समाचारं

पञ्चवर्षेषु त्रीणि कार्यकालानि ! बर्बेरी पुनः सीईओ परिवर्तयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य प्रशिक्षुः गाओ जियाङ्गहोङ्ग्, झाङ्ग यिझेन् च बीजिंगनगरे वृत्तान्तं दत्तवन्तौ

१५ जुलै दिनाङ्के ब्रिटिशविलासिताब्राण्ड् बर्बेरी इत्यनेन जोनाथन् अकेरोयड् इत्यस्य पदं ग्रहीतुं नूतनस्य मुख्यकार्यकारीयाः जोशुआ शुल्मैन् इत्यस्य नियुक्तेः घोषणा कृता नियुक्तिः तत्क्षणमेव प्रभावी अभवत्, उत्तरार्धः केवलं वर्षद्वयं यावत् कार्यं कृतवान् अधुना राजीनामा दत्त्वा... गोष्ठी।

पञ्चवर्षेषु बर्बेरी इत्यस्य तृतीयः प्रशिक्षणपरिवर्तनः अस्ति । विगतवर्षद्वये पूर्वस्य मुख्यकार्यकारी अकेरोयड् तथा रचनात्मकनिर्देशकस्य डैनियल ली इत्यस्य नेतृत्वे बर्बेरी उच्चस्तरीयविपण्ये उन्नतिं कर्तुं निरन्तरं प्रयतते, परन्तु मन्दगते ध्रुवीकृतविलासिताविपण्ये संघर्षं कृतवान् २९ जून दिनाङ्के समाप्तस्य प्रथमे वित्तत्रिमासे ब्राण्डस्य राजस्वं २२% न्यूनीकृत्य ४५८ मिलियन पाउण्ड् अथवा प्रायः ५९० मिलियन डॉलरं यावत् अभवत्, येन अध्यक्षः गेरी मर्फी पुनः नूतनं नेतृत्वं प्रवर्तयितुं प्रेरितवान्

नियुक्तिस्य घोषणायाः समये एव बर्बेरी इत्यनेन लाभांशस्य निलम्बनस्य घोषणा अपि अभवत्, तस्मिन् एव दिने अस्य शेयरमूल्यं १६.०८% न्यूनीकृत्य प्रतिशेयरं ७.४४ पाउण्ड् अभवत्, यत् नूतनं न्यूनतमम् अस्ति विगतवर्षे तस्य विपण्यमूल्यं प्रायः ६०% संकुचितं जातम्, तस्य समवयस्कानाम् मध्ये पृष्ठतः अस्ति ।

किं एषः प्रशिक्षणपरिवर्तनः अस्मिन् शताब्दपुराणे ब्राण्डे आशायाः किरणं आनेतुं शक्नोति?

तलरेखायाः अधः पतन्

विगतदशवर्षेषु विलासितावस्तूनाम् उद्योगः अनेकवारं माङ्गल्याः उदयस्य बिन्दुं प्राप्तवान्, यत्र २०१६ तः २०१९ पर्यन्तं चीनीयसहस्राब्दीयजनानाम् फैशनमागधा महती वर्धिता, २०२० तमस्य वर्षस्य अनन्तरं संयुक्तराज्यसंस्थायां यूरोपे च जादुई विक्रयवृद्धिवक्राणि च सन्ति बर्बेरी इत्यस्य पूर्वस्य मुख्याधिकारिद्वयस्य मार्को गोबेट्टी, अकेरोयड् च इत्यस्य अन्तर्गतं ब्राण्ड् इत्यनेन स्वस्य वर्धनरणनीत्याः अपि प्रगतिः कृता, न्यूनप्रदर्शनयुक्तेषु मॉलेषु थोकविक्रेतृषु च निवेशः न्यूनीकृतः, ग्राहकाः च स्वस्य खुदराजालं प्रति आकर्षिताः, परन्तु राजस्वं मूलतः स्थगितम् अस्ति

