समाचारं

एतेषां कलाकारानां इव स्वस्य स्टूडियो प्राप्नुवन्तु

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



क्लेयर बास्लरस्य स्टूडियो


क्लेयर बास्ज्लरस्य कार्यपीठः

1. लियोनार्दो दा विन्ची इत्यस्य “अटारी कक्षः” .

“कलाकारस्य स्टूडियो लघुस्थानं गृह्णीयात्, यतः लघुस्थानं एकाग्रतां ददाति, विशालं स्थानं तु विचलितं करोति” इति ।

लियोनार्दो दा विन्ची इत्यनेन यत् उक्तं तत् पश्चात् कलाकारानां कृते न प्रवर्तते इति दृश्यते । वस्तुतः अद्यतनकलाकाराः बृहत् स्टूडियो इत्येतत् प्राधान्यं ददति, येन ते अधिकं नियोजिताः भवन्ति इव ।


इदं लघु "मण्डपं" लियोनार्डो दा विन्ची इत्यस्य स्टूडियो अस्ति यस्य पुनर्स्थापनं परवर्तीभिः पीढिभिः कृतम् अस्ति ।

अत्रैव सः मोनालिसां निर्मितवान् इति कथ्यते ।


2. पिकासो इत्यस्य “प्रासादः” २.

पिकासो इत्यस्य काले शास्त्रीयसज्जाशैल्या समृद्धः तस्य स्टूडियो तस्य गृहं सामाजिकक्लबः च आसीत् ।



3. ओ’कीफस्य “भूतकृषिक्षेत्रम्” .

कलाकारः ओ'कीफ् इत्यस्याः "भूतकृषिक्षेत्रम्" सर्वाधिकं प्रेम्णा भवति यत् बहिः रेखाचित्रणं, आन्तरिकनिर्माणं च अतीव सुलभम् अस्ति ।


स्फूर्तिदायकशुक्लसज्जाशैल्या सह ये जनाः तत् न जानन्ति ते कदापि न कल्पयिष्यन्ति यत् कलाकारस्य स्टूडियो एतावत् स्वच्छं व्यवस्थितं च भवितुम् अर्हति इति?


4. मटिस्से इत्यस्य “उद्यानम्” .

मटिस्से इत्यस्य चित्रकलाजीवनस्य उत्पत्तिः तदा अभवत् यदा सः २१ वर्षीयः आसीत् तदा एषः अप्रत्याशितः मोक्षबिन्दुः तस्य चित्रकलायां अनुरागं पूर्णतया उत्तेजितवान्, तस्मात् सः तत् निवारयितुं न शक्तवान् ।

"अहं आहूतः इव। इतः परं तत् मयि न पुनः आधिपत्यं करोति।"


"Notes of a Painter" इति ग्रन्थे मटिस्से अवदत् यत् "अहं स्वप्नं पश्यामि कला संतुलनेन, शुद्धतायाः, शान्तिना च परिपूर्णा अस्ति, यत्र विक्षोभजनकाः, नेत्रयोः आकर्षकाः वा विषयाः नास्ति" इति ।

प्रत्येकस्य आध्यात्मिककार्यकर्तुः कृते कलाकारवत् कला शान्तीकरणस्य साधनं, आध्यात्मिकसन्त्वनस्य साधनं च, तस्य आत्मानं शान्तं कर्तुं च।

तस्य कृते नित्यश्रमात्, कार्यात् च शान्तिं प्राप्तुं इत्यर्थः । " " .


कलाकारानां विषये आश्चर्यं यत् तेषां कृते कार्यं एकप्रकारस्य आनन्दः एव ।

अवकाशं गृह्णाति? किमपि न!


स्वस्य स्टूडियोमध्ये सर्वं दिवसं रात्रौ च भोजनं निद्रां च विस्मरन् व्यतीतुं सामान्यम् अस्ति । तेषां प्रेरितानां कलाकारानां कृते भोजनं निद्रा च अवकाशः एव । सर्वे कलाकाराः कार्यानुरागीः सन्ति।

मटिस्से शयने विश्रामं कुर्वन् अपि यदा सृजनस्य इच्छा उद्भूतवती तदा सः प्रत्यक्षतया शयने "वेणुदण्डं" उद्धृत्य भित्तिचित्रं कर्तुं आरभते स्म


पश्चात् मटिस्से, यः रोगी आसीत्, सः चित्रफलके निर्माणं त्यक्तवान्, परन्तु तस्मिन् एव काले सः नूतनस्य जगतः द्वारं उद्घाटितवान् - कागदच्छेदनम् ।


शय्यायां, चक्रचालकया वा उपविश्य मटिस्से विशालकैंचीयुग्मेन स्वस्य कलात्मकं निर्माणं निरन्तरं कृतवान् ।

