समाचारं

महाप्रबन्धकस्य अभ्यर्थिनः अन्तिमरूपं प्राप्तुं १७ मासाः यावत् समयः अभवत्, किं शुइजिंगफाङ्गः मोक्षबिन्दुं प्रारभ्यते?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाप्रबन्धकपदे १७ मासानां रिक्तस्थानस्य अनन्तरं शुइजिङ्गफाङ्गस्य महाप्रबन्धकस्य अभ्यर्थिनः अन्ततः पुष्टिः अभवत्।

शुइजिङ्ग्फाङ्ग् इत्यनेन अद्यैव घोषितं यत् "७५ तमस्य दशकस्य उत्तरार्धस्य पीढी" हू टिङ्गझौ इत्ययं १५ जुलैतः आरभ्य कम्पनीयाः महाप्रबन्धकरूपेण नियुक्तः भविष्यति । २०१० तमे वर्षे डायजेओयुगे प्रवेशस्य अनन्तरं शुइजिङ्ग्फाङ्ग् इत्यनेन नियुक्तः अयं अष्टमः महाप्रबन्धकः (द्वौ कार्यवाहकमहाप्रबन्धकौ सहितः) अपि अस्ति । हु टिङ्गझौ इत्यस्य कार्यभारग्रहणात् पूर्वं १७ मासेषु शुइजिङ्ग्फाङ्गस्य महाप्रबन्धकस्य कर्तव्यं ऐ एन्हुआ, जियाङ्ग लेइफेङ्ग च क्रमशः निर्वहन्ति स्म । हू टिङ्गझौ शुइजिंगफाङ्गस्य "नवप्रशिक्षकः" अभवत् ततः परं युयुआन् गार्डन् कम्पनी लिमिटेड् इत्यस्य पूर्वाध्यक्षत्वेन तस्य पहिचानः बहुधा ध्यानं आकर्षितवान् तथा च "शुइजिंगफाङ्गस्य प्रचलति उच्चस्तरीयरणनीत्याः कार्यान्वयनार्थं अनुकूलः" इति मन्यते स्म

उद्योगस्य दृष्ट्या डायजेओ इत्यस्य कार्यभारं स्वीकृत्य चीनीयमद्यविपण्यस्य अभ्यस्तः नासीत्, शुइजिङ्गफाङ्गः उच्चस्तरीयविपणनस्य विकासस्य अवसरं चूकितवान् नित्यं कार्मिकपरिवर्तनेन चैनलसाझेदारानाम् दृढतया अनुसरणं कठिनं भविष्यति। यथा यथा शुइजिंगफाङ्गः स्वस्य चैनल्स् तथा उत्पादविन्यासं समायोजयति तथा च डिस्टॉकिंग् त्वरयति तथा तथा सः विभक्तिबिन्दुं प्राप्तुं शक्नोति ।

