समाचारं

सहस्रं युआन् "बृहत् ब्राण्ड् प्रतिस्थापनम्" बैग्स् आर्थिकचक्रस्य माध्यमेन यात्रां कुर्वन्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |
अन्तरफलक समाचार संपादक |

येषां घरेलुपुटब्राण्ड्-समूहानां "बृहत्-नाम-प्रतिस्थापनम्" इति लेबलं कृतम् अस्ति अथवा साहित्यचोरी-विवादेषु अपि संलग्नाः सन्ति, तेषां व्यापारः भवता चिन्तितात् दूरं उत्तमः भवितुम् अर्हति

घरेलु ब्राण्ड् FION इत्येतत् एतादृशं उदाहरणम् अस्ति


FION इत्यस्य टोट् बैग् ब्राण्ड् हिट् अभवत्

यद्यपि १,००० युआन् तः १५०० युआन् यावत् मूल्यं विद्यमानस्य एषा टोट् बैग्स् श्रृङ्खला ब्राण्ड् द्वारा स्वतन्त्रतया विकसितानां त्रिविम-ब्रोकेड्-वस्त्राणां उपयोगं त्रयवर्षेषु करणीयः इति दावान् करोति तथापि शिल्पिभिः हस्तेन बुन्यते तथापि बहवः नेटिजनाः अद्यापि दर्शयन्ति यत् ते एव सन्ति विलासिता ब्राण्ड् DIOR इत्यनेन सह असङ्गतम् अस्ति The Book Tote इति श्रृङ्खलायां रूपेण अत्यन्तं समानाः सन्ति ।

न केवलं DIOR इत्येतत् एव आहतम् अस्ति यत् FION इत्यनेन प्रक्षेपितानां अन्येषां बहूनां उत्पादानाम् अपि बृहत्-नाम-पुटस्य छाया अस्ति अतः केभ्यः नेटिजनेभ्यः प्रत्यक्षतया "little LV" इति अपि उच्यते ।


Xiaohongshu इत्यत्र FION विषये चर्चाः

परन्तु FION इत्येतत् पूर्णतया केवलं "धाराः" इति अनौपचारिकं ब्राण्ड् इति गणयितुं समीचीनं न भविष्यति ।

FION इत्यस्य आधिकारिकजालस्थले उक्तं यत् १९७९ तमे वर्षे हाङ्गकाङ्ग-नगरे जन्म प्राप्य अस्य ब्राण्ड्-देशस्य स्वकीयः इतिहासः अस्ति एव । ब्राण्ड् संस्थापकः चेङ्ग रोङ्गझोङ्ग् इत्यस्य जन्म हाङ्गकाङ्ग-नगरस्य मोची-परिवारे अभवत् । १९८० तमे दशके एव FION इति चीनदेशस्य मकाऊ, चीनदेशस्य ताइवानदेशेषु च उद्घाटितम्, जापान, सिङ्गापुर, मलेशिया, इन्डोनेशिया इत्यादिषु विदेशेषु विपण्येषु अपि प्रवेशं कृतवान् । १९९० तमे दशके FION चीनस्य मुख्यभूमिविपण्ये प्रवेशं कृत्वा बीजिंग, शाङ्घाई, चोङ्गकिङ्ग् इत्यादिषु स्थानेषु ब्राण्ड् काउण्टर् उद्घाटितवान् । १९९२ तमे वर्षे FION इत्यनेन गुआङ्गडोङ्ग-नगरस्य हुइझोउ-नगरे अपि उत्पादनस्य आधारः स्थापितः । २००५ तमे वर्षे FION इत्यनेन शेन्झेन्-नगरे मुख्यभूमिचीन-सञ्चालन-मुख्यालयः स्थापितः, मुख्यभूमि-विपण्ये विस्तारः च आरब्धः ।

२०१२ तः २०१४ पर्यन्तं चाओ एसर इति स्थानीया आभूषणकम्पनी यत् तस्मिन् समये पूर्वमेव सूचीकृता आसीत्, सा क्रमेण स्वस्य व्यावसायिकव्याप्तेः ब्राण्ड्-विभागस्य च विस्तारार्थं FION इत्यस्य १००% इक्विटीं प्राप्तवती, यस्य सञ्चितव्यवहारमूल्यं प्रायः १.४ अरब युआन् आसीत्