विगतकेषु वर्षेषु परिवर्तनकाले बर्बेरी इत्यस्य वित्तीयदत्तांशं दृष्ट्वा २०१९, २०२०, २०२१, २०२२, २०२३ च वर्षेषु २.७२ अरब पाउण्ड्, २.६३३ अरब पाउण्ड्, २.३४४ अरब पाउण्ड्, २.८३ अरब पाउण्ड्, ३.०९४ अरब पाउण्ड् च राजस्वं प्राप्तवान् क्रमशः स्टर्लिंग्, यस्य वित्तवर्षे २०१९ मध्ये प्रायः कोऽपि वृद्धिः नासीत्, वित्तवर्षे २०२० मध्ये लाभः आर्धः अभवत्, वित्तवर्षे २०२१ राजस्वलाभः निरन्तरं न्यूनः अभवत्, वित्तवर्षे २०२२ तमे वर्षे राजस्वस्य तुलने केवलं प्रायः ४% वृद्धिः अभवत् वित्तवर्ष 2019।

सहपाठिनां तुलने एतत् परिणामं स्पष्टतया असन्तोषजनकम् अस्ति । अस्मिन् एव काले एलवीएमएच-समूहस्य राजस्वस्य वर्षे वर्षे वृद्धि-दराः क्रमशः १०%, १५%, -१७%, ४४%, २३% च आसन्, यस्य वर्तमान-प्रदर्शनस्य अपि न्यूनता वर्तते, तस्य वृद्धिः २६% अभवत् , १६%, -१७.६%, -१७.६% च क्रमशः ३४.७%, ९% च, प्रादा समूहे ६%, ३%, -२४%, ४१%, २५% च अभिलेखाः । तदनुपातेन २०२१, २०२२ च वर्षेषु अपि यदा महामारीकाले विलासिनीवस्तूनाम् जादुई वृद्धिः अभवत् तदा बर्बेरी अवसरं गृहीत्वा उच्चस्तरीय-उद्योग-मार्गे प्रवेशं कर्तुं असफलः अभवत्

याओके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झोउ टिङ्ग् इत्यस्य मतं यत् वर्षेषु बर्बेरी इत्यस्य प्रदर्शनं स्थगितम् इति मुख्यकारणम् अस्ति । यद्यपि तस्य शास्त्रीयप्रतिमानानाम् अद्यापि विपण्यमान्यता अस्ति तथापि उपभोक्तृणां विविधाः व्यक्तिगताः च आवश्यकताः अपि स्पष्टाः सन्ति यदि तेषु नवीनतायाः अभावः अस्ति तर्हि ते बहवः उपभोक्तृभिः परित्यक्ताः भविष्यन्ति। परन्तु नूतनानां उपभोक्तृणां विशेषतः सामूहिकग्राहकानाम् उपभोगस्य उन्नयनं सीमितं भवति, सहनशक्तिः च नास्ति, येन बर्बेरी इत्यस्य प्रदर्शनं चक्रं पतितम्

शीआन् जियाओटोङ्ग-लिवरपूल् विश्वविद्यालयस्य प्राध्यापकः गुओ जियाङ्गुआङ्ग् इत्यनेन दर्शितं यत् बर्बेरी एशियायां विशेषतः चीनीयविपण्ये अत्यधिकं निर्भरं भवति, नकलीवस्तूनाम् समस्या च सर्वदा एव अस्ति, वर्तमाननिवेशमूल्यं च गम्भीररूपेण अवमूल्यनं कृतम् अस्ति

बर्बेरी इत्यस्य हाले वित्तीयप्रतिवेदनस्य आँकडानुसारं २०२४ वित्तवर्षे तस्य राजस्वं २.९६८ अरब पाउण्ड् आसीत्, यत् वर्षे वर्षे ४% न्यूनता अभवत् । बर्बेरी विगतत्रिमासिकद्वये स्थगितात् तीव्रक्षयपर्यन्तं गतः - नवीनतमत्रैमासिकप्रतिवेदने तुलनीयः खुदराविक्रयः वर्षे वर्षे २२% न्यूनः अभवत्, यदा तु अस्य वर्षस्य आरम्भे पूर्वमेव १२% न्यूनीकृतः आसीत् क्षेत्रीयदृष्ट्या चीनसहितस्य एशियायाः विपण्यस्य राजस्वं १% न्यूनीकृत्य १.२८६ अरबपाउण्ड् यावत्, ईएमईआईए-विपण्यं १% न्यूनीकृत्य १.०१७ अरब-पाउण्ड्-पर्यन्तं, अमेरिकन-विपण्यस्य १९% न्यूनता ६०३ मिलियन-पाउण्ड्-पर्यन्तं च अभवत् .

