समाचारं

"किफायती पाश्चात्यभोजनस्य" अन्वेषणे सालियायाः मूल्यवृद्धिः उष्णविषयः अभवत् ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सालियायाः मूल्यवृद्धेः वार्ता सर्वोच्चप्रवृत्तिविषयः आसीत् ।

मार्केट्-वार्तानुसारं केचन सालिया-उपभोक्तारः अद्यैव अवदन् यत् पूर्वं १८ युआन् इति मूल्यं भवति स्म, यस्य मूल्यं पूर्वं १८ युआन् आसीत्, तस्य मूल्यं किञ्चित् वर्धितम् अस्ति १२ युआन् यावत् वर्धितः अस्ति। तदतिरिक्तं फलस्य सलादस्य, कुक्कुटस्य स्तनस्य सलादस्य च मूल्यवृद्धिः १ युआन् अभवत् ।

16 जुलाई दिनाङ्के 21st Century Business Herald इत्यस्य एकः संवाददाता उपभोक्तृरूपेण Shanghai Salia Catering Co., Ltd. इत्यनेन सह सम्पर्कं कृतवान् प्रासंगिककर्मचारिभिः उक्तं यत् शङ्घाईनगरस्य सर्वेषां भोजनालयानाम् मेनूमूल्यानि एकरूपेण समायोजितानि सन्ति, तथा च वास्तवमेव केषाञ्चन व्यञ्जनानां मूल्यवृद्धिः अस्ति .मूल्यवृद्धिः मुख्यतया श्रमव्ययस्य कच्चामालस्य च वर्धमानस्य कारणेन अस्ति ।

उपर्युक्तः कर्मचारी अपि अवदत् यत् सालियायाः न्यूनमूल्यकरणनीत्याः अर्थः न भवति यत् सालिया कदापि मूल्यानि न वर्धयिष्यति, अपितु उपभोक्तृणां सामर्थ्यस्य परिधिमध्ये उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं शक्यते इति अर्थः।

सालिया "किफायती पाश्चात्यभोजनस्य" प्रतिनिधिः ब्राण्डः अस्ति यत् "कममूल्यं" इति लेबलस्य कारणात् एव अस्य मूल्यवृद्धेः व्यवहारः सामाजिकमाध्यमेषु उपभोक्तृणां महत् ध्यानं प्रेरितवान् अस्ति मूल्यवृद्धेः विषये।

विपण्यपरिवर्तनस्य सम्मुखे सालिया मूल्यवर्धनस्य निर्णयं कृतवती, तस्य कारणेन उत्पन्नस्य तूफानस्य अपि सामना कर्तव्यम् आसीत् ।

मूल्य संवेदनशील

"उचितमूल्यम्" न केवलं उपभोक्तृणां सालियाविषये धारणा, अपितु सालिया स्वयं किमपि आग्रहं करोति ।

पूर्वं सालियायाः अध्यक्षः हिदेहारु मत्सुतानी इत्यनेन बहुवारं बोधितं यत् सालिया सर्वदा "मूल्यानि न वर्धयितुं नीतिः" अनुसरति, येन ज्ञायते यत् एषा सालिया इत्यस्य निगमरणनीतिः अस्ति सालिया इत्यस्य मेनूमध्ये अधिकांशव्यञ्जनानां मूल्यं २५ युआन् इत्यस्मात् अधिकं न भवति ।

सालिया इत्यस्य "स्वादस्य" आधारेण उपभोक्तृभिः कदापि न मान्यतां प्राप्तम् अस्य अर्थः अस्ति यत् सालियायाः उपभोक्तारः मूल्यसंवेदनशीलाः जनाः भवितुम् अर्हन्ति ।

एतेन मूल्यवृद्ध्या उष्णविमर्शाः प्रवर्तयितुं पूर्वं सालिया जापानीविपण्ये तदनुरूपं कार्यं कृतवान् आसीत् । २०२३ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के एव सालिया-संस्थायाः जापानी-मेनू-समायोजनं आरब्धम् यद्यपि समग्रमूल्ये वृद्धिः न अभवत् तथापि पनीरचूर्णं निःशुल्कं प्रदातुं त्यक्त्वा तस्य स्थाने १०० येन-मूल्येन लघु-प्लेट्-माध्यमेन प्रदत्तम्