डायजेओयुगे अष्टौ प्रबन्धनिदेशकाः

सार्वजनिकसूचनाः दर्शयति यत् २००० तमे वर्षे क्वान्क्सिङ्ग् कम्पनी लिमिटेड् तथा क्वान्क्सिङ्ग् वाइनरी इत्यनेन संयुक्तरूपेण "शुइजिंगफाङ्ग" ब्राण्ड् इत्यस्य विकासाय चेङ्गडु शुइजिंगफाङ्ग कम्पनी लिमिटेड् इत्यस्य स्थापनायाः वित्तपोषणं कृतम् विश्वस्य बृहत्तमासु विदेशीयमद्यकम्पनीषु अन्यतमः डायजेओ शुइजिङ्ग्फाङ्ग-नगरं प्रति आडम्बरं गृहीत्वा चीनीयमद्यविपण्ये प्रवेशार्थं तस्य उपयोगं कृतवान् २००६ तः २०१३ पर्यन्तं डायजेओ इत्यनेन स्वस्य सहायककम्पनी डायजेओ हाईलैण्ड्स् होल्डिङ्ग् बीवी (अतः "डीएचएचबीवी" इति उच्यते) इत्यस्य माध्यमेन चतुर्चरणयोः क्वान्क्सिङ्ग् समूहस्य १००% नियन्त्रणं सम्पन्नम् अस्मिन् काले क्वान्क्सिङ्ग्-समूहेन "शुइजिङ्ग्फाङ्ग्-समूहः" इति नाम परिवर्तितम्, शुइजिङ्ग्फाङ्ग्-संस्थायाः मध्यतः निम्न-अन्तपर्यन्तं क्वान्क्सिङ्ग्-डाकु-इत्यस्य अपि विनिवेशः अभवत् । २०१८ तमे वर्षे २०१९ तमे वर्षे च डायजेओ इत्यनेन द्वौ अपि निविदाप्रस्तावौ कृतौ, शुइजिङ्ग्फाङ्ग् कम्पनी लिमिटेड् इत्यस्मिन् तस्य भागधारकानुपातः ६३.१४% यावत् अभवत् । तियान्याञ्चा इत्यस्य मते वर्तमानकाले "DHHBV" इत्यस्य पूर्णस्वामित्वयुक्तः शुइजिंगफाङ्गसमूहः शुइजिंगफाङ्ग् कम्पनी लिमिटेड् इत्यस्य प्रमुखः भागधारकः अस्ति, यस्य ३९.७२% भागाः सन्ति

डायजेओ इत्यस्य कार्यभारग्रहणात् पूर्वं हुआङ्ग जियान्योङ्ग् प्रायः नववर्षपर्यन्तं शुइजिङ्ग्फाङ्ग् इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान् । २०१० तमे वर्षे शुइजिङ्ग्फाङ्ग्-इत्यनेन डायजेओ-युगे प्रवेशः कृतः, ततः परं महाप्रबन्धकानां बहुवारं परिवर्तनं जातम् ।

सीमापारस्य "विवाहस्य" अनन्तरं शुइजिंगफाङ्गस्य प्रदर्शनं २०१० तमे वर्षे १.८ अरब युआन् इत्यस्मात् २०१४ तमे वर्षे ३६४ मिलियन युआन् यावत् न्यूनीकृतम् अस्ति ।२०१३ तमे वर्षे २०१४ तमे वर्षे च अस्य हानिः अभवत् । २०१५ तमस्य वर्षस्य अक्टोबर्-मासे कार्ल्स्बर्ग्, डायजेओ इत्यादीनां कृते बहुवर्षं यावत् कार्यं कृतवान् फैन् क्षियाङ्गफूः दा मी इत्यस्य उत्तराधिकारी अभवत्, शुइजिंगफाङ्गस्य परिचालन-आयः २०१५ तमे वर्षे ८५५ मिलियन-युआन्-रूप्यकाणां कृते २०१८ तमे वर्षे २.८१९ अरब-युआन्-रूप्यकाणां कृते वर्धितः । २०१८ तमस्य वर्षस्य जूनमासे चेन् शौकी इत्यस्य स्थाने फैन् क्षियाङ्गफू अध्यक्षपदं प्राप्तवान् ।

चीनस्य मद्य-उद्योगस्य स्वतन्त्रः टिप्पणीकारः जिओ झुकिङ्ग् इत्यनेन उक्तं यत्, "शुइजिंगफाङ्गस्य नित्यं कार्मिकपरिवर्तनं, प्रबन्धन-सञ्चालन-दलेषु परिवर्तनं, मार्केट-नीतिषु च परिवर्तनं च चैनल-साझेदारानाम् हानिः भविष्यति।

