इत्येतत् अतिक्रान्तवान् ।

स्थितिः उत्तमः अस्ति, २०१९ तमे वर्षे पृष्ठद्वारविलयद्वारा कम्पनी सार्वजनिकरूपेण गता । तस्मिन् वर्षे माता पुत्रः च लु झोङ्गफाङ्ग्, ली योङ्गक्सिन् च "हुरुन् शिक्षा उद्यमिनः सूची" इत्यस्मिन् ५८.५ अरब युआन् धनेन प्रथमस्थानं प्राप्तवन्तौ ।

पृष्ठद्वारसूचीकरणात् पूर्वं ली योङ्गक्सिन्, लु झोङ्गफाङ्ग इत्यादयः प्रदर्शनस्य प्रतिबद्धतां कृतवन्तः, २०१८ तः २०२० पर्यन्तं गैर-शुद्धलाभं क्रमशः ९३० मिलियन युआन्, १.३ अरब युआन्, १.६५ अरब युआन् इत्यस्मात् न्यूनं न कटितवान्, कुलम् ३.८८ अरब युआन्

कार्यप्रदर्शनप्रतिबद्धतां पूर्णं कृत्वा कम्पनीयाः परिचालनस्थितौ तत्क्षणमेव परिवर्तनं जातम् । २०२१ तः २०२३ पर्यन्तं परिचालन-आयः ६.९१२ अरब-युआन्-तः ३.०८६ अरब-युआन्-पर्यन्तं न्यूनीभूतः, मूलकम्पन्योः कारणीभूतः शुद्धलाभः च त्रयः वर्षाणि यावत् क्रमशः हानिम् अनुभवति, यत्र सञ्चित-हानिः ३.६८० अरब-युआन्-रूप्यकाणि अभवत्

अस्मिन् वर्षे विषयाः उपरि पश्यन्ति। प्रथमत्रिमासे कम्पनीयाः परिचालन-आयः ७६४ मिलियन-युआन् आसीत् तथा च मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः ८२.७९२८ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे क्रमशः -१४.०८%, २४०.६७% च वृद्धिः अभवत्

परन्तु आर्थिकस्तरस्य स्थितिः क्रूररूपेण एव तिष्ठति। अस्मिन् वर्षे मार्चमासस्य अन्ते कम्पनीयाः सम्पत्ति-देयता-अनुपातः ९१.०८% इत्येव अधिकः आसीत् कठिनं आच्छादयितुं आसीत् ।

अतीतं पश्यन् ली योङ्गक्सिन् एतावत् उच्चभावी आसीत् । २०२१ तमे वर्षे बृहत् हानिवर्षे सः स्वस्य अल्मा मेटर इत्यस्मै १ अरब युआन् इत्यस्य उच्चस्तरीयं दानं कृतवान्, यत् पेकिङ्ग् विश्वविद्यालयस्य स्थापनायाः अनन्तरं सर्वाधिकं व्यक्तिगतं दानं कृतम् तस्मिन् एव काले सः दशकशः अरबं अधिकं दानं कर्तुं आह्वानं कृतवान् भविष्यम् ।

२७ जून दिनाङ्के घोषणायाः यावत् ली योङ्गक्सिन्, लु झोङ्गफाङ्ग च कुलम् ६४४ मिलियनं भागं ५.९ मिलियनं च भागं प्रतिज्ञातवन्तौ, यत् क्रमशः ६८.१७%, ६९.६७% च भागं धारयति स्म आगामिषु षड्मासेषु ली योङ्गक्सिन् परिपक्वतासमये ५७ कोटिभागाः प्रतिज्ञां करिष्यति, यत् ४० कोटियुआन् वित्तपोषणशेषस्य अनुरूपम् अस्ति ।

विगतवर्षद्वये ली योङ्गक्सिन् इत्यस्य परिवारेण धारणासु न्यूनीकरणस्य श्रृङ्खलायाः माध्यमेन प्रायः १० अरब युआन् नगदं कृतम् अस्ति वा सम्भवतः तस्य धनस्य अभावः अस्ति?