समाचारं

मस्कः - अहं कैलिफोर्निया-देशेन क्लिष्टः अस्मि, स्पेसएक्स्-एक्स्-मुख्यालयं च टेक्सास्-नगरं स्थापयन् अस्मि

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के वार्ता, एलोन्कस्तूरी(एलोन मस्क) तस्य पर्याप्तं जातम् इव दृश्यतेकैलिफोर्निया, सः स्वस्य द्वयोः कम्पनीयोः X तथा SpaceX इति मुख्यालयं कैलिफोर्नियातः स्थानान्तरयतिटेक्सास

सोमवासरे अमेरिकादेशे स्थानीयसमये कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः, डेमोक्रेट्-पक्षस्य सदस्यः, छात्राणां गोपनीयतायाः रक्षणं, विद्यालयेषु छात्रस्य यौन-अभिरुचिः अथवा लैङ्गिक-परिचयस्य विषये सूचनां मातापितृभ्यः तेषां सहमतिम् विना प्रकटयितुं निषिद्धं च इति उद्देश्यं कृत्वा नूतन-कायदे हस्ताक्षरं कृतवान्

मस्कः सामाजिकमाध्यममञ्चे अवदत् (पृष्ठभूमिः : मस्कस्य ज्येष्ठः पुत्रः प्रौढतां प्राप्य स्वस्य लिंगं परिवर्तयितुं आवेदनं कृत्वा पितृपुत्रसम्बन्धं विच्छिन्नवान् । मस्कः अस्य कृते विद्यालयशिक्षाव्यवस्थायाः आलोचनां कृतवान् ।)


मस्कः अवदत् यत् तस्य रॉकेटकम्पनी स्पेसएक्स् स्वस्य नूतनं मुख्यालयं कैलिफोर्निया-देशस्य हॉथर्न्-नगरात् टेक्सास्-नगरं स्थापयिष्यति । राज्यस्य दक्षिणपूर्वभागे ब्राउन्स्विल्-नगरस्य समीपे स्पेसएक्स्-संस्था स्वस्य रॉकेट्-निर्माणस्य, प्रक्षेपणस्य च सुविधां स्टारबेस्-इत्यस्य विस्तारं कुर्वन् अस्ति ।तस्मिन् एव काले सामाजिकमाध्यममञ्चः X अपि स्वस्य मुख्यालयं स्थानान्तरयिष्यतिsan francisco टेक्सास्-देशस्य ऑस्टिन्-नगरं गतः । सैन्फ्रांसिस्कोनगरे एक्सस्य मुख्यालयस्य विषये वदन् मस्कः अवदत् यत् "अस्मिन् भवने अन्तः बहिः च हिंसकमादकद्रव्यसमूहानां बहुधा परिहारः करणीयः इति असह्यम्!

स्पेसएक्स्, कैलिफोर्निया-राज्यस्य गवर्नर् च अद्यापि अस्मिन् विषये टिप्पणीं न कृतवन्तौ, एक्स-संस्थायाः प्रवक्ता तु टिप्पणीं कर्तुं अनागतवान् ।

टेक्सासस्य गवर्नर् ग्रेग् एबट्, रिपब्लिकन्, मस्कस्य एक्स-पोस्ट् इत्यस्य प्रतिक्रियां शीघ्रं दत्तवान्, स्पेसएक्स् इत्यस्य स्थानान्तरणस्य निर्णयस्य पुनः ट्वीट् कृत्वा प्रशंसाम् अकरोत् यत् "वैश्विक-अन्तरिक्ष-अन्वेषण-स्थाने टेक्सास्-नगरस्य स्थितिं अधिकं ठोसरूपेण स्थापयति" इति

अद्यतनहत्यायाः अनन्तरं मस्कः शनिवासरे डोनाल्ड ट्रम्पस्य अमेरिकादेशस्य अग्रिमराष्ट्रपतित्वस्य उम्मीदवारीयाः समर्थनस्य सार्वजनिकरूपेण घोषणां कृतवान्। आन्तरिकस्रोतानां अनुसारं मस्कः ट्रम्पस्य अभियानस्य पूर्णसमर्थनार्थं उदयमानस्य सुपर पॉलिटिक एक्शन कमेटी (PAC) इत्यस्मै प्रतिमासं प्रायः ४५ मिलियन डॉलरं दानं कर्तुं योजनां करोति।

