समाचारं

बीजिंग-शङ्घाई-नगरयोः सेकेण्ड्-हैण्ड्-गृहस्य मूल्यं वर्धितम् अस्ति! अधुना एव ७० नगरानां गृहमूल्यसूचकाङ्कः प्रकाशितः, विशेषज्ञाः तस्य व्याख्यां कुर्वन्ति!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जूनमासे ७० बृहत्-मध्यम-आकारस्य नगरानां आवासमूल्यसूचकाङ्कः प्रकाशितः । तथ्याङ्कानि दर्शयन्ति यत् ७० बृहत्-मध्यम-आकारस्य नगरेषु नगरेषु सर्वेषु स्तरेषु वाणिज्यिक-आवास-विक्रय-मूल्यानां मास-मासस्य न्यूनता सामान्यतया संकुचिता अस्ति

तथ्याङ्कानि दर्शयन्ति यत् कुलम् ६४ नगरेषु नवनिर्मितव्यापारिकगृहेषु मासे मासे न्यूनता अभवत्, मेमासे ६८ नगरेभ्यः ४ नगरेषु न्यूनता अभवत्; मेमासे २ नगरेभ्यः ४ नगरानां मूल्यसूचकाङ्के वृद्धिः वर्धिता ।

तेषु शाङ्घाई-नगरं ०.४%, क्षियान्-जिलिन्-नगरं ०.२%, सान्या-नगरं ०.१% च वर्धयित्वा अग्रणी अभवत् । लान्झोउ १.५% न्यूनतायाः नेतृत्वं कृतवान्, वेन्झोउ १.४% न्यूनतां प्राप्तवान् ।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिनः मन्यते यत् ७० नगरेषु आवासमूल्यसूचकाङ्कसूचकेषु जूनमासे सकारात्मकपरिवर्तनं दृश्यते अर्थात् मासे मासे न्यूनतायाः संकुचनस्य लक्षणं दृश्यते, यत् पूर्णतया दर्शयति यत् आधारः अस्ति "५१७ नवीनसौदानां" अनन्तरं विपण्यस्थिरीकरणं क्रमेण सुदृढं भवति ।

01

विभिन्ननगरेषु मासे मासे क्षयः संकुचितः अभवत्

विशेषतः जूनमासे प्रथमस्तरीयनगरेषु नवनिर्मितव्यापारिकगृहाणां विक्रयमूल्ये मासे मासे ०.५% न्यूनता अभवत्, पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनता च अभवत्

तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ०.६%, १.२%, ०.७% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ०.४% वृद्धिः अभवत् ।

द्वितीयस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.७% न्यूनीकृतम्, यत् गतमासे एव न्यूनतायाः दरः अभवत्

तृतीयस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.६% न्यूनीकृतम्, पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनता च अभवत्

जूनमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्यं मासे मासे ०.४% न्यूनीकृतम्, पूर्वमासस्य अपेक्षया ०.८ प्रतिशताङ्कैः न्यूनता च अभवत्

तेषु अस्मिन् वर्षे प्रथमवारं बीजिंग-शङ्घाई-देशयोः सकारात्मकता अभवत्, यत्र क्रमशः ०.२%, ०.५% च वृद्धिः अभवत् । ग्वाङ्गझौ-नगरे शेन्झेन्-नगरे च क्रमशः १.५%, १.०% च न्यूनता अभवत् ।

द्वितीयस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्यं मासे मासे ०.९% न्यूनीकृतम्, पूर्वमासात् ०.१ प्रतिशताङ्केन न्यूनता च अभवत्

तृतीयस्तरीयनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयमूल्ये मासे मासे ०.९% न्यूनता अभवत्, यत् गतमासे एव न्यूनतायाः दरः अभवत् ।

जूनमासे ७० बृहत्-मध्यम-आकारस्य नगरेषु नवनिर्मितानां वाणिज्यिक-आवासानाम्, सेकेण्ड-हैण्ड्-आवासस्य च विक्रयमूल्यानि क्रमशः ६४, ६६ च नगरेषु न्यूनीकृतानि, यत् पूर्वमासात् ४ न्यूनम् अभवत्

