समाचारं

मुख्यभूमिचीनदेशः चिप्स् परिपक्वं कर्तुं प्रयतते, लिथोग्राफी-दिग्गजानां आर्धं राजस्वं च निरन्तरं धारयति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Lu Dong]

बीजिंगसमये जुलैमासस्य १७ दिनाङ्के मध्याह्ने डच्-लिथोग्राफी-यन्त्र-विशालकाय-संस्थायाः ASML-इत्यनेन प्रकाशितेन वित्तीय-प्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे मुख्यभूमि-चीन-देशस्य शुद्ध-प्रणाली-विक्रयः विश्वस्य ४९% भागः अस्ति अस्य अर्थः अस्ति यत् मुख्यभूमिचीनदेशः एएसएमएल-सङ्घस्य राजस्वस्य अर्धं योगदानं द्वयोः त्रैमासिकयोः यावत् कृतवान् ।

Observer.com इत्यस्मात् पृच्छानां प्रतिक्रियारूपेण ASML इत्यनेन उक्तं यत्, यथा गतत्रिमासे उक्तं, चीनस्य परिपक्वप्रक्रियाचिप् उत्पादनसाधनानाम् आग्रहः अद्यापि प्रबलः अस्ति, तथा च प्रत्येकस्मिन् क्षेत्रे वास्तविकविक्रयस्य वितरणं भिन्नविपण्यस्य पुनर्प्राप्तेः आधारेण भवति।

वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे एएसएमएलस्य शुद्धविक्रयः ६.२ अरब यूरो (प्रायः ४९.१ अरब आरएमबी) आसीत्, वर्षे वर्षे १०.१% न्यूनता अभवत्; वर्षे वर्षे १५.८% न्यूनता सकललाभमार्जिनं ५१.५% आसीत्, वर्षे वर्षे ०.२ प्रतिशताङ्कस्य वृद्धिः ।

एतेन ज्ञायते यत् शिलालेखनयन्त्रविशालकायस्य कार्यक्षमता अद्यापि अर्धचालकस्य अधः चक्रेण प्रभाविता अस्ति, परन्तु पूर्वत्रिमासिकस्य तुलने क्षयः संकुचितः अस्ति

विभिन्नेषु प्रदेशेषु मुख्यभूमिचीनदेशात् ASML इत्यस्य शुद्धविक्रयः ४९% अभवत्, यत् अस्मिन् वर्षे प्रथमत्रिमासे एव आसीत् । एएसएमएल इत्यस्य पारम्परिकाः बृहत्बाजाराः दक्षिणकोरिया, ताइवान च क्रमशः २८%, ११% च विक्रयं कुर्वन्ति । अतीतानां आँकडानां कङ्कणं कृत्वा वयं ज्ञातुं शक्नुमः यत् अस्मिन् वर्षे द्वितीयत्रिमासे यावत् मुख्यभूमिचीनदेशः चतुर्णां त्रैमासिकानां कृते ASML इत्यस्य बृहत्तमं विपण्यं जातम्, यस्य भागः ४०% वा अधिकं वा अस्ति

अमेरिकी-अर्धचालक-उपकरण-दिग्गजानां वित्तीय-प्रतिवेदनेषु अपि एतादृशी एव स्थितिः दृश्यते स्म ।

अस्मिन् वर्षे फरवरीतः एप्रिलमासपर्यन्तं मुख्यभूमिचीनदेशः एप्लाइड् मटेरियल्स् इत्यस्य राजस्वस्य ४३% योगदानं दत्तवान्, यत् वर्षे वर्षे २२ प्रतिशताङ्कस्य वृद्धिः अभवत् । जनवरीतः मार्चपर्यन्तं मुख्यभूमिचीनदेशे लामसमूहस्य विक्रयः ४२% अभवत्, यत् वर्षे वर्षे २० प्रतिशताङ्कस्य वृद्धिः अभवत्, तस्य तुलने दक्षिणकोरिया-ताइवान-देशयोः राजस्वस्य अनुपातः केवलं २४%, ९% च आसीत्

"अर्धचालक-आपूर्ति-शृङ्खलां स्थापयितुं अमेरिका-देशस्य प्रयत्नानाम् अभावेऽपि चिप्-उपकरणनिर्मातारः अद्यापि चीन-देशे, बृहत्तम-विपण्ये, स्वस्य आश्रयात् मुक्तिं प्राप्तुं न शक्तवन्तः, यत् चीन-विरुद्धं अमेरिका-देशस्य निर्यात-नियन्त्रण-योजनायाः विरुद्धं दृश्यते ." जापानीमाध्यमेन एकस्मिन् प्रतिवेदने उक्तम्।