एक्स पूर्वं ट्विट्टर् इति नाम्ना प्रसिद्धम् आसीत्, यत् २०२२ तमे वर्षे मस्क् इत्यस्य अधिग्रहणात् पूर्वं दशवर्षेभ्यः अधिकं यावत् सैन्फ्रांसिस्को-नगरस्य मध्य-विपण्यसमुदाये कार्यं कुर्वन् आसीत् । परन्तु मस्कः अपराधादिसामाजिकविषयेषु सैन्फ्रांसिस्को-अधिकारिणः यथा निबध्नन्ति तस्य आलोचनां कृतवान् अस्ति । सः पुलिस-सहायतायाः विषये निष्कपटतया सूचितवान्” इति ।

टेक्सास्-नगरे एक्सस्य विस्तारः निरन्तरं वर्तते । अस्मिन् वर्षे पूर्वं कम्पनी सामग्रीसुरक्षाविषयेषु केन्द्रितं नूतनं दलं निर्माति, नियुक्तियोजनां च प्रारभते इति घोषितवती । सैन्फ्रांसिस्को-मुख्यालयस्य भविष्यस्य योजनानां विषये अद्यापि अस्पष्टम् अस्ति ।परन्तु एतत् सम्भावना अस्ति यत् एक्सः सैन्फ्रांसिस्को-कार्यालयक्षेत्रं धारयिष्यति तथा च टेस्ला-सदृशं परिचालन-प्रतिरूपं स्वीकुर्यात् अर्थात् टेक्सास्-नगरे, तस्मिन् एव काले कैलिफोर्निया-देशे च मुख्यालयं स्थापयिष्यतिपालो आल्टो"इञ्जिनीयरिङ्ग मुख्यालयः" इति महत्त्वपूर्णशाखायाः परिपालनं कुर्वन्तु ।

विषये परिचितानाम् अनुसारं मस्कः मंगलवासरे स्थानान्तरणयोजनायाः आधिकारिकरूपेण घोषणां कर्तुं पूर्वं एक्स इत्यस्य रुचिः आसीत् यत् स्वस्य सैन्फ्रांसिस्को मुख्यालये छंटनीकारणात् रिक्तं अवशिष्टं अतिरिक्तं स्थानं उपभाडां दातुं प्रवृत्तः आसीत्

स्पेसएक्स् इत्यस्य कृते टेक्सास्-देशे तस्य व्यापार-विन्यासः चिरकालात् स्थिरः अस्ति तथा च राज्ये स्वस्य व्यावसायिक-परिमाणस्य विस्तारार्थं उपायान् निरन्तरं कुर्वन् अस्ति । कम्पनी टेक्सास्-देशे पुनः पञ्जीकरणार्थं दस्तावेजान् दाखिलवती अस्ति, यस्य उद्देश्यं डेलावेर्-न्यायाधीशस्य पूर्वनिर्णयस्य प्रतिकारः अस्ति यत् मस्कस्य विशालं वेतन-पैकेज् अमान्यं कृतवान्

टेक्सास्-नगरे स्पेसएक्स्-संस्थायाः अनेकेषु प्रमुखक्षेत्रेषु उपस्थितिः अस्ति । इञ्जिनस्य अन्येषां हार्डवेयरस्य च परीक्षणार्थं मैक्ग्रेगरः महत्त्वपूर्णः आधारः अस्ति । ऑस्टिन्-नगरस्य बहिःभागे ६५,००० वर्गमीटर्-अधिकक्षेत्रं व्याप्य नूतनं कारखानम् निर्मितम्, यत्र स्टारलिङ्क्-अन्तर्जाल-उपयोक्तृ-टर्मिनल्-उत्पादने केन्द्रितम् आसीत्

