समाचारं

टेस्ला साइबर्ट्ट्रक् चालयित्वा अहं यथार्थतया आशासे यत् सर्वे तस्य प्रयोगं कर्तुं शक्नुवन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



वर्षस्य आरम्भे साइबर्ट्ट्रक्-अफ्-रोड्-स्टेशन-वैगन-वाहनं विदेशेषु एव वितरितम् आसीत्, अनेके जनाः अवदन् यत् तस्य देशे प्रवेशः असम्भवः भविष्यति इति

फलतः अस्य भ्रमणस्य कारणात् वयं चीनदेशे वस्तुतः अस्य प्रयोगं कृतवन्तः, अस्माभिः सर्वैः सह एतत् साझां कर्तव्यम् ।



यदा अहम् एतत् यानं स्पृष्टवान् तदा मम प्रथमा धारणा आसीत् यत् एतत् मया अपेक्षितापेक्षया बहु बृहत् अस्ति ।अस्य कारस्य दीर्घता ५.६ मीटर्, विस्तारः २.२ मीटर्, ऊर्ध्वता १.८ मीटर् च अस्ति ।आदर्श MEGA इत्यस्य तुलने Cybertruck इत्येतत् एकं स्तरं बृहत्तरम् अस्ति ।

केवलं तस्य अग्रभागस्य कूपस्य परिमाणं पश्यन् अहं मन्ये यत् एतत् व्यक्तिं तस्मिन् समावेशयितुं शक्नोति।



(पृष्ठभागफलके साइबरट्रक-माडलस्य लोगो अपि मुद्रितः अस्ति । अयं लोगो असंख्य-लघु-सोल्डर-सन्धिभिः निर्मितः अस्ति, यः अतीव अतीव सुन्दरः अस्ति)

तथा च पिकअप-वाहनरूपेण अवश्यमेव पृष्ठभागे पृष्ठभागे एकः लोटा अस्ति यदा भवन्तः विद्युत्-रोलर-शटर-कवरं उद्घाटयन्ति तदा भवन्तः द्रष्टुं शक्नुवन्ति यत् अन्तः स्थानं विशालं भवति, यस्य गभीरता १.८ मीटर् भवति, विस्तारः च १.२ मीटर् भवति तत्र एकं शय्यां स्थापयित्वा क्रीडितुं शक्नोति यदा श्रान्तः भवति तदा केवलं निद्रां गच्छतु।



तथापि साइबर्ट्ट्रक् इत्यस्य परिमाणेन भवन्तः कल्पयितुं शक्नुवन्ति यत् तस्य निक्षेपणं कियत् कठिनं भविष्यति?

अस्माकं मानकं पार्किङ्गस्थानं सामान्यतया केवलं प्रायः २.५ मीटर् विस्तृतं भवति यदि उभयतः काराः निरुद्धाः सन्ति तर्हि अन्ते पार्किङ्गं कर्तुं कठिनं भविष्यति .

अवश्यं स्वरूपं न भवति वयं कार्डस्य कुञ्जीम् बहिः निष्कास्य प्रत्यक्षतया कारमध्ये गतवन्तः।



(यथा 30X स्टेनलेस स्टील-शैलस्य अपेक्षितं, द्वारं उद्घाटितस्य समये वास्तवतः गुरुं भवति)

एकः टेस्ला इति नाम्ना, अन्तः कियन्तः “अतिरिक्तविन्यासाः” सन्ति इति न चिन्तयामः The Cybertruck इत्येतत् अद्यापि तस्मिन् एव क्रमे सरलम् अस्ति यन्त्रपटलस्य मूलतः वामतः दक्षिणतः धावन्तं धातुपट्टिकां विहाय अन्यः कोऽपि अलङ्कारः नास्ति



परन्तु मम समग्ररूपेण आन्तरिकशैली अतीव रोचते It’s very cybertic Sun visors, interior and exterior rearview mirrors, and armrest boxes इत्यादीनि सर्वाणि कोणीयानि सन्ति, अपि च अण्डाकारस्य सुगतिचक्रम्। ते सर्वे किञ्चित् कठोरताम् अनुभवन्ति।



