समाचारं

BMW MINI इत्यस्य प्रथमं शुद्धविद्युत्वाहनं चीनदेशे प्रक्षेपितम् अस्ति तथा च ग्रेट् वॉल इत्यनेन सह संयुक्तरूपेण शुद्धविद्युत्वाहनानां विकासं करिष्यति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीएमडब्ल्यू समूहस्य अन्तर्गतं MINI ब्राण्ड् इत्यनेन प्रथमं घरेलुरूपेण निर्मितं विद्युत्वाहनं नूतनं विद्युत् MINI COOPER इति प्रक्षेपणं कृतम्, यत् Beangguang Automobile उत्पादनमूले उत्पादनार्थं स्थापितं

स्पॉटलाइट् मोटर्स् इति बीएमडब्ल्यू तथा ग्रेट् वाल मोटर्स् इत्यनेन स्थापितं ५०:५० संयुक्तोद्यमम् अस्ति यत् एतत् बीएमडब्ल्यू इत्यस्य प्रथमा शुद्धविद्युत्वाहनसंयुक्तोद्यमपरियोजना अस्ति, यस्य कुलनिवेशः प्रायः ५.१ अरब युआन् अस्ति तथा च प्रतिवर्षं १६०,००० वाहनानां योजनाबद्धा उत्पादनक्षमता अस्ति .

नूतनं विद्युत् MINI COOPER पञ्चसु मॉडल्-मध्ये प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १८९,८०० तः २६६,८०० युआन् यावत् भवति ४५२ किलोमीटर् यावत् । MINI COOPER ईंधनवाहनसंस्करणस्य (मूल्यं १९९,८०० तः ३१०,६०० युआन् यावत्) तुलने विद्युत् MINI COOPER इत्यस्य मूल्यं न्यूनीकृतम् अस्ति, आरम्भमूल्यं १०,००० युआन् यावत् न्यूनीकृतम् अस्ति

विगतवर्षेषु चीनीयविपण्ये MINI ब्राण्ड् आयातरूपेण विक्रीयते स्म यूके-देशस्य आक्सफोर्ड-कारखानः MINI-संस्थायाः मुख्यः उत्पादन-आधारः अस्ति, MINI COOPER SE-इत्यस्य जन्म आक्सफोर्ड-कारखाने अभवत् वैश्विकविपण्यं प्रति निर्यातितम्। २०२२ तमस्य वर्षस्य अन्ते BMW MINI ब्राण्ड्-कार्यकारीभिः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् आक्सफोर्ड-कारखानम् विद्युत्-वाहनानां उत्पादनं स्थगयिष्यति, अग्रिम-पीढीयाः शुद्ध-विद्युत्-माडलस्य MINI Aceman-इत्यस्य उत्पादनं चीन-देशे भविष्यति

सम्प्रति चीनदेशः विश्वस्य बृहत्तमः नूतन ऊर्जावाहनविपणः जातः, यत्र औद्योगिकशृङ्खलालाभाः सन्ति, चीनदेशे उत्पादितानां विद्युत्वाहनानां व्ययलाभः च अस्ति चीनीयविपण्यं MINI इत्यस्य वैश्विकरणनीत्याः प्रमुखं क्षेत्रं जातम् अस्ति नूतनस्य विद्युत् MINI COOPER इत्यस्य अतिरिक्तं Beam Auto इत्यस्य द्वितीयं सामूहिकं उत्पादं MINI Aceman इत्येतत् अस्मिन् वर्षे एव प्रक्षेपणं भविष्यति एकं लघु शुद्धं विद्युत् एसयूवी।

ग्रेट् वाल मोटर्स् इत्यनेन पूर्वं उक्तं यत् ग्रेट् वाल तथा बीएमडब्ल्यू इत्येतयोः सहकार्यं न केवलं उत्पादनस्तरस्य अस्ति, अपितु चीनस्य नवीन ऊर्जावाहनविपण्ये शुद्धविद्युत्वाहनानां संयुक्तं शोधं विकासं च अन्तर्भवति इति अपेक्षा अस्ति यत् भविष्ये MINI शुद्धविद्युत्वाहनानि च... ग्रेट् वाल मोटर्स् इत्यस्य नवीनाः उत्पादाः अत्र उत्पादनं स्थापयिष्यन्ति। परन्तु सम्प्रति लिआङ्गगुआङ्ग ऑटो केवलं MINI इत्यस्य विद्युत् मॉडलद्वयस्य उत्पादनस्य उत्तरदायी अस्ति, तथा च द्वयोः ब्राण्ड्-योः संयुक्तरूपेण विकसितानां नूतनानां उत्पादानाम् विषये कोऽपि प्रगतिः न अभवत्