विशेषरुचिकरं ब्राउन्स्विल्-नगरस्य समीपे स्थितं स्टारबेस्-इत्येतत् अस्ति, यत् स्पेसएक्स्-इत्यस्य नूतनं मुख्यालयं शीघ्रमेव उद्भवति । अयं परिसरः ज्वार-भाटा-सपाट-स्थलेषु, उद्यानस्य परितः भूमिं च विस्तृतः अस्ति । अत्र प्रक्षेपणस्थानम्, उत्पादनकारखानम्, आवासीयसुविधाः, अस्य विशालकायविमानसम्बद्धानां सहायकसुविधानां श्रृङ्खला च सङ्गृहीताः सन्ति । स्पेसएक्स् इत्ययं सिद्धयितुं सर्वं प्रयतते यत् स्थापितानुसारं तारापोतं सफलतया प्रक्षेपणं कर्तुं शक्यते।

स्टारबेस् इत्यत्र स्पेसएक्स् इत्यस्य क्रियाकलापः वर्धते इति अपेक्षा अस्ति । स्पेसएक्स् इत्यनेन अस्मिन् वर्षे प्रारम्भे एव स्टारबेस् इत्यस्य औद्योगिकक्षेत्रस्य बहिः पञ्चमहलात्मकं कार्यालयभवनं निर्मातुं योजनां घोषितं यत् तस्य कार्यालयस्थानं अधिकं विस्तारयितुं शक्यते इति टेक्सास् अनुज्ञापत्रविनियमविभागस्य नवीनतमेन दाखिलस्य अनुसारम्। तदतिरिक्तं कम्पनी संघीयविमाननियामकसंस्थायाः समक्षं आवेदनमपि प्रदत्तवती अस्ति, यत् प्रतिवर्षं स्टारबेस्तः ताराजहाजप्रक्षेपणस्य संख्यां विद्यमानपञ्चगुणात् २५गुणं यावत् वर्धयितुं आशास्ति

यद्यपि टेक्सास्-नगरे स्पेसएक्स्-संस्थायाः व्यापारविस्तारेण अनेकेषां स्थानीयसमुदायस्य सदस्यानां समर्थनं प्राप्तम्, तथापि तस्य सामना कतिपयानां प्रतिरोधस्य, आव्हानानां च सामना अभवत् । एकवर्षात् अधिकं पूर्वं केचन बास्ट्रोप् काउण्टी निवासिनः स्पेसएक्स् इत्यस्य स्टारलिङ्क् कारखानस्य विरोधं प्रकटितवन्तः तथा च मस्कस्य सुरङ्गनिर्माणकम्पनी द बोरिंग् कम्पनी इत्यस्य विस्तारयोजनानां विरोधं कृतवन्तः

तस्मिन् एव काले स्टारबेस् इत्यत्र स्पेसएक्स् इत्यस्य तारापोतपरीक्षणक्रियाकलापैः केषुचित् पर्यावरणविदः निवासिनः च चिन्ता अपि उत्पन्नाः सन्ति । तेषां परीक्षणकाले समुद्रतटस्य नित्यं बन्दीकरणेन स्थानीयभूमिषु वन्यजीवेषु च यः प्रभावः भवितुम् अर्हति इति टिप्पणी कृता, तथा च प्रश्नः कृतः यत् नियामकाः तान् प्रभावान् न्यूनीकर्तुं पर्याप्तं कार्यं कुर्वन्ति वा इति। तथापि स्पेसएक्स् इत्यनेन एतत् बोधितं यत् कम्पनी स्टारबेस् इत्यस्य परितः समुदायेन सह स्वस्य सम्बन्धस्य महतीं मूल्यं ददाति तथा च समुदायविकासे सक्रियरूपेण सहभागी इति गर्वम् अनुभवति तथा च क्षेत्रे स्वकार्यस्य परिणामान् सक्रियरूपेण प्रवर्धयति।

मुख्यालयं हॉथॉर्न्, कैलिफोर्नियातः स्टारबेस् यावत् स्थानान्तरणं निःसंदेहं स्पेसएक्स् इत्यस्य विकासे एकस्य युगस्य समाप्तिः भवति । २० वर्षाणाम् अधिककालपूर्वं मस्केन स्थापिता कम्पनी दक्षिणकैलिफोर्नियायां समृद्धा अस्ति, यत्र हॉथॉर्न्-नगरे एकः विशालः कारखानः बहुसंख्याकाः जनाः कार्यरताः सन्ति, भवनस्य प्रवेशद्वारस्य समीपे अद्यापि एकः उच्छ्रितः स्पेसएक्स्-बूस्टरः स्थितः अस्ति (किञ्चित्‌ एव)