२०२३ तमस्य वर्षस्य मार्चमासात् आरभ्य शुइजिङ्ग्फाङ्गस्य महाप्रबन्धकस्य चयनं अन्तिमरूपेण न निर्धारितम्, ऐ एन्हुआ, जियांग् लेइफेङ्ग च क्रमशः महाप्रबन्धकस्य कर्तव्यं स्वीकृतवन्तौ मीडिया-समाचारानुसारम् अस्मिन् वर्षे जूनमासे आयोजिते २०२३ तमस्य वर्षस्य भागधारकाणां वार्षिकसामान्यसभायां शुइजिंगफाङ्ग-संस्थायाः अध्यक्षः फैन् क्षियाङ्गफुः वरिष्ठकार्यकारीणां नित्यं परिवर्तनस्य प्रतिक्रियारूपेण व्याख्यातवान् यत्, “अस्माभिः अवगतम् यत् अस्माकं प्रतिभाव्यवस्थायां प्रमुखाः दोषाः सन्ति , तथा च वरिष्ठकार्यकारीणां भविष्यस्य भर्ती अधिकं स्थिरं भवितुमर्हति शुइजिंगफाङ्गस्य संगठनात्मकसंरचनायाः कर्मचारिणां च स्थिरतां सुनिश्चित्य निदेशकमण्डलस्य रणनीतिसमितिः;

जिओ ज़ुकिङ्ग् इत्यनेन बीजिंग न्यूज इत्यस्य संवाददात्रे उक्तं यत् हू टिङ्गझौ इत्यनेन खाद्य-पेय-उपभोक्तृवस्तूनाम्, सेवा-उद्योगेषु च २५ वर्षाणाम् अधिकः प्रबन्धन-अनुभवः संचितः अस्ति तस्य अवगमनानुसारं कम्पनीयाः निदेशकमण्डलं प्रबन्धनं च मन्यते यत् हू टिङ्गझौ, स्वस्य समृद्धप्रबन्धनानुभवेन गहनेन उद्योगस्य अन्वेषणेन च, दीर्घकालीनस्वस्थविकासं प्राप्तुं शुइजिंगफाङ्गस्य नेतृत्वं कर्तुं आदर्शः उम्मीदवारः अस्ति।

"हू टिङ्गझौ स्वस्य प्रधानकाले महाप्रबन्धकः अभवत्, तथा च शुइजिंगफाङ्गस्य सततं उच्चस्तरीयरणनीत्याः कार्यान्वयनार्थं तस्य निश्चितः अनुभवः संसाधनसञ्चयमूल्यं च अस्ति।" .

उच्चस्तरीयं प्रति प्रत्यागच्छन्तु

शुइजिंगफाङ्ग-स्थले कार्यकारीणां नित्यं परिवर्तनं तस्य समस्याभिः सह निकटतया सम्बद्धम् अस्ति, यत्र कम्पनीयाः उच्चस्तरीय-उत्पादानाम् आग्रहः, मध्य-निम्न-उत्पाद-विन्यासस्य उपेक्षा च अस्ति

२००० तमे वर्षे यदा शुइजिङ्ग्फाङ्ग्-इत्यस्य प्रक्षेपणं जातम् तदा तस्य प्रतिशीशी ५०० युआन्-अधिकं मूल्यं भवति स्म, तदा तस्य विपण्यमूल्यं २०० युआन्-अधिकम् आसीत् । "तस्मिन् समये शुइजिंगफाङ्गः एकः नूतनः ब्राण्ड् इति नाम्ना तत्कालस्य अवसरान् गृहीतवान्, शीघ्रमेव भयंकरविपण्यस्पर्धायां विशिष्टः अभवत्, आरम्भे च देशे डेबोन् सिक्योरिटीज् इत्यनेन शोधप्रतिवेदने उक्तम्। तथ्याङ्काः अपि दर्शयन्ति यत् २००६ तमे वर्षे शुइजिङ्ग्फाङ्गस्य उच्चस्तरीयमद्यराजस्वस्य मद्यराजस्वस्य प्रायः ९०% भागः आसीत् ।