परन्तु FION इत्यनेन चाओ एसर इत्यनेन अधिग्रहीतस्य अनन्तरं लीप्फ्रॉग् विस्तारः, वृद्धिः च न प्राप्ता ।

सार्वजनिकप्रतिवेदनानुसारं २०१२ तमस्य वर्षस्य अन्ते मुख्यभूमिचीनदेशे FION इत्यस्य २५६ विक्रयस्थानानि आसन्, येषु ८० तः अधिकानि नगराणि सन्ति । ब्राण्डस्य आधिकारिकः लघुकार्यक्रमः दर्शयति यत् FION इत्यस्य अफलाइनविक्रयजालम् अधुना ९० तः अधिकानि भण्डाराणि यावत् संकुचितं जातम्, तथा च वुहान (२४ भण्डाराः), चेङ्गडु (२१ भण्डाराः), चोङ्गकिंग् (१६ भण्डाराः) इत्यादिषु नगरेषु अत्यन्तं केन्द्रीकृतम् अस्ति प्रमुखाः प्रथमस्तरीयनगराः, केवलं अस्य क्रमशः शङ्घाई-शेन्झेन्-नगरे ७, २ च भण्डाराः सन्ति ।

चाओ एसरस्य वित्तीयप्रतिवेदने ज्ञायते यत् FION इत्यनेन २०२१ तमे वर्षे ४४७ मिलियन युआन् इत्यस्य अभिलेखराजस्वं प्राप्तम्, परन्तु २०१५ तमे वर्षे २९४ मिलियन युआन् इत्यस्य तुलने अस्मिन् अवधिमध्ये औसतवार्षिकं चक्रवृद्धिः केवलं ७% आसीत् - केवलं For इत्यस्य आकारस्य कम्पनीयाः कृते लक्षशः युआन्-रूप्यकाणि युक्तः, सूचीकृतकम्पनीद्वारा समर्थितः, ऑनलाइन-अफलाइन-चैनेल्-युक्तः च ब्राण्ड्, एषा तीव्रवृद्धिः इति वक्तुं न शक्यते २०२१ तमे वर्षे पुनः FION इत्यस्य राजस्वं पतति, २०२३ तमे वर्षे राजस्वं ३७५ मिलियन युआन् यावत् भविष्यति ।


चित्रस्य स्रोतः : FION official Weibo

परन्तु वर्षेषु FION अद्यापि विपण्यस्य एकं कोणं धारयितुं समर्थः अस्ति तथा च अस्मिन् आरामक्षेत्रे तुल्यकालिकरूपेण स्थिरं आयं निर्वाहयितुं समर्थः अस्ति। एतत् पूर्वोक्तस्य FION इत्यस्य उष्णविक्रयण-उत्पादानाम् निर्माणस्य क्षमतायाः, वर्षेषु तस्य राजस्वस्य महती संकोचनं न जातम् इति तथ्यतः च द्रष्टुं शक्यते

वाणिज्यिक-अचल-सम्पत्-प्रबन्धन-कम्पन्योः हानबो-वाणिज्यिक-शङ्घाई-कम्पनीयाः अध्यक्षः डु बिन्-इत्यनेन जिमियन-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, यत्र FION-इत्यत्र स्थितम् अस्ति तस्मिन् मूल्य-पट्टिकायां प्रतिस्पर्धा तीव्रा नास्ति शीर्षे किफायती विलासिताविलासिता ब्राण्ड्, अधः च अधिकं किफायती द्रुतफैशनब्राण्ड्, ताओबाओ ब्राण्ड् च सन्ति द्वयोः मध्ये उपभोक्तृणां वस्तुतः बहवः विकल्पाः नास्ति

डु बिन् इत्यस्य मतं यत् यद्यपि FION इत्यस्य अपर्याप्तमौलिकतायाः समस्या अस्ति तथापि एतस्य कृते बहवः किफायती विलासिताः, द्रुतफैशन बैग् ब्राण्ड्स् आलोचिताः इति विचार्य, एतेन तस्य बहु बाधा न भविष्यति। विशेषतः द्वितीय-तृतीय-स्तरीय-नगरेषु केषाञ्चन उपभोक्तृणां कृते ये अन्तर्राष्ट्रीय-बृहत्-ब्राण्ड्-अपरिचिताः सन्ति, शैल्यां गुणवत्तां च अधिकं मूल्यं ददति, FION, यस्य अफलाइन-शृङ्खला-भण्डाराः सन्ति, तस्य ४० वर्षाणाम् अधिक-इतिहासस्य च उपरि बलं दत्तं, जनान् तत् चिन्तयितुं पर्याप्तम् अस्ति तत् "ब्राण्ड्-कृतं उत्पादम्" अस्ति ।