सर्वेषु स्तरीयनगरेषु वाणिज्यिकआवासीयभवनानां विक्रयमूल्यं वर्षे वर्षे न्यूनम् अभवत् ।

जूनमासे प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं वर्षे वर्षे ३.७% न्यूनीकृतम्, यत् पूर्वमासात् ०.५ प्रतिशताङ्केन विस्तारितम् अभवत्

तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः २.४%, ९.३%, ७.७% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ४.४% वृद्धिः अभवत् ।

द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मित-वाणिज्यिक-आवासानाम् विक्रय-मूल्येषु वर्षे वर्षे क्रमशः ४.५%, ५.४% च न्यूनता अभवत्, तथा च पूर्वमासात् क्रमशः ०.८, ०.५ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्

जूनमासे प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्यं वर्षे वर्षे ९.०% न्यूनीकृतम्, पूर्वमासात् ०.३ प्रतिशताङ्केन न्यूनता च तेषु बीजिंग-शङ्घाई-ग्वाङ्गझौ-शेन्झेन्-देशेषु न्यूनता अभवत् क्रमशः ७.८%, ६.३%, १२.४%, ९.५% च ।

द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यं वर्षे वर्षे क्रमशः ७.९%, ७.७% च न्यूनीकृतम्, यत्र पूर्वमासात् ०.४ प्रतिशत-बिन्दु-विस्तारः द्वयोः अपि न्यूनता अभवत्

02

किञ्चित् स्थिरं जातम् अस्ति किन्तु अद्यापि तस्य समेकनस्य आवश्यकता वर्तते

सांख्यिकी दर्शयति यत् जूनमासे देशस्य ७० नगरेषु नवनिर्मितव्यापारिकआवासानाम् मूल्यसूचकाङ्के मासे -०.७%, वर्षे वर्षे -४.९% च वृद्धिः अभवत्

तेषु यद्यपि मासे मासे वृद्धिसूचकः पतति तथापि मेमासस्य आँकडानां अपेक्षया किञ्चित् संकीर्णं न्यूनता अस्ति एतस्य मुख्यकारणं गृहमूल्यानां वर्धनयुक्तानां नगरानां संख्यायाः वृद्ध्या अस्ति यान् युएजिन् इत्यस्य मतं यत् वर्तमानगृहमूल्यसूचकाङ्कः "किञ्चित् स्थिरीकरणस्य परन्तु समेकनस्य आवश्यकता अस्ति" इति महत्त्वपूर्णकालं प्रविष्टवान् अस्ति ।

जूनमासे प्रथम-द्वितीय-तृतीय-स्तरीय-नगरेषु नूतन-गृह-मूल्य-सूचकाङ्कस्य मास-मास-वृद्धेः आँकडानां आधारेण, सम्प्रति प्रथम-स्तरीय-नगरेषु सकारात्मक-संकेताः उद्भवन्ति | मूल्यसूचकाङ्कः महत्त्वपूर्णतया संकुचितः अस्ति, यत् सूचयति यत् ते अस्मिन् दौरे सम्पत्तिविपण्यस्य पुनर्प्राप्त्यर्थं अग्रणीभूमिकां निर्वहन्ति, यत् पूर्णतया दर्शयति यत् उत्तमनगरीयमूलभूतानाम् नगरानां पुनर्प्राप्तेः अग्रणीतां ग्रहीतुं आधारः अस्ति।

नूतनगृहमूल्यानां वर्धमानानाम् नगरानां संख्या २ तः ४ यावत् वर्धिता अस्ति ।एतत् अपि सकारात्मकं संकेतम् अस्ति, अर्थात् समग्रं सम्पत्तिविपण्यं पुनः स्वस्थतां प्राप्नोति, पुनः प्राप्तानां नगरानां संख्या च वर्धते।