ईंधनवाहनानां युगे मर्सिडीज-बेन्ज-अन्तर्गतं स्मार्ट-ब्राण्ड्, बीएमडब्ल्यू-अन्तर्गतं MINI-ब्राण्ड् च वाहनक्षेत्रे आला-उच्च-स्तरीय-प्रतिनिधिौ स्तः यद्यपि चीनदेशः विगतकेषु वर्षेषु विश्वे MINI इत्यस्य द्रुततरं वर्धमानं विपण्यं वर्तते तथापि चीनदेशस्य विपण्यां MINI तथा Smart इत्येतयोः विक्रयः विगतवर्षद्वये अधोगतिप्रवृत्तिं दर्शितवती अस्ति, यतः विपण्यं... यत् ते स्थिताः सन्ति तत् तुल्यकालिकरूपेण आलापं भवति, तेषां कृते बृहत् विक्रयपरिमाणं प्राप्तुं कठिनम् अस्ति। चीनस्य ईंधनवाहनानां विपण्यं विद्युत्वाहनैः प्रभावितं भवति मर्सिडीज-बेन्ज् इत्यनेन जीली इत्यनेन सह सहकार्यं कृत्वा स्वदेशीयरूपेण उत्पादितौ स्मार्ट-विद्युत्-वाहनौ प्रक्षेपितौ तथापि MINI-इत्यस्य विपरीतम् चीनदेशे उत्पादितस्य अनन्तरं स्मार्ट्-इत्यस्य स्वरूपे आकारे च परिवर्तनं जातम् operations. तेषु अस्मिन् वर्षे नूतनस्य स्मार्ट एल्फ् #1 इत्यस्य आरम्भमूल्यं १५०,००० युआन् स्तरं प्रविष्टम् अस्ति । अस्मिन् समये प्रक्षेपितं MINI विद्युत्वाहनं अद्यापि MINI परिवारस्य डिजाइनशैलीं निरन्तरं कुर्वन् अस्ति तथा च ब्राण्डस्य स्वरं धारयति।

पूर्वं Wuling Hongguang MINI EV इत्यस्य प्रक्षेपणेन सूक्ष्मविद्युत्वाहनानि लोकप्रियाः अभवन् सम्प्रति अस्मिन् पटले बहवः खिलाडयः सन्ति, स्पर्धा च तीव्रा अस्ति । विगतवर्षद्वये लघुविद्युत्वाहनविपण्ये विक्रयणं न्यूनीकृतम् अस्ति यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे लघुशुद्धविद्युत्वाहनविपण्यस्य सञ्चितखुदराविक्रयः १३०,००० यूनिट् आसीत्, यत् एकवर्षं भवति वर्षे ११% न्यूनता। तथापि MINI ब्राण्ड् तथा Wuling Hongguang MINI इत्येतयोः स्थितिः भिन्ना अस्ति, तेषां मूल्यानि च सर्वथा भिन्नानि सन्ति, अतः प्रत्यक्षस्पर्धा न भविष्यति । तदतिरिक्तं ईंधनवाहनं वा विद्युत्वाहनं वा यूरोप-जापान- इत्यादिषु विपण्येषु लघुकाराः अधिकं लोकप्रियाः सन्ति । चीनदेशे MINI इत्यनेन निर्मिताः विद्युत्वाहनानि वैश्विकविपण्ये अपि निर्यातितानि भविष्यन्ति Guangguang Automobile इति विश्वे MINI इत्यस्य मुख्यः निर्यातस्य आधारः अस्ति ।

ज्ञातव्यं यत् यूरोपीय-आयोगेन चीनदेशे उत्पादितानां विद्युत्वाहनानां यूरोपीय-आयातस्य अस्थायीशुल्कस्य आरोपणस्य घोषणा कृता, यस्य MINI-विद्युत्वाहनानां निर्यातस्य उपरि निश्चितः प्रभावः भवितुम् अर्हति अधुना एव बीएमडब्ल्यू इत्यनेन चीनदेशे निर्मितानाम् विद्युत् MINI-वाहनानां आयातशुल्कं न्यूनीकर्तुं यूरोपीयसङ्घं कथितम् इति ज्ञातम् । यूरोपीयसङ्घस्य अस्थायीविनियमानाम् अनुसारं सम्प्रति अस्मिन् प्रतिरूपे सर्वाधिकं शुल्कं भवति । अस्य कदमस्य उद्देश्यं अन्वेषणेन सहकार्यं कुर्वतीनां कम्पनीनां सूचीयां आदर्शं समावेशयितुं वर्तते, येन वर्तमाननियोजितस्य ३७.६% शुल्कस्तरः २०.८% यावत् न्यूनीकरिष्यते।

MINI ब्राण्ड् BMW समूहस्य विद्युत्करणपरिवर्तनस्य मुख्यस्थानेषु अन्यतमम् अस्ति । योजनायाः अनुसारं MINI ब्राण्ड् २०२५ तमे वर्षे स्वस्य अन्तिमं ईंधनवाहनं प्रक्षेपयिष्यति, ततः २०२७ तमे वर्षे सर्वाणि शुद्धविद्युत्माडलं उत्पादनं करिष्यति, शुद्धविद्युत्माडलाः MINI ब्राण्डस्य विक्रयमाडलस्य न्यूनातिन्यूनं ५०% भागं धारयिष्यन्ति beginning of 2030, MINI will become BMW's शुद्धविद्युत्करणं प्राप्तुं समूहस्य अन्तर्गतं प्रथमः ब्राण्ड् अस्ति ।