समाचारं

एकः "सटीकः अल्पविक्रयणः" एनवीडिया-व्यापारी एकस्मिन् दिने ६.५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां महत् लाभं कृतवान्, ततः लाभं ताडयितुं शङ्कितः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकल्पविपण्ये एनवीडिया इत्यस्य समीचीनतया शॉर्ट् कृतवान् एकः व्यापारी एकस्मिन् दिने ६.५ मिलियन डॉलरात् अधिकं लाभं प्राप्तवान् ।

मंगलवासरे प्रातःकाले ६०,००० $११९/$११५ पुट स्प्रेड् अनुबन्धाः क्रीताः येषां कुलव्ययः प्रायः १.२३ मिलियन डॉलरः अभवत् । एषः विकल्पः $119 व्यायाममूल्येन सह put विकल्पं क्रेतुं, $115 व्यायाममूल्येन सह put विकल्पं च एकस्मिन् एव समाप्तिसमये विक्रेतुं समकक्षः अस्ति

अन्येषु शब्देषु, क्रेतारः सट्टेबाजीं कुर्वन्ति यत् एनवीडिया इत्यस्य शेयरमूल्यं अस्मिन् शुक्रवासरे यावत् $119 तः न्यूनं भविष्यति, तथा च, तत्सहकालं $115 इत्यस्य न्यूनव्यायाममूल्येन विकल्पानां विक्रयणं कृत्वा व्ययस्य न्यूनीकरणं भवति। एवं करणं केवलं $119 पुटस्य क्रयणस्य अपेक्षया न्यूनजोखिमं भविष्यति, परन्तु अधिकतमं लाभं अपि सीमितं करिष्यति यत् कर्तुं शक्यते ।

अस्मिन् शुक्रवासरे विकल्पानां अवधिः समाप्तः यावत् उपर्युक्तव्यापारस्य मूल्यवान् भवितुं एनवीडिया इत्यस्य शेयरमूल्यं मंगलवासरस्य समापनमूल्यात् प्रायः ६% न्यूनीकर्तुं आवश्यकं भविष्यति। केवलं एकस्मिन् दिने एव "अमेरिका-देशस्य स्टॉक-ब्रह्माण्डस्य केन्द्रम्" इति एन्विडिया-संस्थायाः वास्तवमेव तत् कृतम्, तस्य सौदाः शीघ्रमेव फलं दत्तवान् ।

बुधवासरे फिलाडेल्फिया अर्धचालकसूचकाङ्कः प्रायः ७% इत्येव दुःखदः अभवत् प्रायः १३% यावत् द्रवितः च । अन्ततः एनविडिया ६.६% न्यूनीकृत्य ११८ डॉलर इति मूल्ये बन्दः अभवत् ।

उल्लेखनीयं यत् बुधवासरे अमेरिकी-समूहस्य प्रारम्भिकव्यापारे एकस्मिन् समये प्रायः ५८,००० समानानि सीएफडी-इत्येतत् हस्तं परिवर्तयन्ति स्म, यस्य मूल्यं प्रायः ७.८३ मिलियन अमेरिकी-डॉलर् आसीत् यद्यपि एतत् एकस्यैव निवेशकस्य कार्यं अस्ति वा इति निर्धारयितुं न शक्यते तथापि विपण्यभागिनः अवदन् यत् एषः सौदाः स्थितिविमोचनं दृश्यते। अतः यदि सः एव व्यापारी स्यात् तर्हि तस्य कुललाभः ६.५ मिलियन डॉलरात् अधिकः स्यात् ।