फ्रान्सदेशस्य नाइस-नगरस्य समुद्राभिमुखे एकस्मिन् होटेले कक्षस्य भित्तिषु प्रायः माटिस्से इत्यस्य कागद-कटित-कार्यैः आच्छादिता आसीत् ।


सः अन्येभ्यः प्रसन्नतया अवदत् यत् - "प्रतिदिनं मम उद्याने भ्रमणस्य इच्छा भवति। भवन्तः पश्यन्ति यत् अत्र पत्राणि, पुष्पाणि, पक्षिणः च सन्ति।"


5.काल्डरस्य सृजनात्मकः स्वर्गः

काल्डेर् गतिजशिल्पानां कृते प्रसिद्धः अस्ति ।

सः, तस्य पत्नी, बालकाः च अमेरिका-फ्रांस्-देशयोः मध्ये अनेकवारं आगत्य आगत्य अन्ते कनेक्टिकट्-देशस्य रॉक्स्बर्ग्-नगरे निवसन्ति स्म ।


तस्य गृहं तत्क्षणमेव ज्ञातुं शक्यते यतोहि भवन्तः यत् किमपि पश्यन्ति तत् सर्वं तस्य प्रतिष्ठितवर्णाः रक्तः, पीतः, नीलः, कृष्णः च, गृहे च सर्वं "Calder sculptures, big and small


अत्र आगत्य बालकाः उन्मत्ताः भविष्यन्ति इति अनुमानं भवति, छतौ लम्बमानानां गतिशीलशिल्पानां आरभ्य, पाकशालायां मेजसामग्रीपर्यन्तं, तलस्य कालीनपर्यन्तं...

ते सर्वे बृहत् लघु कलाकृतयः सन्ति ये सः स्वयमेव निर्मितवान्।



"काल्डरस्य कला वृक्षाणां वायुना च उदात्तीकरणम् अस्ति।" यद्यपि लम्बमानं वा स्थितं वा धातुतत्त्वं सरलतमं रूपं भवति तथापि ते वायुप्रवाहस्य कारणेन वा दर्शकस्य हेरफेरेण वा डुलन्ति, यथा स्टूडियो-जालकस्य बहिः वायुना पत्राणि भवन्ति

"किमर्थं सर्वा कला स्थिराः भवेयुः? शिल्पस्य अग्रिमः सोपानः गतिः भवति।"


अपि च, काल्डरस्य स्टूडियोमध्ये तलतः छतपर्यन्तं मनमोहककाचजालकाः, खिडक्याः बहिः वृक्षाणां विशालाः विस्ताराः च सन्ति ।

भित्तिषु चित्राणि अपि सन्ति ये मिरो तस्मै दत्तवन्तः किं भवन्तः तानि दृष्टवन्तः?



6. क्लेर् बास्लरस्य “कासल गार्डन्” .

पुरातनदुर्गे निगूढं क्लेर् बास्लरस्य स्टूडियो एव सर्वेषां स्वप्नं दृश्यते ।




बाल्यकाले तस्याः पितुः एकं सुन्दरं उद्यानं आसीत् अधुना सा एतानि पुष्पाणि स्वस्य स्टूडियोमध्ये स्थापयति, पुष्पाणि, रङ्गं च आनन्दयति, प्रकृतौ स्वस्य कलात्मकानि कार्याणि सम्पन्नं करणं च सा स्वजीवने सर्वाधिकं समर्पिता अस्ति



क्लेर्-उद्याने वर्षभरि त्रिंशत् वा चत्वारिंशत् वा पुष्पाणि प्रफुल्लन्ते, यत् तस्याः कृते पिशाचानां उपहारः इव भवति ।


"अहं प्रकृतौ निवसति, स्वजीवनं च पोषयामि। अहं लौकिक-अराजकतायाः दूरं तिष्ठामि, अस्मिन् देशे मम रागं धारयामि। अतीव शान्तं, आरामदायकं च अस्ति। अतः अहं सन्यासी नास्मि। केवलं मम चित्राणि मम कृते एकं ददति जीवनस्य अवगमनम्।अन्यः प्रकारः साक्षात्कारः, यथाशक्ति सृजनात्मकभाषां दत्त्वा।”



"मम मते सौन्दर्यं न व्यर्थं, एषा आवश्यकता अस्ति या अस्तित्वं परिवर्तयति, जीवनस्य रसं दृढं करोति, जनान् च बलं ददाति। मम चित्राणि मम दैनन्दिनजीवनस्य अभिव्यक्तिः एव। वर्णरूपस्य प्रत्येकं खण्डं परस्परं परितः भवति चित्रकला।पुष्पाणि शाखाः लताः च उलझिताः सन्ति।

क्लेयर बास्लर इत्यस्याः जीवनस्य सौन्दर्यस्य च अनुरागः स्पर्शयोग्यः अस्ति ।




7. मोरण्डी इत्यस्य “कलाप्रदर्शनभवनम्” .