बर्बेरी समूहस्य अध्यक्षः गेरी मर्फी इत्यनेन दर्शितं यत् २०२५ वित्तवर्षे प्रवेशे ब्राण्डेन प्रकाशिता दुर्बलता गभीरा अभवत्, यदि वर्तमानप्रवृत्तिः द्वितीयत्रिमासे अपि निरन्तरं भवति तर्हि वर्षस्य प्रथमार्धे परिचालनहानिः भविष्यति इति अपेक्षा अस्ति। सः अवदत् यत् वर्तमानव्यापारस्य स्थितिं दृष्ट्वा बर्बेरी इत्यनेन लाभांशं स्थगयितुं निर्णयः कृतः। तस्मिन् एव काले ज्ञातव्यं यत् अमेरिकी-शेयर-बजारे बर्बेरी-इत्यस्य तीव्र-क्षयेन प्रभावितः प्रादा-कम्पन्योः हाङ्गकाङ्ग-शेयर-बजारः अद्य पतितः, सत्रस्य कालखण्डे ५% अधिकं पतित्वा प्रति-शेयर-५१ हाङ्गकाङ्ग-डॉलर्-पर्यन्तं पतितः, तस्य शेयर-मूल्यं च क फेब्रुवरीमासात् नूतनं न्यूनम्।

तदतिरिक्तं विगतवर्षे शेयरमूल्ये, विपण्यमूल्ये च तीव्रक्षयस्य कारणेन बर्बेरी मुख्यतया यूके-देशे शतशः कर्मचारिणः परिच्छेदं कर्तुं प्रवृत्तः इति पूर्वं मीडिया-समाचाराः अभवन् छंटनीभिः ४०० तः अधिकाः कार्याणि प्रभावितानि भवितुम् अर्हन्ति समूहस्य नवीनतमवार्षिकप्रतिवेदनानुसारं २०२३-२०२४ वित्तवर्षे अस्मिन् समूहे कुलम् ९,१६९ पूर्णकालिककर्मचारिणः सन्ति

अग्रिमः प्रशिक्षकः भवतु?

विगतवर्षद्वये परिवर्तनप्रक्रियायाः पश्चात् पश्यन् बर्बेरी उच्चस्तरीयस्य लोकप्रियस्य च चौराहे नष्टः भव्यकाठीयुक्तः क्रीडाकारः इव अस्ति

२०२१ तमे वर्षे अलेक्जेण्डर् मेक्क्वीन्, वर्साचे च सह महतीं सफलतां प्राप्य पूर्वः मुख्यकार्यकारी जोनाथन् अकेरोइड् बर्बेरी-संस्थायां सम्मिलितः । सः विलासितायाः ब्राण्ड्-स्थापनस्य चतुर-क्रॉस्-कैटेगरी-क्रॉस्-प्राइज-विपणनस्य च संयोजने उत्तमः अस्ति परन्तु बर्बेरी इत्यस्य कृते अकेरोइड् इत्यस्य रणनीतिः विलासितावस्तूनाम् महामन्दी इत्यनेन सह संयोगेन अभवत् यदा उपभोक्तृणां क्रयशक्तिः न्यूनीकृता आसीत्, तदा ब्राण्ड् इत्यनेन पूर्वस्य डिजाइनरस्य रिकार्डो टिस्सी इत्यस्य मार्गशैल्याः वर्तमानस्य सृजनात्मकनिर्देशकस्य डैनियल ली इत्यस्य प्रथमश्रृङ्खलायां आकस्मिकं संक्रमणं कृतम् to the retro British spirit for a group of street fashion young people who have cultivated, प्रेक्षकाः विपण्यं च भ्रमिताः सन्ति।

