समाचारं

तेमुः फ्रांसदेशस्य विपण्यभागे शेन् इत्येतम् अतिक्रान्तवान्, परन्तु अद्यापि अलीएक्सप्रेस् इत्येतम् अतिक्रान्तवान् नास्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ जुलै दिनाङ्के प्राप्तानां समाचारानुसारं विदेशीयप्रतिवेदनानुसारं फ्रान्स्देशे प्रारम्भस्य चतुर्मासानां अनन्तरं टेमु इत्यस्य विपण्यभागः प्रतियोगिनः शेन् इत्यस्य विपण्यभागः अतिक्रान्तः अस्ति परन्तु अद्यापि अलीएक्सप्रेस् इत्येतत् न अतिक्रान्तम्।

तदतिरिक्तं विगत ९० दिवसेषु टेमु इत्यस्य ९६% ग्राहकाः पुनरावृत्तिग्राहकाः आसन् ।

एतानि आँकडानि FoxIntelligence इत्यस्य नूतनप्रतिवेदनात् आगतानि, यत् एशियायाः ऑनलाइन-विपण्यस्थानस्य Temu इत्यस्य प्रथमवर्षं फ्रांसदेशस्य ई-वाणिज्य-विपण्ये पश्चाद् पश्यति। यूरोपे अस्य विपण्यस्य तीव्रगत्या विस्तारः भवति । अस्मिन् वर्षे जनवरीमासे कम्पनी घोषितवती यत् विद्यमानस्य चीनीयविक्रेतृणां अतिरिक्तं यूरोपीयविक्रेतृणां मञ्चे शीघ्रमेव स्वागतं करिष्यति इति।

अस्मिन् वर्षे एप्रिलमासे फ्रान्स्देशे एतत् मञ्चं प्रारब्धम् । समाचारानुसारं तस्य छूटमूल्यनिर्धारणनीतिः शीघ्रमेव नूतनानां उपभोक्तृणां बहूनां संख्यां आकर्षितवती । अत्र विविधाः उत्पादाः अपि प्राप्यन्ते, येन मञ्चः विविधग्राहकानाम् आकर्षणं कर्तुं शक्नोति । अस्य विपणन-अभियानैः अपि शीघ्रमेव तस्य दृश्यतां लोकप्रियता च वर्धिता ।

फ्रान्स्देशे तेमु-नगरस्य प्रवेशस्य दरः ११.९% अस्ति ।

अस्य कारणात् चतुर्मासाभ्यन्तरे तेमुः शेन् इत्यस्मात् अधिकं विपण्यभागं प्राप्तवान् । एकवर्षेण अनन्तरं फ्रान्स्देशे मञ्चस्य प्रवेशः ११.९% आसीत् । तत् शेन् इत्यस्य १२.८% इत्यस्य समीपे अस्ति ।

प्रतिवेदने इदमपि दर्शितं यत् फ्रांसीसी-टेमु-ग्राहकाः प्रतिवर्षं मञ्चे औसतेन ११२.५ यूरो-रूप्यकाणि व्यययन्ति, प्रतिवर्षं च औसतेन ३.३ क्रयणं कुर्वन्ति । तदपेक्षया फ्रान्सदेशे शेन् इत्यस्य ग्राहकाः प्रतिवर्षं औसतेन ८६.२ यूरो व्यययन्ति, प्रतिवर्षं ३.३ वारं क्रयणं च कुर्वन्ति ।


आश्चर्यं यत् तेमु-नगरे जेन् एक्स-बेबी-बूमर-ग्राहकाः बहुसंख्याकाः सन्ति । सूचकाङ्कः १४५ अस्ति, यत् औसतात् उपरि अस्ति । Y पीढी अपि प्रतिनिधिता अस्ति, यस्य सूचकाङ्कः १०७ अस्ति । जेनरेशन जेड् इत्यस्य प्रतिनिधित्वं न्यूनं भवति, यस्य सूचकाङ्कः ७६ अस्ति । ते शेन् इत्यत्र अधिकं दृश्यन्ते, यस्य सूचकाङ्कः १२२ अस्ति ।