अहं वक्तुं शक्नोमि यत् सम्पूर्णं आन्तरिकं किञ्चित् "अवास्तविकं" दृश्यते, अनुभूयते च। . .इदं खिलौनाकार इव एन गुणान् वर्धितम्।

चर्मपीठानां विषये तु मूलतः एडामेमे ३ इत्यस्य समानाः सन्ति ।पार्श्वपक्षसङ्कुलं अस्ति, परन्तु आरामः केवलं औसतः एव इति वक्तुं शक्यते

ततः केन्द्रीयनियन्त्रणस्य यन्त्राणां च मध्ये सर्वथा खोखलं भवति, अधः च अतीव विशालं भण्डारणस्थानं भवति, परन्तु तत्र किं स्थापयितव्यम् इति चिन्तयितुं न शक्नोमि



ततः पृष्ठपङ्क्तौ उपविश्य अवलोकयामः।

कारस्य विशालत्वात् कारस्य अन्तः स्थानं पूर्णतया पर्याप्तं भवति, यथा भ्राता कण्ठः१ मीटर् यावत् सटीकम् ८सः एतावत् लम्बः यत् सः यानस्य पृष्ठपङ्क्तौ अपि न पश्यति, तस्य पादौ च परस्परं द्वौ वा त्रयः वा मुष्टिप्रहारयोः अन्तः सन्ति ।



भवन्तः द्रष्टुं शक्नुवन्ति यत् अत्र एकः प्रदर्शनः अपि अस्ति यः वातानुकूलकं आसनानि च समायोजयितुं शक्नोति एतत् एडामेम् ३ इत्यस्य सदृशम् अस्ति, यत् पुरातनं टेस्ला परम्परा अस्ति ।



अवश्यं, सर्वाधिकं महत्त्वपूर्णं वस्तु अग्रे स्थितं केन्द्रीयनियन्त्रणपर्दे अस्ति एतत् पूर्ववर्ती एडामेम-श्रृङ्खलातः सर्वथा भिन्नम् अस्ति, वर्गाकारचिह्नैः सह, स्वच्छं व्यवस्थितं च, अनावश्यकं डिजाइनतत्त्वं च नास्ति , .इदं दत्तांशप्रतिवेदनं पठन् इव दृश्यते ।



सर्वाणि कार्याणि पूर्णतया प्रदर्शितानि सन्ति, अपि च अतिरिक्तं मेनू उद्घाटयितुं आवश्यकता नास्ति यथा, निलम्बनसमायोजनं पृष्ठस्य बाल्टीस्विच् च सर्वाणि प्रत्यक्षतया एकस्मिन् पेटीयां समायोजितानि सन्ति, येन तस्य उपयोगः अतीव सरलः आरामदायकः च भवति

इदमपि रोचकं यत् अधः बटनं शॉर्टकट् कीलसेटिंग् केन्द्रमपि उद्घाटयितुं शक्नोति, यत्र दूरभाषः, नक्शा, ब्लूटूथः, संगीतं श्रवणं, क्रीडां, वाहनसूचना इत्यादीनि सन्ति



यदा संचालन-अनुभवस्य विषयः आगच्छति तदा, भवेत् तत् नेविगेशन-नक्शा वा, कार-शरीर-सजीवीकरणं वा,कियत् सुस्पष्टम् इति वक्तुं वस्तुतः कठिनम्।अधोलिखितं प्रदर्शनं दृष्ट्वा भवन्तः तत् अनुभवितुं शक्नुवन्ति।



अस्य शरीरस्य एनिमेशनस्य कार्यं शीघ्रं अग्रे ट्रंकं, निलम्बनस्य ऊर्ध्वतां, पृष्ठभागस्य बाल्टी रोलरशटरं च उद्घाटयितुं भवति।



तथाअत्र ईस्टर-अण्डम् अस्ति, किं भवन्तः सर्वे स्मर्यन्ते यदा लाओ मा कारस्य खिडकीं वितरणसमये लोहकन्दुकेन भग्नवान्?