ASML वित्तीय प्रतिवेदन डेटा ASML

अस्याः घटनायाः महत्त्वपूर्णं कारणं अस्ति यत् मुख्यभूमिचीनदेशः उन्नतनिर्माणप्रक्रियासु बाधानां पृष्ठभूमितः परिपक्वचिप्स्-उत्पादनस्य विस्तारं निरन्तरं कुर्वन् अस्ति गतत्रिमासे एएसएमएल-संस्थायाः Observer.com इत्यस्मै उक्तं यत् मुख्यधारा-चिप्स्-उत्पादनार्थं परिपक्व-प्रौद्योगिकीषु निवेशं निरन्तरं कुर्वन्ति, अतः मुख्यभूमि-चीन-ग्राहकानाम् आग्रहः क्षेत्रानुसारं अधिकः अस्ति

घरेलुचिपनिर्माणदिग्गजानां वित्तीयप्रतिवेदनाभ्यां अपि एतस्य पुष्टिः कर्तुं शक्यते । अस्मिन् वर्षे प्रथमत्रिमासे एसएमआईसी इत्यस्य पूंजीव्ययः १५.९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ८३% वृद्धिः अभवत् । विगतवर्षद्वये अर्धचालकविपण्ये मन्दतायाः अभावेऽपि एसएमआईसी बीजिंग, शाङ्घाई, शेन्झेन् इत्यादिषु स्थानेषु उत्पादनस्य विस्तारं निरन्तरं कुर्वन् अस्ति अवधिसमाप्तेः यावत् ८ इञ्च् वेफररूपेण परिणता कम्पनीयाः मासिकं उत्पादनक्षमता ८१५,००० खण्डाः आसीत्, यत् वर्षे वर्षे ११.३% वृद्धिः अभवत्

हुआहोङ्ग् कम्पनी, जिन्घे इन्टिग्रेशन इत्यादीनि वेफर-फैब्-संस्थाः अपि उत्पादनस्य विस्तारं कुर्वन्ति । यथा, हुआहोङ्ग कम्पनी अस्मिन् वर्षे प्रथमत्रिमासे प्रतिवेदने उल्लेखितवती यत् तस्याः द्वितीया १२ इञ्च् उत्पादनपङ्क्तिः निर्माणाधीना अस्ति, वर्षस्य अन्ते यावत् समाप्तं कृत्वा उत्पादनं कर्तुं शक्यते इति अपेक्षा अस्ति। जिंगे एकीकरणेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उक्तं यत् कम्पनी उद्योगविकासस्य अवसरान् जब्धयितुं हालवर्षेषु उत्पादनक्षमतां सक्रियरूपेण विस्तारितवती अस्ति, तथा च स्थिरसम्पत्तिनिवेशस्य बृहत्परिमाणेन अस्ति

अन्तर्राष्ट्रीय अर्धचालकसंस्थायाः (SEMI) आँकडानुसारं २०२३ तमे वर्षे ५.५% वृद्धेः अनन्तरं २०२४ तमे वर्षे वैश्विक अर्धचालकनिर्माणक्षमता ६.४% वृद्धिः भविष्यति, यदा तु मुख्यभूमिचीनस्य वेफरनिर्माणक्षमता विश्वे प्रथमस्थाने भविष्यति १३% उत्पादनस्य निरन्तरविस्तारेण वैश्विकराजस्वस्य अनुपातः निरन्तरं वर्धते ।

Observer.com इत्यस्य Mind Observation Institute इत्यस्य शोधकर्त्ता Pan Gongyu इत्यनेन विश्लेषितं यत् परिपक्वाः चिप्स्, निम्नस्तरीयाः चिप्स् च द्वौ भिन्नौ अवधारणाौ स्तः । परिपक्वप्रक्रियाः अर्थात् २८nm तः उपरि लक्षणीयप्रक्रियामञ्चाः अद्यापि उच्चस्तरीयाः मध्यतः निम्नपर्यन्तं च विभक्ताः सन्ति । 5G मोबाईलफोन CIS, ऑटोमोटिव CIS, रेडियो आवृत्ति-अग्र-अन्त-मॉड्यूल्, तथा च कार-ड्राइव् तथा डोमेन्-नियन्त्रणस्य उत्तरदायी MCU-इत्येतयोः कृते 14nm तः अधः प्रक्रियाणां आवश्यकता नास्ति । एतेषु चिप्सेषु उच्चाः सीमाः सन्ति, यावान् प्रणाली एकीकरणक्षमतायाः पैकेजिंगक्षेत्रस्य च कारणतः, अथवा जटिलवाहननियामकदहलीजसत्यापनस्य अथवा दीर्घकालीनग्राहकसत्यापनस्य कारणतः वर्तमान समये मम देशस्य आरएफ-अग्र-अन्त-मॉड्यूलस्य स्थानीयकरण-दरः २५% तः न्यूनः, वाहन-श्रेणी-सीआईएस-स्थानीयीकरण-दरः १५% तः न्यूनः, तथा च वाहन-श्रेणी-एमसीयू-इत्यस्य समग्र-स्थानीयीकरण-दरः १०% तः न्यूनः अस्ति एतेन केवलं ज्ञायते यत् उच्चस्तरीयपरिपक्वप्रक्रियाचिप्सस्य अद्यापि बहुक्षमता अस्ति ।