परन्तु शुइजिंगफाङ्गः कार्यप्रदर्शने निरन्तरं सुधारं कर्तुं न शक्तवान् विशेषतः २०१२ तमस्य वर्षस्य अनन्तरं मद्य-उद्योगः "सुवर्णदशकात्" तीव्ररूपेण न्यूनीकृतः अस्ति तथा च गहनसमायोजनस्य कालखण्डे प्रविष्टः उच्चस्तरीयः मद्यः प्रथमः एव भारं वहति .बहवः प्रसिद्धाः मद्यकम्पनयः अस्य विपण्यस्य अन्वेषणार्थं स्वमूल्यानि न्यूनीकृतवन्तः । उद्योगस्य अन्तःस्थानां मते उच्चस्तरीयमार्गे केन्द्रितः शुइजिंगफाङ्गः एकतः इन्वेण्ट्री-पश्चात्तापस्य सामनां करोति इति आग्रहं करोति, अपरतः एकल-उत्पाद-मात्रिका विकास-समस्यां आनयति . यद्यपि शुइजिंगफाङ्ग इत्यनेन तस्मिन् समये ३०० युआन् इत्यस्मात् अधिकमूल्येन जेन्निआङ्ग् क्रमाङ्कः अपि प्रारब्धः तथापि २०१२ तः २०१४ पर्यन्तं कम्पनीयाः मद्यव्यापारस्य राजस्वस्य तीव्रक्षयस्य कारणेषु एतत् अन्यतमम् आसीत्

जनानां उपभोगस्तरस्य उन्नयनेन सह प्रमुखाः मद्यकम्पनयः पूर्वमेव उच्चस्तरीयविपण्यस्य विन्यासं कर्तुं आरब्धाः सन्ति, स्वस्य उत्पादविन्यासे सुधारं कर्तुं च आरब्धाः सन्ति अद्यतनस्य उच्चस्तरीयस्थापनं २० वर्षपूर्वं चतुःपञ्चशतं युआन् मूल्यपरिधितः एकसहस्राधिकयुआन् मूल्यपरिधिपर्यन्तं वर्धितम् अस्ति। यद्यपि शुइजिंगफाङ्गः प्रारम्भिकपदे उच्चस्तरीयपदार्थानाम् आग्रहं कृतवान् तथापि तस्य मूल्यव्यवस्था कदापि अधिकं गन्तुं न शक्तवती "एतेन अग्रणीमद्यशिबिरे प्रवेशस्य अवसरः अपि त्यक्तः

२०२१ तमस्य वर्षस्य अनन्तरं शुइजिंगफाङ्ग् इत्यनेन स्वस्य उच्चस्तरीयस्थानं पुनः प्राप्तुं प्रयत्नः कृतः, यत्र क्रमशः १,००० युआन् इत्यस्य कार्डस्थानस्य संग्रहस्य नूतनं संस्करणं, उप-उच्च-अन्त-कार्ड-स्थानस्य सह जिंगताई इत्यस्य नूतनं संस्करणं च विमोचितम् the high-end track. परन्तु शुइजिंगफाङ्गस्य हाले निवेशकक्रियाकलापस्य अभिलेखघोषणायां उल्लेखः कृतः यत् जिंगताई तथा कलेक्शन् च चुनौतीनां सामनां कुर्वन्ति उच्चस्तरीयाः कम्पनीयाः रणनीतीषु अन्यतमाः सन्ति, उच्चस्तरीयाः उत्पादाः संवर्धयितुं प्रवेशं च कर्तुं समयं लभन्ते। शुइजिंगफाङ्ग इत्यनेन उक्तं यत् सः शुइजिंगफाङ्ग संग्रहस्य अफलाइनव्ययस्य निर्वाहं निरन्तरं करिष्यति, तथा च उत्पादसंरचनायाः कूपमञ्चानां संग्रहाणां च अनुपातं वर्धयितुं प्रयतते।

"शुइजिंगफाङ्गस्य संग्रहस्य महती आशा अस्ति, परन्तु २०२१ तः २०२२ पर्यन्तं संग्रहश्रृङ्खलायाः मात्रा विक्रयप्रदर्शनं च प्रारम्भिकविपण्यप्रत्याशायाः अपेक्षया न्यूनम् अस्ति "सङ्ग्रहस्य नूतनं संस्करणम् अद्यापि कृषिकालस्य मध्ये अस्ति तथा च अत्र विलम्बः अस्ति the effectiveness of the investment," Guotai Junan Securities previously said in a research report, यथा यथा बाह्यमागधा वर्धते तथा तथा नूतनानां संग्रहाणां मात्रा पुनः आरभ्यते इति अपेक्षा अस्ति, तथा च Shuijingfang इत्यस्य उच्चस्तरीयं पुनरागमनस्य क्षमता अद्यापि वर्तते।

