समाचारं

दक्षिणपूर्व एशियायां टिकटोकस्य ई-वाणिज्यव्यापारः चतुर्गुणः भूत्वा १६.३ अरब अमेरिकीडॉलर् यावत् अभवत्, येन शोपी इत्यनेन सह अन्तरं न्यूनीकृतम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Whip Bull Report, July 16 news, जापानी मीडिया NIKKEI इत्यस्य अनुसारं मंगलवासरे प्रकाशितेन वार्षिकेन अध्ययनेन ज्ञातं यत् चीनस्य ByteDance इत्यस्य स्वामित्वं विद्यमानं लोकप्रियं लघु-वीडियो-अनुप्रयोगं TikTok दक्षिणपूर्व-एशियायाः बृहत्तमेषु ई-वाणिज्य-मञ्चेषु अन्यतमं भवति The market चिरकालात् शोपी, अलीबाबा-क्लबस्य लाजाडा इत्यादीनां स्थानीयक्रीडकानां वर्चस्वं वर्तते ।

सिङ्गापुर-आधारितपरामर्शदातृसंस्थायाः मोमेण्टम् वर्क्स् इत्यनेन ज्ञापितं यत् एप्-संस्थायाः ई-वाणिज्य-मञ्चस्य टिकटोक्-शॉप्-इत्यस्य सकल-वस्तु-मात्रा (GMV) गतवर्षे प्रायः चतुर्गुणं जातम्, यत् २०२२ तमे वर्षे ४.४ अरब-डॉलर्-रूप्यकाणि आसीत्, यत् क्षेत्रीयप्रतिद्वन्द्वीनां मध्ये सर्वाधिकं भवति

प्रतिवेदनानुसारं इन्डोनेशियादेशस्य टोकोपीडिया (टिकटोक् इत्यनेन गतवर्षे कम्पनीयां बहुमतं भागं प्राप्तम्) इत्यनेन सह मिलित्वा टिकटोक् इत्यस्य ई-वाणिज्य-मञ्चः लाजाडा-मञ्चं अतिक्रम्य आसियान-देशे द्वितीयं बृहत्तमं ई-वाणिज्य-मञ्चं जातम्, यस्य अनुमानतः २८.४% विपण्यभागः अस्ति । गतवर्षस्य यावत्।

प्रतिवेदने उक्तं यत् अस्य क्षेत्रस्य ई-वाणिज्यस्य जीएमवी २०२३ तमे वर्षे ११४.६ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, यत् गतवर्षस्य अपेक्षया १५% अधिकम् अस्ति । शोपी ४८% भागेन स्वस्य अग्रतां निर्वाहितवान्, तदनन्तरं लाजाडा १६.४%, टिकटोक्, टोकोपीडिया च १४.२% प्रत्येकं भागं स्वीकृतवन्तः ।

मोमेण्टम् वेञ्चर्स् इत्यस्य मुख्यकार्यकारी ली जियाङ्गन् इत्यनेन उक्तं यत् दक्षिणपूर्व एशियायां टिकटोक् अतीव महत्त्वपूर्णः खिलाडी अभवत्, यत्र कम्पनी अरब-अरब-रूप्यकाणां निवेशं कर्तुं प्रतिबद्धा अस्ति।


ली अवदत् - अस्मिन् वर्षे टोकोपीडिया-सङ्गठनेन सह एकीकरणस्य आधारेण ते इन्डोनेशियादेशे प्रथमाङ्कस्य कम्पनी भवितुम् अर्हन्ति ।

२०२१ तमे वर्षे ई-वाणिज्यक्षेत्रे प्रवेशात् आरभ्य टिकटोक् दक्षिणपूर्व एशियायां आक्रामकरूपेण नियुक्तिं करोति, दक्षिणपूर्व एशियायां विद्यमानकम्पनयः लाभप्रदतां प्राप्तुं कार्याणि कटितवन्तः

मोमेण्टम् वेञ्चर्स् इत्यनेन उक्तं यत् २०२३ तमवर्षपर्यन्तं टिकटोक् इत्यस्य शिरःगणना त्रिगुणा ८,००० तः अधिका भविष्यति, यत् लाजाडा इत्यस्य सममूल्यम् अस्ति ।

विशेषतः टिकटोक् इत्यनेन स्वस्य ई-वाणिज्यक्षमतायाः विस्तारः स्वस्य लाइव स्ट्रीमिंग-विशेषतायाः सह कृतः, यस्मिन् प्रभावशालिनः प्रभावकाः व्यापारिणः च सौन्दर्य-फैशन-उत्पादात् आरभ्य गृह-उपकरणपर्यन्तं वस्तूनि प्रदर्शयन्ति, येन उपयोक्तृभ्यः वास्तविक-समय-क्रयणे सहायता भवति

शोपी लाभप्रदतां प्राप्तुं व्ययस्य कटौतीं कुर्वन् आसीत्, परन्तु टिकटोक् इत्यनेन सह घोरप्रतिस्पर्धायाः मध्यं शोपी इत्यनेन स्वस्य विपण्यभागस्य रक्षणार्थं आक्रामकं कृतम् अस्ति ।

अगस्तमासे Shopee इत्यस्य मूलकम्पनी Sea इत्यनेन उक्तं यत् सा लाइव स्ट्रीमिंग् तथा लॉजिस्टिक्स् क्षमतायां निवेशं वर्धयिष्यति।

परन्तु अमेरिका-युरोप-देशयोः बहुधा सेंसरकृतस्य टिकटोक्-संस्थायाः दक्षिणपूर्व-एशिया-देशे अपि विघ्नाः अभवन् । इन्डोनेशियादेशे सामाजिकमाध्यमेषु ऑनलाइन-शॉपिङ्ग्-व्यवहारस्य उपरि सर्वकारस्य प्रतिबन्धस्य कारणेन टिकटोक्-शॉप्-संस्था सेवां त्यक्तुं बाध्यतां प्राप्तवती ।

केवलं कतिपयेभ्यः मासेभ्यः अनन्तरं टिकटोक् इत्यनेन उक्तं यत् सः १.५ अब्ज डॉलरात् अधिकं निवेशं करिष्यति तथा च इन्डोनेशियादेशे स्वस्य ऑनलाइन-शॉपिङ्ग्-व्यापारं पुनः आरभ्य इन्डोनेशिया-देशस्य प्रौद्योगिकी-समूहस्य गोटो-स्वामित्वस्य प्रमुखस्य ई-वाणिज्य-कम्पन्योः टोकोपीडिया-कम्पन्योः ७५% भागं अधिग्रहणं करिष्यति

इन्डोनेशियादेशे टिकटोक् तथा टोकोपीडिया इत्येतयोः विपण्यभागः ३९% यावत् वर्धितः अस्ति, शॉपी इत्यस्य ४०% इत्यस्य पश्चात् द्वितीयः अस्ति । वियतनामदेशे टिकटोक्-शॉप् द्वितीयं बृहत्तमं खिलाडी अस्ति यस्य विपण्यभागः २४% अस्ति ।

मोमेंटम वेञ्चर्स् इत्यनेन दक्षिणपूर्व एशियायाः षट् बृहत्तमेषु अर्थव्यवस्थासु प्रमुखेषु डिजिटल-खुदरा-मञ्चेभ्यः सशुल्क-आदेशानां, उद्योग-साक्षात्कारस्य, स्वस्य अनुमानस्य च आधारेण स्वस्य जीएमवी-मूल्यांकनं प्राप्तम्: इन्डोनेशिया, थाईलैण्ड्, वियतनाम, फिलिपिन्स, मलेशिया, सिङ्गापुर च