चीनविपण्ये मूल्यवृद्धेः कृते अपि एतादृशाः उपायाः स्वीकृताः सन्ति । उदाहरणार्थं, लशुनस्य घोंघासु स्वयमेव पूर्वमूल्येन १८ युआनतः १९ युआन् यावत् रोटिकायाः ​​स्लाइस् समाविष्टाः भवन्ति, तथा च रोटिकायाः ​​स्लाइस् ५ युआन् मूल्ये प्रदत्ताः सन्ति तदतिरिक्तं, अनेके एकल उत्पादेषु अपि वृद्धिः भवति १ तः २ युआन् यावत् ।

२१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातृभिः साक्षात्कारं कृतवन्तः केचन सालिया उपभोक्तारः अद्यापि सालिया इत्यस्य मूल्यवृद्धेः विषये चिन्ताम् प्रकटयन्ति स्म । उपभोक्ता जिओलिन् इत्यनेन उक्तं यत् एषा मूल्यवृद्धिः सालिया इत्यस्य पूर्वं मूल्यवर्धनस्य आग्रहस्य "छापं" भङ्गं कृतवती यत् एतत् वर्तमानकाले केवलं परीक्षणं भवितुम् अर्हति, भविष्ये च मूल्येषु वृद्धिः निरन्तरं भवितुमर्हति, यत् न केवलं सालिया इत्यस्य विषये तस्य धारणाम् गम्भीररूपेण प्रभावितं करिष्यति , ब्राण्डस्य एव स्थितिं अपि प्रभावितं करिष्यति ।

केचन उपभोक्तारः अपि मन्यन्ते यत् सालियायाः केषाञ्चन व्यञ्जनानां मूल्यवृद्धिः स्वीकार्यः अस्ति, यतः वृद्धिः अतीव महती नास्ति, तेषु अधिकांशः १ तः २ युआन् यावत् भवति, यत् अद्यापि किफायती पाश्चात्यभोजनं इति गणयितुं शक्यते, एषा च कम्पनीयाः प्रतिक्रिया भवितुम् अर्हति राजस्वस्य न्यूनतां प्रति रणनीतिः अवगम्यते।

चीनीय खाद्य उद्योगस्य विश्लेषकः झू दानपेङ्गः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रे अवदत् यत् अधुना उपभोक्तृभिः व्यय-प्रभाविणः उत्पादाः ब्राण्ड् च अनुकूलाः, अन्विताः च सन्ति विगतवर्षद्वयेषु व्यय-प्रभाविणः उत्पादाः अपि तुल्यकालिकरूपेण लोकप्रियाः अभवन् भोजन उद्योगे अधिकांशः लाभस्य मार्जिनः तुल्यकालिकरूपेण अधिकः भवति, अधिकांशः च 50% अधिकं भवितुम् अर्हति मूल्यनिर्धारणं उद्यमस्य चयनस्य उपरि एव निर्भरं भवति।

चीनदेशे लोकप्रियः

न्यूनमूल्यकर्तृत्वेन चीनीयविपण्ये सालियायाः विकासस्य दरः सर्वेषां कृते स्पष्टः अस्ति ।

२०२४ वित्तवर्षस्य प्रथमत्रित्रिमासिकानां (सितम्बर २०२३ तः मे २०२४ पर्यन्तं) सालिया इत्यस्य सद्यः घोषितवित्तीयप्रतिवेदनानुसारं प्रतिवेदनकालस्य कालखण्डे सालिया इत्यस्य विक्रयः १६३.२ अरब येन (प्रायः RMB ७.४९४ अरब) यावत् अभवत्, यत् Growth इत्यस्य २४% आसीत् इत्यस्मात् अधिकम् अस्ति । गतवर्षस्य तस्मिन् एव काले ।

भग्नं दृश्यते यत् सालियायाः राजस्वं जापान, आस्ट्रेलिया, एशिया च इति त्रयाणां प्रमुखविभागानाम् (जापानीविपण्यं विहाय) आगच्छति, एशियाविभागस्य मुख्यः स्रोतः चीनदेशः अस्ति सालिया इत्यनेन पूर्वं प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य वित्तवर्षस्य प्रथमत्रिमासे कुलम् १५४९ भण्डाराः सन्ति, येषु जापानदेशे १,०५१ घरेलुभण्डाराः सन्ति, जापानदेशे च चीनदेशस्य भण्डाराः विहाय ४९८ भण्डाराः सन्ति एशियायां ४६६ गृहाणि सन्ति ।

