समाचारं

【चाय समारोह】चायप्याले सौन्दर्यशास्त्रम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनीचायकपे ज्यामितीयसौन्दर्यशास्त्रम्

अत्यधिकं चायं पिबन् अहं प्रायः चषकान् परिवर्तयामि अतः चषकचयनस्य विषये अधिकाधिकं विवेकशीलः भवति । अद्य अहं भवद्भ्यः केचन क्लासिक-कप-आकाराः दर्शयिष्यामि, चाय-पात्राणां सौन्दर्यस्य प्रशंसा करिष्यामि च।


चषक चायपानपात्रम् । मुक्तमुखं तिर्यक् शरीरं गभीरं उदरं वृत्तपादं किञ्चित् लघु शरीरम्। गीतवंशे कृष्णः, श्वेतः, चटनी, हरितः, श्वेतः, हरित-श्वेतवर्णीयः चकाचयुक्ताः चायचषकाः आसन्, कृष्णवर्णीयः चटनीः महत्तमः आसीत् ।

वस्तुतः गीतवंशात् आरभ्य चायस्य कपाः चायपानस्य विशेषं पात्रं जातम्, यस्य अपि अर्थः अस्ति यत् चायपानं जीवनस्य स्तरात् आध्यात्मिकभोगस्तरं प्रति गन्तुं आरब्धवान्


▲हस्तकपः मुखं समतलं बहिः कृत्वा, उदरस्य भित्तिः लम्बप्रायः, अधोदरस्य भित्तितः निवृत्ता, गोलपादः च भवति हस्ते धारितः सति चषकस्य किञ्चित् बहिः स्थितः परिधिः केवलं हस्तस्य धारं निपीडयति । मिंग योङ्गले नीलः श्वेतश्च हस्तचषकः सर्वाधिकं प्रसिद्धः अस्ति ।


▲प्याला उद्घाटयतु मुखं किञ्चित् बहिर्मुखं, उदरं किञ्चित् संसर्गं, उदरं च वृत्तं वृत्तं च । टायरः कृशः भवति तथा च बनावटः सूक्ष्मः स्निग्धः च भवति चायसूपस्य प्रवेशद्वारस्य गोलत्वं पूर्वस्मात् अधिकं भवति, परन्तु सः अधिकं वास्तविकः सामान्यः च भवति गन्धः स्वादः च पूर्वस्मात् अधिकः भवति समग्रभावना अधिका स्वाभाविकी वास्तविकता च भवति।


▲"मुका" कप विनयशीलत्वस्य अन्येषां सेवायाः च संकेतः अस्ति, "ताओ कियानस्य जीवनी, जिनस्य पुस्तकम्" इत्यस्मात् च आगतं । तदनन्तरं "पञ्चलोटानां तण्डुलानां कृते न नमनम्" इति अखण्डतायाः पर्यायः अभवत् । कटिबन्धनचषकः मध्यमोच्छ्रायः परिमाणं च भवति, गन्धं रसं च सङ्गृह्णाति, हस्तस्य वक्रतायाः अपि अनुकूलः भवति ।


▲षड्वर्गचषकम् : १. यस्य कस्यचित् रु भट्ट्याः मुखचषकाणां संग्रहणं रोचते तस्य षड्दिशानां प्रतिरक्षा न भवेत् । आकारः मध्यमः, चषकस्य आकारः आकर्षकः, षट्कोणीयः, आकारः लम्बः, ऋजुः च, रेखाः, पृष्ठानि च नवीनाः, किनारेः कोणाः च तीक्ष्णाः सन्ति The Ru glaze इत्यनेन प्रयोगे अधिकं गोलः भवति षड्धाराः ऋजुः उद्धृताः च मध्ये वक्राः ।


▲कमल पंखुड़ी कप रु ग्लेज् इत्यस्य प्रयोगेन चषकस्य आकारः स्किम्ड् चषकस्य आकारात् भिन्नः भवति यतः चषकस्य परिधिं अलङ्कृताः लघुपद्मपत्राणि सन्ति, ये नूतनजीवनमिव दृश्यन्ते सरलं सुरुचिपूर्णं च सुस्पष्टं ललितं च व्यावहारिकं उदारं च। चषकस्य शरीरं मत्स्यस्य तराजूः, सिकाडापक्षः च इव उद्घाट्यते, दीर्घकालं यावत् उपयोगस्य अनन्तरं भूरेण वर्णेन दरारः दागः भविष्यति, अप्रत्याशितरूपेण सुन्दराः च प्रतिमानाः निर्मास्यन्ति ।


▲डू टोपी कप वेणुटोपीचषकस्य आकारः कोयरवर्षाकोटस्य इव भवति, यस्य मुखं लघु च भवति सरलतां विशेषतया च बहुमूल्यम् अस्ति।


▲युआनरोङ्ग कप उदरं किञ्चित् बहिः उदग्रं भवति, व्यासः किञ्चित् अन्तः गच्छति, परन्तु तत् तुल्यकालिकरूपेण वास्तविकं सामान्यं च भवति तथापि तस्य गन्धः, रससङ्ग्रहणप्रभावः च स्पष्टतया श्रेष्ठः भवति, समग्रः रसः च सर्वोत्तमः भवति अस्य चषकस्य अर्थः अपि अतीव उत्तमः अस्ति, अस्य अर्थः अस्ति यत् विशालं उदरं समायोजयितुं शक्यते।