बर्बेरी इत्यस्य नूतनानां बैग् मॉडल् यथा "शील्ड्" तथा "नाइट्" इत्येतयोः मूल्यं प्रायः ३,००० डॉलरं भवति, तथा च टिम्बरलैण्ड् बूट् इव दृश्यमानानां मोटानां उच्च-एड़ि-युक्तानां लोफर-पदार्थानाम् मूल्यं $१,००० तः परम् अस्ति अस्य ब्राण्ड् इत्यस्य कल्पना एतावता महती अस्ति यत् नूतनं उत्पादं विमोचितमात्रेण SAKS Fifth Avenue Department Store इत्यत्र आर्धेन छूटं प्राप्नोति।

बर्बेरी इत्यस्य वर्तमानदुःखस्य समाधानस्य च उल्लेखं कुर्वन् बर्न्स्टीन् विश्लेषकः लुका सोल्का इत्यस्य मतं यत् विलासितावस्तूनाम् माङ्गं मन्दं भवति इति सन्दर्भे बर्बेरी इत्यस्य कृते योजनानुसारं स्वस्य ब्राण्ड् परिवर्तनस्य रणनीतिं कार्यान्वितुं कठिनं भविष्यति स्वस्य एकस्मिन् स्तम्भे लिखितवान् यत् "इत्यस्य स्थाने insisting on an ineffective strategy, is becoming the 'British Coach' the antidote the antidote Burberry is looking for?" केचन विश्लेषकाः स्पष्टतया अवदन् यत् बर्बेरी इत्यस्य वर्तमानमूल्यनिर्धारणं तस्य लक्षितग्राहकानाम् कृते अतीव उच्चम् अस्ति।

एषा प्रयासस्य दिशा बर्बेरी इत्यस्य अभिप्रायः भवितुम् अर्हति यत् सः शुल्मैन् इत्यस्य सुदृढीकरणरूपेण आनेतुं शक्नोति । यद्यपि त्रैमासिकविक्रयः अपेक्षां त्यक्तवान् तथापि बर्बेरी इत्यस्य नूतनस्य मुख्यकार्यकारीयाः घोषणायाः अनन्तरं २% अधिकः अभवत् । यदा ब्राण्ड् न्यूनप्रदर्शनं कृतवान् तदा नेतृत्वे परिवर्तनस्य प्रशंसां कृतवन्तः बहवः विश्लेषकाः ।

५२ वर्षीयः जोशुआ शुल्मैन् २०१७ तः २०२० पर्यन्तं टेपेस्ट्री इत्यस्य प्रमुखब्राण्ड् इत्यस्य कोचस्य अध्यक्षरूपेण कार्यं कृतवान् मूल्यं सुलभतां च निर्वाहयन् ब्राण्डस्य प्रतिबिम्बम्। २०२१ तमे वर्षे शुल्मैन् माइकल कोर्स् इत्यस्य मुख्यकार्यकारीपदं स्वीकृतवान्, ततः जॉन् आइडल इत्यस्य उत्तराधिकारी भूत्वा मूलकम्पनी कैप्री इत्यस्य नेता भवितुं व्यवस्था कृता, परन्तु आइडल इत्यनेन तत् पदं निरन्तरं धारयितुं निर्णयः कृतः ततः परं सः त्यक्तवान्

मॉर्निङ्गस्टार विश्लेषिका जेलेना सोकोलोवा इत्यनेन दर्शितं यत् बर्बेरी इत्यस्य समस्यासु दुर्बलस्य उद्योगस्य पृष्ठभूमिस्य दुर्बलस्य ब्राण्ड्-गतिस्य च मध्ये पर्याप्तं मूल्यवृद्धिः अस्ति यत् जनसमूहः द्रष्टुम् इच्छति।

सिटी विश्लेषकः थॉमस चौवेट् इत्यनेन उक्तं यत् बृहत्कम्पनीनां कृते रणनीतिकस्तरस्य परिवर्तनं सुलभतया कर्तुं कठिनं भवति डिजाइन प्रतिभा तथा विपणननिवेशः सर्वं महत्त्वपूर्णम्। केचन निवेशकाः अपि मन्यन्ते यत् शुल्मैन् बर्बेरी विक्रयणार्थं सज्जीकरिष्यति तथा च कोच मूलकम्पनी Tapeschi उपयुक्ता क्रेता अस्ति।