वित्तीयप्रतिवेदनात् द्रष्टुं शक्यते यत् २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे चीनदेशे एशियाविभागस्य विक्रयः प्रायः ५८ अरब येन् (प्रायः २.६६३ अरब आरएमबी) आसीत्, वर्षे वर्षे ३०.१% वृद्धिः, तथा च... परिचालनलाभः प्रायः ८.२ अरब येन (प्रायः २.६६३ अरब आरएमबी (कुलः ३७७ मिलियन आरएमबी) आसीत्, विक्रयस्य ३५% अधिकं भागः आसीत् ।

मूल्यानि न्यूनानि सन्ति चेदपि सालिया इत्यस्य लाभान्तरं पर्याप्तम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे १० अरब येन-रूप्यकाणां परिचालनलाभस्य आधारेण गणना कृता अस्य सकललाभमार्जिनं ६०% अपि अधिकं भवति । उच्चं सकललाभं प्राप्तुं मूलं अस्ति यत् सालिया सज्जीकृतव्यञ्जनेषु विशेषज्ञतां प्राप्नोति तस्य भोजनालयस्य कर्मचारिणां भोजनं शीघ्रं परोक्षितुं केवलं अर्धसमाप्तं उत्पादं तापयितुं आवश्यकं भवति एतेन न केवलं कार्यक्षमतां त्वरितुं शक्यते अपितु व्ययस्य न्यूनीकरणं अपि कर्तुं शक्यते।

सम्भवतः सारिया इत्यस्य किफायतीमार्गस्य सफलतायाः कारणात् चीनीयविपण्ये अधिकाः ब्राण्ड्-संस्थाः अस्य पटलस्य लक्ष्यं कुर्वन्ति ।

२०२४ तमे वर्षे मेमासे पिज्जा हट् इत्यनेन गुआङ्गझौनगरे नूतनः भण्डारप्रकारः "पिज्जा हट् वाह" इति उद्घाटितः अयं भोजनालयः सरलपाश्चात्यभोजनेषु विशेषज्ञः अस्ति यथा पिज्जा, पास्ता, स्नैक्स, पेयम् इत्यादिषु मूल्यं सालिया इत्यस्य सदृशम् अस्ति, यस्य मूल्यं न्यूनतमम् अस्ति मुख्यव्यञ्जनानि १९ युआन् मूल्ये नूडल्स/तण्डुलस्य न्यूनतमं मूल्यं १५ युआन्, पेयस्य आइसक्रीमस्य च न्यूनतमं मूल्यं ६ युआन् अस्ति ।

पिज्जा हट् एन्जॉय स्टोरस्य मूल्यव्यवस्था सालिया इत्यस्य मूल्यव्यवस्थायाः असीमरूपेण समीपे अस्ति, यत् हस्तस्य समीपस्थं युद्धं प्रेरयितुं शक्नोति।

उपभोक्ता Xiao Li 21st Century Business Herald इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् "Pizza Hut Wow Enjoy Store" इत्यस्य सम्प्रति अल्पसंख्याकाः भण्डाराः सन्ति, परन्तु दीर्घकालं यावत् तस्य Salia इत्यस्य विपण्यप्रभावः भवितुम् अर्हति, यतः Salia इत्यस्य तुलने Pizza Hut इत्यस्य ब्राण्ड् लाभः is stronger "यदा सालिया-पिज्जा-हट्-योः मूल्यानि समानानि भवन्ति तदा अहं पिज्जा-हट्-इत्यस्य चयनं कर्तुं अधिकं प्रवृत्तः अस्मि यतोहि अहं तस्मात् अधिकं परिचितः अस्मि, तस्मिन् अधिकं विश्वासं करोमि च।"

पिज्जा हट् इत्यादीनां क्रीडकानां "संलग्नतायाः" सह सालिया, यस्याः स्वादः नास्ति अपितु केवलं व्यय-प्रभावशीलता एव, सर्वतः दबावस्य सामना करिष्यति । मूल्यवृद्धिः केवलं प्रतिक्रिया एव भवेत् यस्याः सामना सालिया इत्यस्याः सामना कर्तव्यः, अद्यापि अधिकानि आव्हानानि मार्गे सन्ति ।