समाचारं

चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शोधकर्तारः चिरलकार्यात्मकअणुसंश्लेषणस्य नूतनमार्गं उद्घाटयन्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् संवाददाता १६ जुलै दिनाङ्के ज्ञातवान् यत् चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य प्रोफेसर फू याओ, सहायकप्रोफेसरः लु शी इत्यादयः अल्काइलयुग्मनस्य क्षेत्रे नूतनाः प्रगतिम् अकरोत्: शोधदलेन अभवत् कोबाल्ट-उत्प्रेरक-सुगन्धित-उपसंरचना-सहायतायुक्तं ओलेफिन्-जल-आल्काइलेशन-विक्रिया विकसितवती यत् एतत् ड्यूटेरेटेड्-औषधानां इत्यादीनां काइरल-कार्यात्मक-अणुनां संश्लेषणस्य नूतनान् मार्गान् उद्घाटयति । अद्यैव प्रकृतिसंश्लेषणे प्रासंगिकाः शोधपरिणामाः ऑनलाइन प्रकाशिताः।

आल्काइलकार्बनकेन्द्रं कार्बनिकअणुषु कार्यात्मकसामग्रीषु च "त्रिविमीय" संरचनायाः समर्थने भूमिकां निर्वहति, एतेषां अणुभ्यः अद्वितीयगुणान् कार्यान् च ददाति ओलेफिन् जलआल्किलीकरणविक्रियायां कच्चामालरूपेण स्थिरसामान्यं ओलेफिन् उपयुज्यते, तथा च आल्काइलकार्बनकेन्द्राणां सटीकनिर्माणार्थं ओलेफिन् इत्यनेन सह धातुहाइड्रोजनजातीनां विक्रियां कृत्वा आल्काइलधातुमध्यवर्तीनां निर्माणं भवति परन्तु एतादृशानां विक्रियाणां त्रिविम-रासायनिकचयनात्मकतायाः नियन्त्रणं एकं आव्हानं जातम् अस्ति तथा च प्रायः विशिष्टानां लुईस् मूलभूतसमूहानां अथवा ध्रुवीयविषमपरमाणुकार्यात्मकसमूहानां साहाय्यस्य आवश्यकता भवति

उपर्युक्तचुनौत्यस्य प्रतिक्रियारूपेण फू याओ तथा लु शी इत्येतयोः दलयोः अल्काइलधातुमध्यवर्तीनां संरचनायाः प्रतिक्रियानियमिततायाः च विषये गहनं शोधं कृतम्, तथा च सफलतया एतादृशी पद्धतिः स्थापिता यया CH...π गैर-सहसंयोजकपरस्परक्रियायाः (एकस्य रसायनस्य) उपयोगः भवति दुर्बलपरस्परक्रिया) प्रतिक्रियाचयनं नियन्त्रयितुं लिंगस्य नूतनं प्रतिरूपम्। अस्मिन् क्रमे स्टायरीन-उपस्तरस्य π इलेक्ट्रॉन-प्रणाल्याः उत्प्रेरकस्य हाइड्रोजन-परमाणुनाञ्च मध्ये CH...π-अन्तर्क्रिया निर्मीयते, येन विक्रियायाः त्रिविम-रासायनिक-चयनात्मकता सटीकरूपेण नियन्त्रिता भवति एतेन कोबाल्ट-उत्प्रेरक-ओलेफिन्-जल-आल्काइलेशन-विक्रिया सुचारुतया प्रचलति, एरिल्-आर्थो-स्थिति-चिरल-आल्काइल-कार्बन-केन्द्रस्य सटीकरूपेण निर्माणं भवति, तथा च विषमपरमाणु-रहित-ओलेफिन्-जल-आल्काइल-विक्रियाणां अनियंत्रित-स्टीरियो-रसायनशास्त्रस्य समस्यायाः समाधानं भवति इयं प्रतिक्रिया विविध उपधातुषु प्रयोज्यः भवति, उत्तमः कार्यात्मकसमूहसङ्गतिः च अस्ति । तदतिरिक्तं, एषा उत्प्रेरकप्रणाली ओलेफिन्-इत्यस्य ड्यूटेरेटेड्-आल्काइलीकरणं अपि प्राप्तुं शक्नोति, यत् औषध-अणुनां प्राकृतिक-उत्पादानाम् संश्लेषणं परिवर्तनं च कर्तुं अनुप्रयोग-क्षमताम् दर्शयति

शोधकर्तृणां मते अयं अध्ययनः ओलेफिन् कार्यक्षमीकरणप्रतिक्रियाणां स्टीरियोचयनात्मकनियन्त्रणार्थं नूतनं प्रतिरूपं प्रदाति, तथा च ड्यूटेरेटेड् औषधानां इत्यादीनां काइरलकार्यात्मकअणुनां संश्लेषणस्य नूतनमार्गं अपि उद्घाटयति (रिपोर्टरः वाङ्ग किआओ तथा प्रशिक्षुः लियू युनिङ्गः)