▲फङ्ग डौ कप एकः प्रकारः चषकः यः मिङ्ग्-वंशस्य जियाजिङ्ग्-काले लोकप्रियः आसीत्, तस्य नाम च अभवत् यतः सः वर्गाकार-लोटा-सदृशः अस्ति । प्राचीनकाले वर्गाकारवस्तूनि निर्मीयन्ते स्म, गोलसामग्रीणां विपरीतम्, यत् साक्षात् कुम्भशकटस्य परिभ्रमणस्य उपयोगेन निर्मातुं शक्यते स्म, प्रक्रिया तु विशेषा आसीत्, मृत्तिकायाः ​​पत्राणि कृत्वा एकत्र बन्धनं करणीयम् आसीत्

शिल्पस्य जटिलतायाः, तान्त्रिकसीमानां च कारणात् जियाजिंग्-काले निर्मितः वर्गाकारः चषकः प्रायः अनियमितः आसीत् । किङ्ग्-वंशस्य काङ्ग्क्सी-काले एकप्रकारस्य वर्गाकारस्य चषकस्य किरणैः सह प्रादुर्भूतः । चषकस्य अन्तः एकः मयूखः अस्ति यः उभयतः अन्तः भित्तिषु संयोजयति, अतः गोलीकाण्डप्रक्रियायां वर्गाकारचषकस्य दृढीकरणं भवति, चषकस्य आकारः अतीव नियमितः भवति


▲कुक्कुटस्य कपः मुक्तमुखं, अतल्लीनं उदरं, शयितपादाः। चषकं युद्धवर्णैः स्त्री, कुक्कुटकुक्कुटैः, मध्ये शिलाभिः, आर्किड्, मोगराभिः च चित्रितं भवति, अतः कुक्कुटचषकं इति नाम मिंगवंशस्य चेङ्गहुआ डौकै कुक्कुटस्य कपः किञ्चित्कालं यावत् प्रसिद्धः आसीत्, किङ्ग् राजवंशस्य विभिन्नैः राजवंशैः तस्य अनुकरणं कृतम् आसीत्, उत्तमाः अनुकरणाः काङ्ग्क्सी-योङ्गझेङ्ग-वंशयोः समये कृताः, ते च वास्तविक-वंशानां प्रायः समानाः आसन् एकस्य चषकस्य मूल्यं लक्षशः भवति!


▲शायितः पादचषकः मिंग-किङ्ग्-वंशयोः अयं लोकप्रियः कपशैली अस्ति, यस्य नामकरणं चषकस्य तलस्य नामकरणेन कृतम् अस्ति, यस्य वलयपादाः नास्ति, अवतलाः शयिताः पादाः च सन्ति । तत्र श्वेतकाचः, नीलशुक्लः, बहुवर्णः, पेस्टल्, मसिः इत्यादयः प्रकाराः सन्ति । योङ्गझेङ्गस्य सौन्दर्यशास्त्रस्य प्रतिनिधिकार्यम् अस्ति!


▲घण्टाकपः याङ्गझोङ्ग कपः, जिन्झोङ्ग कपः, पानशैल्याः कपः इति अपि प्रसिद्धः अयं मिंग-किङ्ग्-वंशेषु लोकप्रियः आसीत् । चषकस्य मुखं बहिर्मुखं, उदरं गभीरं, पादं वृत्तं, चषकं घण्टा इव व्यावृत्तं, अतः तस्य नाम । मिंगवंशस्य चेङ्गहुआ, जियाजिङ्ग्, वानली च कालेषु श्वेतवर्णीयः ग्लेज्, डौकै, नीलः श्वेतश्च अन्याः च प्रकाराः आसन् . एतादृशः चषकः सम्प्रति विपण्यां सर्वाधिकं प्रचलितः अस्ति ।


▲अश्व खुरचषकम् मिंग तथा किङ्ग् राजवंशेषु लोकप्रियः । अस्य मुखं मुक्तं, उदरं, अवतलं लघु समतलं तलं च अधिकांशस्य आधिकारिकभट्टानां तलभागे वर्षचिह्नं भवति, आकारः च अश्वकोल इव विपर्यस्तः भवति मिंगवंशे हुइचिङ्ग्, शालान्, मयूरनीलः, श्वेतग्लेज् इत्यादयः प्रजातयः सामान्याः आसन् । किङ्ग्-वंशस्य योङ्गझेङ्ग्-काले एतत् अधिकं लोकप्रियम् आसीत्


कोङ्गमिंग कटोरा इदं द्वयोः कटोरायोः एकत्र सङ्लग्नयोः निर्मितं भवति, यत्र द्वयोः कटोरायोः मध्ये खोखला स्थानं भवति, बाह्यकटोरे तलभागे छिद्रं च भवति, अतः एतत् कोङ्गमिङ्ग् बाउल् इति कथ्यते, यत् झुगे बाउल् इति अपि ज्ञायते उत्तरसोङ्गवंशस्य लोङ्गक्वान् भट्टे आरब्धम्, मिंगवंशस्य जिङ्ग्डेझेन्-नगरे च अग्निप्रहारः कृतः । अत्रैव वर्तमानस्य इन्सुलेटेड् चषकस्य संरचना आगच्छति ।