मोरण्डी ५४ वर्षाणि यावत् अत्र निवसति, तस्य गृहं, स्टूडियो च अस्ति ।


तस्य चित्राणां विविधाः पुटाः, जाराः च अद्यापि स्वस्य मूलरूपेण कक्षस्य परितः विकीर्णाः सन्ति, यथा मोरण्डी कदापि न गतः



तस्य फर्निचरं संग्रहं च अद्यापि कक्षे एव सन्ति, प्रत्येकं कोणं च एतावत् सुन्दरं यत् चित्रचतुष्कोणे प्रत्यक्षतया निहितं कर्तुं शक्यते ।



8. डी कूनिङ्गस्य “बृहत् गृहम्” .

कलाकारस्य डी कूनिङ्गस्य अतीव विशालः सृजनात्मकः स्थानः अस्ति तस्य स्टूडियो प्रायः पूर्णतया पारदर्शी स्थानं वर्तते, यस्य एकः पक्षः उपरितः अधः यावत् तलतः छतपर्यन्तं खिडकयः सन्ति ।


सः नूतनक्रिया-आन्दोलनस्य प्रतिनिधिषु अन्यतमः अस्ति ।

अन्तरिक्षे अनेकाः सरलाः मेजः यादृच्छिकरूपेण स्थापिताः सन्ति, ये रङ्गैः, उपयोक्तव्यैः उपकरणैः च पूरिताः सन्ति, तलाः, भित्तिः च सः सृजति अनेकैः कार्यैः आच्छादिताः सन्ति





9. पोलॉकस्य “कुटीरम्” .

पोलॉकस्य कलानां सारः तस्य स्टूडियो-अन्तरिक्षे एव अस्ति, यः तस्य चित्रस्य प्रत्येकं आघाते सघनः भवति ।

यदि कोऽपि लियोनार्डो दा विन्ची इत्यस्य स्टूडियो इत्यस्य "संकीर्णसिद्धान्तस्य" अनुसरणं करोति स्म तर्हि केवलं पोलॉक् एव आसीत् ।


तस्य कृतीः आकारेण विशालाः सन्ति, परन्तु तस्य स्टूडियोस्य समग्रं स्थानं न भवति । साधनानि, रङ्गाः च असामान्यतया सघनरूपेण परितः सुलभतया प्राप्यन्ते ।

सामान्याकारस्य खिडकीभिः सह समग्रं काष्ठसंरचनास्थानं विशेषतया रहस्यमयं दृश्यते ।


10. रोथको इत्यस्य स्टूडियो

तस्य समकालीन अमूर्तव्यञ्जनवादी चित्रकारयोः पोलॉक्, डी कूनिङ्ग् च इत्येतयोः तुलने कलाकारः रोथ्को केवलं सहायकभूमिका एव आसीत् ।

तस्य प्रॉविन्सटाउन-नगरे एकः स्टूडियो आसीत् । परन्तु तस्मिन् समये तस्य अवसादः पूर्वमेव प्रवृत्तः आसीत्, सः अधिकाधिकं घबराहटः, विषादग्रस्तः च अभवत्, तानि विशालानि कार्याणि चित्रयितुं तस्य पूर्णा एकाग्रतायाः आवश्यकता आसीत्, ये शान्ताः शान्ताः च इव भासन्ते स्म


तस्य कृते चित्रप्रक्रिया धार्मिकानुष्ठानसदृशी भवति । सः चित्रकलाप्रक्रियां कठोररूपेण गोपनीयं कृतवान्, यावत् कार्यं न समाप्तं तावत् कदापि कस्मैचित् न दर्शितवान् । सः प्रायः सर्वाम् रात्रौ जागृतः आसीत्, परेण दिने सायं ५ वादनतः प्रातः १० वादनपर्यन्तं कार्यं करोति स्म ।



11. Cy Twombly इत्यस्य “Mash-Up Room” इति ।

Cy Twombly रोमनगरे स्थितः अमेरिकनः कलाकारः अस्ति ।


तस्य कृतीनां तुलने तस्य स्टूडियो किञ्चित् विचित्रम् अस्ति : एतादृशानि आधुनिकचित्रं सुवर्णमयविंटेज-फर्निचर-शास्त्रीय-शिल्पैः सह एकत्र स्थापितानि सन्ति, केवलं सः एव