विभक्तिबिन्दुं प्राप्तुं अपेक्षां कुर्वन्

अन्तिमेषु वर्षेषु मद्यउद्योगे उच्चसूची सामान्यसमस्या अस्ति, शुइजिङ्गफाङ्गः अपवादः नास्ति । २०२१ तमे वर्षे शुइजिंगफाङ्गस्य इन्वेण्ट्री-दबावः निरन्तरं वर्धमानः आसीत्, २०२२ तमस्य वर्षस्य जून-मासस्य अन्ते यावत् इन्वेण्ट्री २.३२१ अरब युआन् यावत् वर्धितः, यत् कुलसम्पत्त्याः ३८.९% भागः अभवत् । २०२२ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् शुइजिङ्ग्फाङ्गस्य सूची प्रायः २.४४३ अरब युआन् अस्ति, यत् वर्षे वर्षे ११.१९% वृद्धिः अस्ति ।

शुइजिङ्ग्फाङ्गस्य कृते डिस्टॉकिंग् महत्त्वपूर्णं कार्यं जातम् अस्ति । शुइजिंगफाङ्गस्य २०२२ तमस्य वर्षस्य वार्षिकप्रतिवेदने उल्लेखितम् अस्ति यत् २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके २०२३ तमस्य वर्षस्य प्रथमत्रिमासे च मुख्यलक्ष्यं सामाजिकसूचीं न्यूनीकर्तुं वर्तते, तथा च २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे परिचालन-आयस्य वृद्धिः पुनः आरभ्यते

विक्रयस्य निरन्तरप्रवर्धनस्य, मालस्य मूल्यवृद्धेः च नियन्त्रणस्य अन्येषां च डिस्टॉकिंग्-उपायानां माध्यमेन शुइजिंगफाङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य एप्रिल-मासे प्रकाशितस्य निवेशक-संशोधन-रिपोर्ट्-मध्ये उल्लेखः कृतः यत् कम्पनीयाः विक्रेतृणां सूची वर्तमानकाले २ मासानां अन्तः नियन्त्रिता अस्ति, यत् अधिक-उचित-स्तरस्य अस्ति तदनन्तरं वयं विक्रयस्य प्रचारं निरन्तरं करिष्यामः तथा च भण्डारस्य मालस्य कारोबारवेगं वर्धयिष्यामः।

चीन मर्चेंट्स् सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य मेमासे एकस्मिन् शोधप्रतिवेदने उक्तं यत् शुइजिंगफाङ्ग् इत्यनेन स्वस्य इन्वेण्ट्री-क्लियर-करणानन्तरं किञ्चित् पुनर्प्राप्तिः अभवत् उप-उच्च-स्तरीय-व्यापार-भोजानां दृष्ट्या अस्मिन् वर्षे एप्रिल-मे-मासयोः अनन्तरं शुइजिङ्ग्फाङ्ग्-इत्यस्य इन्वेण्ट्री क्लियर कृता, तस्याः आन्तरिक-संभाव्य-ऊर्जा च तत् उत्थापितं, पुटस्य उद्घाटनं, पिनस्य गतिः च अपेक्षितापेक्षया उत्तमम् आसीत् ।

तदतिरिक्तं शुइजिंगफाङ्गः सर्वमूल्यविन्यासे अपि केन्द्रितः अस्ति, यत्र उत्पादपङ्क्तयः समृद्ध्य २०० युआन् मूल्यश्रेण्यां उत्पादानाम् भागं वर्धयितुं योजना अस्ति "उत्पादसंरचनायाः निरन्तरसमृद्धिः, वर्धितायाः चैनलशक्तिः च कृत्वा शुइजिंगफाङ्गः दुर्गतितः बहिः गन्तुं शक्नोति।"

बीजिंग न्यूजस्य संवाददाता किन् शेङ्गनान्

सम्पादक झू फेंगलान्

लियू जून द्वारा प्रूफरीड