यावत् भवन्तः मॉडले कतिपयानि अधिकानि वाराः कारस्य खिडकीकाचस्य उपरि क्लिक् कुर्वन्ति तावत् भवन्तः दृश्यं पुनः स्थापयितुं शक्नुवन्ति तथा च तदानीन्तनस्य हास्यस्य अभिलेखनं अपि कर्तुं शक्नुवन्ति ।



ठीकम्, प्रत्यक्षतया तस्य परीक्षणं कुर्मः यद्यपि एतत् वाहनम् अतीव विशालं गुरुं च अस्ति, यस्य कर्बभारः ३ टनः अस्ति ।परन्तु यदा अहं तत् चालितवान् तदा तत् १-टन-भारस्य MINI इव लचीलं अनुभूतम् ।, अहं वस्तुतः अस्मिन् विषये अतिशयोक्तिं न करोमि।

यथा, अस्मिन् ९० डिग्री समकोणकोणे सामान्यकारस्य गन्तुं एकादशाधिकं दिशं भ्रमितव्यं स्यात्, परन्तु साइबर्ट्ट्रक् केवलं १२० डिग्री परिभ्रमितुं आवश्यकं भवति, तथा च एतत् सर्वथा भारं न अनुभूयते अतीव चपलः लघुः च, न तु मेगा इत्यस्मात् बृहत्तरं वाहनम्।



किमर्थम् एतावत् लचीलम् ? अस्माभिः पूर्वं उक्तं पृष्ठचक्रस्य सुगतिम् अपि अस्मिन् Cybertruck इत्यस्मिन् उपलभ्यते ।



तथा च सर्वाधिकं महत्त्वपूर्णं यत् तस्य अपि अस्तितार-द्वारा चालकः, भवन्तः स्थापयितुं शक्नुवन्तिपरिवर्तनीयकार्याणि अधिकं सटीकं लचीलानि च भवन्ति ।

संक्षेपेण वक्तुं शक्यते यत् नेक् ब्रदरः कतिपयानि परिक्रमणानि चालितवान् ततः परं भावः यथार्थतया आनन्ददायकः आसीत् ।

परन्तु यतः 4680 इत्यस्य उत्पादनं तालमेलं स्थापयितुं न शक्नोति, 30X स्टेनलेस स्टीलस्य निर्माणं संयोजनप्रक्रिया च अतीव जटिला अस्ति, तथा च 48v बैटरीणां व्ययस्य न्यूनीकरणं औद्योगिकक्रान्तिं आरभ्य दूरम् अस्ति, अतः एतत् कारं निश्चितरूपेण इदानीं सामूहिकरूपेण न उत्पादितं भविष्यति, तथा च इदं अधिकं टेस्ला शो इव भविष्यति।

अपि च आकारसामग्री इत्यादिकारणात् पदयात्रीसंरक्षणनियमस्य अनुपालनं न करोति ।बृहत्-प्रमाणेन सामूहिक-उत्पादनं प्राप्तमपि चीनीय-विपण्ये प्रवेशस्य विषये अपि मा चिन्तयन्तु ।वयम् केवलम् एतत् अवसरं स्वीकृत्य एकवारं प्रयासं कर्तुं शक्नुमः।

परन्तु वक्तव्यं यत् टेस्ला-क्लबस्य कार-निर्माणे सर्वदा स्वकीयाः मौलिक-विचाराः सन्ति, यथा लाओ मा-इत्यस्य विपण्यस्य कृते न तु स्वस्य कृते कार-निर्माणं भवति स्वमतस्य आग्रहं कुर्वन् अस्ति, अथवा उद्योगस्य नेतृत्वं कुर्वन् अस्ति वा सर्वथा कण्ठभ्राता एतस्य "मध्यमताविरुद्धम्" कारनिर्माणस्य अवधारणायाः प्रशंसा करोति।

यतः नियमभङ्गः एतावत् आकर्षकः भवति।