समाचारं

हाङ्गकाङ्ग-माध्यमेषु सूचना अस्ति : चीनस्य नूतनः चाय-ब्राण्ड् वैश्विकः भवति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य १६ दिनाङ्के समाचारः हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे जुलैमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा पेरिस् ओलम्पिकस्य उद्घाटनं भविष्यति तथा चीनीयब्राण्ड् हेटेया इत्यनेन पेरिस्नगरे प्रथमं पॉप्-अप-भण्डारं उद्घाटितम्, येन नूतनचायस्य प्रथमं सोपानं भवति कम्पनीयाः अन्तर्राष्ट्रीयविस्तारयोजना नवीनतमं कदमम्।

शेन्झेन्-नगरस्य कम्पनीयाः रणनीत्याः उपाध्यक्षः गु युजिया अवदत् यत्, "स्थानीयग्राहकानाम् प्राधान्यानां परीक्षणार्थं एकस्य भण्डारस्य उपयोगं कर्तुं वयं आशास्महे।

समाचारानुसारं हेटेआ इत्यनेन प्रचलितायाः चीनीयभोजनागारशृङ्खलायाः बाओजी परिवारस्य साझेदारीरूपेण एतत् पॉप्-अप-भण्डारं प्रारब्धम् । सम्प्रति चीनदेशे विश्वे च Heytea इत्यस्य सहस्राणि भण्डाराः सन्ति । महत्त्वाकांक्षिणां अन्तर्राष्ट्रीययोजनानां अन्तर्गतं कम्पनी अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया, कनाडा, सिङ्गापुर, मलेशिया, दक्षिणकोरिया च देशेषु भण्डारं उद्घाटितवती अस्ति ।

विदेशेषु विपणयः हेटेया इत्यादीनां चीनीय-खुदरा-ब्राण्ड्-समूहानां कृते राजस्व-विस्तारस्य, स्वस्य ब्राण्ड्-दृष्टेः साकारीकरणस्य च महत्त्वपूर्णः अवसरः अस्ति । गु युजिया इत्यनेन उक्तं यत् कम्पनी केषुचित् विपण्येषु अपेक्षितापेक्षया उत्तमं परिणामं प्राप्तवती अस्ति। यथा - यूके-देशे सप्त-भण्डाराः उद्घाटिताः, दक्षिणपूर्व-एशिया-उत्तर-अमेरिका-देशे च भण्डाराः योजिताः । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे न्यूयोर्क-नगरे तस्य प्रथमः भण्डारः प्रथमदिने २५००-तमेभ्यः अधिकेभ्यः कपेभ्यः विक्रीतवान् ।

रिपोर्ट्-अनुसारं चीन-शृङ्खला-भण्डार-फ्रेञ्चाइज-सङ्घः, मेइटुआन्-इत्यनेन च संयुक्तरूपेण प्रकाशितस्य उद्योग-रिपोर्ट्-अनुसारं हेटेआ-संस्थायाः विदेशेषु विस्तारः तस्मिन् समये अभवत् यदा चीनस्य नूतन-चाय-पेय-बाजारे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति २०२५ तमे वर्षे ।

विदेशेषु विस्तारं कुर्वन् हेटेआ एकः एव नास्ति । २०२१ तमे वर्षे हाङ्गकाङ्ग-नगरे सूचीकृता Naixue’s Tea Holdings Co., Ltd. इति मोती-दुग्ध-चाय-कम्पनी २०२३ तमे वर्षे थाईलैण्ड्-देशे प्रथमं भण्डारं उद्घाटितवती । मार्चमासे प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं कम्पनी विदेशविस्तारस्य प्रचारं निरन्तरं करिष्यति।

प्रासंगिकसर्वक्षणं दर्शयति यत् चीनदेशस्य खुदरा-ब्राण्ड्-संस्थानां प्रायः एकतृतीयभागः अन्येषु देशेषु भण्डारं उद्घाटयितुं स्वस्य आशां प्रकटयति ।

गु युजिया इत्यनेन उक्तं यत् ब्राण्ड्-समूहानां सम्मुखे मुख्या आव्हानं ब्राण्ड्-लक्षणं निर्वाहयन् लक्ष्य-बाजार-वातावरणे अनुकूलतां प्राप्तुं वर्तते । विदेशीयबाजारेषु उच्चगुणवत्तायुक्तसामग्रीणां, मुक्तपाकशालानां च उपयोगस्य Heytea इत्यस्य व्यावसायिकप्रतिरूपं तस्य लक्षितदर्शकान् आकर्षयिष्यति, अन्यैः लोकप्रियकम्पनीभिः सह कम्पनीयाः सह-ब्राण्डेड्-उत्पादाः अपि ब्राण्ड् "युवा" स्थापयितुं साहाय्यं करिष्यन्ति

गु युजिया इत्यनेन विदेशीयविपण्येषु चीनीयग्राहकानाम् उपभोक्तृणां च साम्यम् अपि दर्शितम् - तौ द्वौ अपि "कुरकुरास्वादयुक्तं फलचायम्" प्राधान्येन पश्यतः । (लु दि इत्यनेन संकलितः) २.


मार्चमासस्य २३ दिनाङ्के मोङ्गकोक्-नगरस्य मिक्स्यू-आइस-सिटी-भण्डारस्य बहिः भोजनस्य आदेशं दातुं ग्राहकाः पङ्क्तिं कृतवन्तः । (सिन्हुआ न्यूज एजेन्सी)