12. जेम्स् नारेस् इत्यस्य “द विया रूम” इति

चित्रं अधिकं प्रभावी कर्तुं कलाकारः जेम्स् नारेस्० स्टूडियोमध्ये ताराः अपि लम्बितवान् यतः तस्य कार्यं कठिनगतिभिः पूरितम् आसीत् ।


सामान्यतः सः जानी-बुझकर फिटनेस-विषये ध्यानं दास्यति यत् सः वृद्धः सन् अपि बृहत्-प्रमाणेन कार्याणि निर्मातुम् अर्हति ।


13.Fabienne Verdier’s “चीनी चित्रकला स्टूडियो”

फबियन वर्डिएर् एकः दुर्लभः समकालीनः यूरोपीयः कलाकारः अस्ति यः सुलेखरूपेण सृजनं करोति ।

सा चीनीयचित्रकलानां, सुलेखानां च बहु प्रशंसति, प्रशंसति च, चीनदेशे दशकैः अध्ययनं कृतवती च । तस्याः कृतयः पारम्परिकचीनीसुलेखप्रविधिषु आधारितं अद्वितीयं चित्रशैलीं निर्मान्ति ।


फबियन वर्डिएर् स्वस्य कृते विशेषाणि चित्रकलासाधनं निर्माति, सा च प्रायः विशालैः "पेन" इत्यनेन सृजति ।

एतादृशी लेखनी गुरुयन्त्रेण सह तुलनीया, तस्याः कार्यं द्रष्टुं सर्वे न शक्नुवन्ति वा?


फबियन वर्डिएर् अवदत् यत् – “अहं चिन्तनजीवनस्य उत्पत्तिं, स्वतः एव उद्भूतानाम् संरचनानां, गतिनां, मोडानां, गतिशीलरूपाणां च जन्म अन्वेषयामि

कैनवासस्य उपरि गच्छन् विशालः ब्रशः तत् शरीरं भवति यस्य माध्यमेन वयं जगत् पश्यामः। चित्रकलायां लक्षणं न तेषां पर्वतनद्यः स्वरूपस्य प्रतिकृतिः, अपितु प्रेक्षकाणां हृदये भावः प्रेरयितुं, येन ते यथार्थदृश्यानां ध्यानप्रक्रियायां निमग्नाः भवेयुः " " .



14. कीथ् हैरिंग् इत्यस्य “भित्तिचित्रकक्षः” .

कीथ् हैरिङ्ग् न्यूयॉर्क-नगरस्य एकः विशिष्टः वीथिकलाकारः अस्ति, सः भित्तिचित्रकलायाः पिता इति वक्तुं शक्यते ।

सः रेखाचित्रपत्रं भूमौ समतलं प्रसारितवान्, प्रायः अस्य कोणस्य समानं क्षेत्रम् । सः प्रथमं रेखाचित्रपत्रस्य धारायाम् एकं श्रेणीं आकर्षितवान्, तत्र रेखाचित्रपत्रस्य अवतलः कोणः आसीत् ।


यथा सः सृजनं कुर्वन् आसीत् तथा सः निवृत्तः एव आसीत्, यावत् सः समाप्तः अभवत् तदा कीथ् हैरिङ्ग् आरम्भे अवगाहिते अन्तरिक्षे कुञ्चितः उपविष्टः आसीत्, सः सर्वथा स्वाभाविकः इति अनुभवति स्म



15. लिक्टेन्स्टीनस्य “उन्नयनकक्षः” .

लिक्टेन्स्टाइनस्य स्टूडियो उज्ज्वलः स्वच्छः च आसीत्, तस्य चित्राणि इव ।

तस्य बृहत्कृतीनां निर्माणस्य सुविधायै स्टूडियोमध्ये अनेकाः लिफ्ट्, सीढयः च सन्ति । अनेकेषु कलाकारेषु अपि उच्चतरं आरोहणं, अधिकं सृजति च एषा क्षमता वर्तते ।

सृष्टेः विषये ऊर्ध्वताभयस्य किं अर्थः ?


कथम् ? एतेषां कलाकारानां स्टूडियो दृष्ट्वा किं भवन्तः मन्यन्ते यत् अहं केवलं मेट्रोयाने निपीड्य कार्यं कर्तुं बसयानं गृहीत्वा गन्तुं श्रेयस्करम्!

अस्माकं मते एतेषां कलाकारानां स्टूडियो स्वतन्त्रतायाः आनन्देन च परिपूर्णाः सन्ति, परन्तु कलाकारानां कृते स्टूडियो तेषां बृहत्तमानि सिद्धतमानि च कार्याणि सन्ति।


स्रोत丨कला तथा डिजाइन इत्यादयः प्रतिलिपिधर्मः मूललेखकस्य एव अस्ति