तथापि, FION इत्यस्य वर्तमानस्य भण्डारस्य प्रतिबिम्बस्य स्थानचयनस्य च आधारेण अद्यापि द्वितीयस्तरीयब्राण्डरूपेण स्थितम् अस्ति - साधारणेषु शॉपिङ्ग् मॉलेषु प्रवेशः कठिनः नास्ति, परन्तु उच्चस्तरीयशॉपिङ्ग् मॉलेषु निपीडयितुं न शक्नोति अधिकांशतः द्वितीय-तृतीय-स्तरीयनगरेषु व्यापारिक-श्वेत-कालर-श्रमिकाः जनानां उपभोग-शक्तिः किफायती-विलासिता-ब्राण्ड्-मूल्यात् किञ्चित् न्यूना अस्ति, परन्तु ते अद्यापि १,००० युआन्-मूल्येन पुटस्य कृते दातुं इच्छन्ति


FION’s IP co-branded bag picture source: FION आधिकारिकजालस्थलम्

अन्तिमेषु वर्षेषु FION वस्तुतः स्वस्य ऊर्ध्वयात्रायाः योजनां कर्तुं आरब्धवान् अस्ति ।

चाओ एसर इत्यनेन २०२३ तमे वर्षे निवेशकसम्बन्धकार्यक्रमे उक्तं यत् विगतवर्षद्वये तस्य ब्राण्ड्-रणनीतिः ब्राण्ड्-स्वरं सुधारयितुम् एव अस्ति । अतः उत्पादसंशोधनविकासः, प्रबन्धनं परिचालनं च अधिकं परिष्कृतं जातम्, तथा च तत्सम्बद्धपरिणामाः प्रतिग्राहकं इकाईमूल्ये, भण्डारप्रतिबिम्बे, उत्पादप्रदर्शने इत्यादिषु सुधारेषु प्रतिबिम्बिताः भवन्ति

तदतिरिक्तं FION इत्यस्य पूर्वमेव कायाकल्पस्य अभिप्रायः आसीत् । २०१६ तः आरभ्य, २०१८ तमे वर्षे च Minions, Jurassic, The Secret Life of Pets इत्यादिभिः IPs इत्यनेन सह विश्वस्य विभिन्नक्षेत्रेभ्यः कलाकारैः सह सह-ब्राण्डिंग् अपि अन्तर्भवति यद्यपि एताः उपक्रमाः दुर्लभाः एव व्यापारात् बहिः गच्छन्ति तथापि विपणनस्य दृष्ट्या अपि वयं द्रष्टुं शक्नुमः यत् विगतवर्षद्वये उत्पादानाम् प्रचारार्थं FION इत्यनेन सामाजिकमाध्यमेषु KOLs इत्यनेन सह सहकार्यं कृतम् अस्ति।

चाओ एसरस्य वित्तीयप्रतिवेदनानुसारं FION इत्यनेन आधिकारिकतया २०२३ तमे वर्षे ब्राण्ड् इमेज उन्नयनं प्रारब्धम्।तया स्वस्य हस्तसाधनात् ब्राण्ड् उन्नयनस्य प्रेरणास्रोताः प्राप्ताः तथा च ब्राण्ड् LOGO, सुपर सिम्बल्स्, प्रेस्बायोपिया, कलर डिजाईन् इत्यादीनां कृते नवीनाः डिजाइनाः निर्मिताः FION इत्यनेन अस्मिन् वर्षे Chengdu Tianfu Art Park इत्यस्मिन् प्रथमः कारीगरी-कला-प्रमुख-भण्डारः अपि उद्घाटितः, यत्र कला-प्रदर्शनानि, शिल्प-कला-अन्तर्क्रियाशील-सह-निर्माणं, खुदरा-शॉपिङ्ग्, खानपानं, अन्ये च कार्याणि क्यूरेट्-कृत-खुदरा-अन्तरिक्षे एकीकृतानि सन्ति