विभिन्नस्थानात् वर्तमानविपण्यप्रतिक्रियायाः आधारेण एतत् स्थानीयनीतीनां सकारात्मकप्रभावैः, आवासमूल्यानां स्थिरीकरणेन, गृहक्रयणमानसिकतायां परिवर्तनेन च सम्बद्धम् अस्ति एतेन प्रथमं केषाञ्चन उत्तमसम्पत्त्याः परियोजनानां च पुनर्प्राप्तिः अभवत्, अपि च अभवत् अपि च सम्बन्धितनगरेषु पुनर्प्राप्तेः नूतनचक्रस्य समर्थनं कृतवान् ।

जूनमासे प्रथम-द्वितीय-तृतीय-स्तरीयनगरेषु आवासमूल्यानां मास-मासवृद्धि-आँकडानां आधारेण ते क्रमशः -०.४%, -०.९%, -०.९% च वर्षे वर्षे वृद्धि-दराः आसन् -९.०%, -७.९%, -७.७% च आसन् ।

आँकडापरिवर्तनात् न्याय्यं चेत् प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहदत्तांशस्य न्यूनता महत्त्वपूर्णतया संकुचिता अस्ति, यत् प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहस्य उत्तमव्यवहारेन सह अपि सम्बद्धम् अस्ति शाङ्घाईनगरस्य सदृशे द्वितीयहस्तस्य आवासविपण्ये लघु-अपार्टमेण्ट्-व्यवहारः उत्तमः भवति, यत् वस्तुनिष्ठतया मूल्यस्थिरीकरणस्य उत्तमं प्रवृत्तिं जनयति

यान् युएजिन् इत्यनेन विश्लेषितं यत् शङ्घाई, हाङ्गझौ, बीजिंग, नानजिङ्ग् च नगरेषु सेकेण्ड हैण्ड् आवासेषु मासमासिकं ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता अस्ति। अस्य अतीव उत्तमाः विपण्यलक्षणाः सन्ति, अर्थात् केषुचित् बृहत्नगरेषु द्वितीयहस्तगृहमूल्यानि प्रथमं पुनः प्राप्तानि भवन्ति, येन एतादृशेषु नगरेषु नीतिप्रभावाः सकारात्मकाः स्पष्टाः च इति अपि दर्शयति एतेन अपि ज्ञायते यत् भविष्ये अन्यनगरेषु अपि एतादृशः तर्कः भवितुम् अर्हति, विपण्यस्य अपि सकारात्मकं प्रदर्शनं प्रवृत्तिः च भविष्यति ।

पूर्वगहनसमायोजनात् पुनर्प्राप्तेः चरणे द्वितीयहस्तगृहविपणनं प्रविष्टम् अस्ति, यस्य सकारात्मकं महत्त्वं वर्तते।

प्रथमं, आवासमूल्यसूचकाङ्कस्य न्यूनता संकुचिता अस्ति, यत् केचन नगराणि विशेषतः प्रथमद्वितीयस्तरस्य प्रमुखनगराणि पुनर्प्राप्त्यर्थं अग्रणीः इति तथ्येन सह सम्बद्धम् अस्ति एतादृशनगरानां पुनर्प्राप्तेः अन्यनगरेषु अपि उत्तमः प्रदर्शनप्रभावः भवति ।

द्वितीयं, केषुचित् नगरेषु सेकेण्डहैण्ड्-गृहेषु वर्तमान-मूल्य-प्रदर्शन-अनुपातः मूल्य-समायोजनानन्तरं वर्धितः अस्ति, विशेषतः उत्तम-स्थानेषु क्षेत्रेषु च सेकेण्ड-हैण्ड्-गृहेषु, विपण्य-प्रदर्शनम् अपि अधिकं सकारात्मकं भवति |.

अस्मात् दृष्ट्या भविष्ये सम्पत्तिविपण्यं भिन्नं भवितुम् अर्हति अर्थात् उत्तमसम्पत्त्याः मूल्यानि स्थिरतां प्रारभन्ते, अन्येषां सम्पत्तिमूल्यानि अद्यापि समायोजनं कुर्वन्ति


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्