कारमध्ये एमसीयू इत्यादीनां प्रकाराणां परिपक्वचिप् टेक्राडारस्य उपयोगः भवति ।

वस्तुतः न केवलं मुख्यभूमिचीनदेशः उत्पादनस्य विस्तारं करोति, ताइवान, चीन, दक्षिणकोरिया च विस्तारस्य लक्षणं दर्शयन्ति। अस्मिन् वर्षे द्वितीयत्रिमासे एएसएमएल-संस्थायाः वित्तीयप्रतिवेदने ताइवान-चीन-दक्षिणकोरिया-देशयोः राजस्वभागः क्रमशः ५, ९ प्रतिशताङ्केन च वर्धितः वित्तीयप्रतिवेदनात् न्याय्यं चेत् एएसएमएलस्य द्वितीयत्रिमासे राजस्वं मासे मासे १७.०% वर्धितम्, शुद्धलाभे च मासे मासे ३३.३% वृद्धिः अभवत् एते अर्धचालकविपणनस्य पुनः प्राप्तेः संकेताः सन्ति।

एएसएमएल-सङ्घस्य मुख्यकार्यकारी क्रिस्टोफ फूकेट् इत्यनेन द्वितीयत्रिमासे विडियोसाक्षात्कारे उक्तं यत् अर्धचालक-उद्योगस्य समग्र-सूची-स्तरस्य सुधारः निरन्तरं भविष्यति। लॉजिक चिप् तथा मेमोरी चिप् ग्राहकानाम् कृते वर्तमान लिथोग्राफी उपकरणानां उपयोगस्य दरं अधिकं सुधरति । यद्यपि मुख्यतया स्थूलवातावरणसम्बद्धाः अनिश्चितताः अद्यापि विद्यन्ते तथापि २०२४ तमस्य वर्षस्य उत्तरार्धे अर्धचालक-उद्योगस्य पुनरुत्थानं निरन्तरं भविष्यति इति अपेक्षा अस्ति ।

शिलालेखयन्त्रविशालकायस्य अनुमानं यत् अस्मिन् वर्षे तृतीयत्रिमासे शुद्धविक्रयः ६.७ अरबतः ७.३ अरब यूरोपर्यन्तं भविष्यति, यत्र सकललाभमार्जिनं ५०% तः ५१% यावत् भविष्यति इति अपेक्षा अस्ति "पूर्णवर्षस्य २०२४ कृते अस्माकं मार्गदर्शनं अपरिवर्तितं वर्तते, समग्रं राजस्वं मूलतः २०२३ तमस्य वर्षस्य समानं भविष्यति इति अपेक्षा अस्ति। वर्षस्य उत्तरार्धे प्रदर्शनं प्रथमार्धस्य अपेक्षया महत्त्वपूर्णतया सुदृढं भविष्यति, यत् अर्धचालक-उद्योगस्य निरन्तर-पुनरुत्थानस्य अनुरूपम् अस्ति अधोचक्रात् ।

"अर्धचालक-उद्योगः २०२५ तमे वर्षे अपसाइकिल-प्रवेशं कर्तुं शक्नोति। विश्वे बहवः फैब्स् निर्मिताः भविष्यन्ति अतः अस्माभिः एतदर्थं सज्जता आवश्यकी यतः ते सर्वे अस्माकं प्रणाल्याः क्रयणस्य योजनां कुर्वन्ति। अस्माकं शुद्धविक्रयः २०२५ तमे वर्षे यावत् राशिः अपेक्षिता अस्ति ३० अरबतः ४० अरबपर्यन्तं यूरो यावत् भवति, २०३० तमे वर्षे ४४ अरबतः ६० अरब यूरोपर्यन्तं भवति” इति फू केली अवदत् ।

अस्मिन् समये ASML इत्यनेन कम्पनीयाः उन्नतस्य महतः च उच्चसंख्यात्मकस्य एपर्चरस्य EUV लिथोग्राफी यन्त्रस्य अपि उल्लेखः कृतः, “0.55 उच्च संख्यात्मकस्य एपर्चरस्य (High NA) EUV लिथोग्राफी प्रणाल्याः दृष्ट्या वयं द्वितीयत्रिमासे ग्राहकेभ्यः द्वितीयं उपकरणं प्रेषितवन्तः प्रथमं उपकरणं अस्ति ग्राहकस्य कारखाने वेफरयोग्यतापरीक्षणं कुर्वन् अस्ति, द्वितीयं उपकरणं च सम्प्रति संयोजितं भवति, सुचारुतया च प्रगतिशीलं भवति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।