उल्लेखनीयं यत् शिल्पकला, स्थायिगुणवत्ता च FION इत्यस्य सर्वाधिकं गौरवपूर्णाः ब्राण्ड्-परम्पराः सन्ति यथा, मोनोग्राम-मुद्रित-पुटस्य कृते तस्य नारा “10 वर्षाणां उपयोगानन्तरं अपि तथैव नूतनम्” इति ।

दक्षिणपूर्व एशियायाः विपण्यां विस्तारं कृत्वा FION अपि स्वस्य अन्तर्राष्ट्रीयब्राण्ड्-स्थापनं सुदृढं कर्तुं प्रयतते । २०२३ तमस्य वर्षस्य अन्ते निवेशकसम्बन्धकार्यक्रमे चाओ एसर इत्यनेन उक्तं यत् हाङ्गकाङ्ग-सिङ्गापुर-विपण्येषु FION इत्यस्य विक्रयः अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितः अस्ति, भविष्ये च दक्षिणपूर्व-एशिया-विपण्ये अपि तस्य विस्तारः निरन्तरं भविष्यति

डु बिन् इत्यस्य मतं यत् FION इत्यस्य उत्पत्तिः हाङ्गकाङ्गतः अस्ति तथा च विदेशेषु विपण्येषु नियोजितः इति विचार्य, एते एव संसाधनाः सन्ति येषां उपयोगेन सः स्वस्य ब्राण्डस्य पैकेजिंग् कर्तुं शक्नोति, तथा च शॉपिंग मॉल्स् इत्यत्र वर्तमानः खुदरा निवेशः तुल्यकालिकरूपेण निर्जनः अस्ति यदि FION इत्येतत् अधिकं उच्चस्तरीयं कर्तुम् इच्छति , अद्यापि तस्य अवसराः सन्ति, परन्तु कुञ्जी तस्य प्रतिबिम्बं नवीनीकरणं ,एकस्मिन् पदे सम्पूर्णम्।

"यदि भवान् मध्यतः उच्चस्तरीयं शॉपिंग मॉलं प्रविष्टुम् इच्छति तर्हि सर्वथा भिन्नं चित्रं भवितुं वा ब्राण्ड्-नाम पूर्णतया परिवर्तयितुं वा सर्वोत्तमम्; तदतिरिक्तं डिजाइनः अपि उच्चस्तरीयं गन्तव्यम्। प्रथमः द्वितीयः च भण्डारः अस्ति विशेषतः महत्त्वपूर्णं, तथा च भवान् चयनं कर्तुं शक्नोति यदि भवान् स्वस्य स्थितिनिर्धारणेन सह सङ्गतस्य ब्राण्डस्य पार्श्वे द्वयोः वा त्रयोः उच्चस्तरीय-शॉपिङ्ग्-मल्-योः सह सम्बद्धः भवितुम् अर्हति तर्हि एषः मार्गः उद्घाटितः भविष्यति" इति डु बिन् अवदत्

FION परिवर्तनार्थं कियत् दृढनिश्चयः इति मुख्यं निहितम् अस्ति। अन्ततः परिवर्तनं कर्तुं प्रारम्भिकनिवेशस्य आवश्यकता भवति, अन्तिमेषु वर्षेषु सम्भवतः ब्राण्ड्-निवेशस्य वर्धनस्य कारणात् FION एसर-संस्थायाः कृते धनं प्राप्तुं असमर्थः अभवत् । चाओहोङ्गजी इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२२ तमे वर्षे २०२३ तमे वर्षे च चाओहोङ्गजी इत्यस्य सहायककम्पनी FION ब्राण्ड् इत्यस्य परिचालनसंस्था च चाओहोङ्गजी इन्टरनेशनल् कम्पनी लिमिटेड् इत्यस्य वर्षद्वयं यावत् क्रमशः दशकोटियुआन्-रूप्यकाणां हानिः अभवत्

चाओ एसरस्य समग्रस्थितेः आधारेण विगतकेषु वर्षेषु तस्य अनुसंधानविकासव्ययस्य दरः क्रमेण न्यूनीकृतः, २०१८ तमे वर्षे १.८९% तः २०२३ तमे वर्षे १.०६% यावत्