समाचारं

यूरोपीयसङ्घः डीएनए हार्डड्राइवपरियोजनायाः अनुसन्धानविकासाय धनं ददाति तथा च वर्षत्रयस्य अन्तः सूक्ष्मदत्तांशसङ्ग्रहकारखानस्य निर्माणस्य लक्ष्यं धारयति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ जुलै दिनाङ्के ज्ञापितं यत् लिथुआनियादेशस्य आनुवंशिकप्रौद्योगिकीकम्पनी जेनोमिका "डीएनए माइक्रो डाटा ऑटोनॉमस आर्काइविंग् फैक्ट्री" (DINAMIC) इति परियोजनायाः प्रचारार्थं कौनास् विश्वविद्यालयस्य प्रौद्योगिकी अल्ट्रासाउण्ड् रिसर्च इन्स्टिट्यूट् (KTU URI) इत्यादिभिः साझेदारैः सह कार्यं कुर्वती अस्ति भण्डारणमाध्यमरूपेण DNA इत्यस्य उपयोगेन नूतनप्रकारस्य दत्तांशस्मृतिः वर्षत्रयेण अन्तः विकसिता । कौनास् प्रौद्योगिकीविश्वविद्यालयस्य विज्ञप्त्यानुसारं "विश्वसनीयानां, उच्चघनत्वयुक्तानां, स्थायिनां, किफायतीनां च आँकडाभण्डारणसमाधानानाम्" वैश्विकं अन्वेषणं भवति


चित्र स्रोतः Pexels

DINAMIC परियोजनायाः कृते यूरोपीय-आयोगस्य नवीनता-समित्याः (EIC) अग्रणी-कार्यक्रमात् धनं प्राप्तम्, यस्य उद्देश्यं कम्पनीनां विघटनकारी-नवीन-प्रौद्योगिकीनां विकासे सहायतां कर्तुं वर्तते जेनोमिका इत्यस्य संस्थापकानाम् एकः इग्नास् गाल्मिनास् इत्यनेन उक्तं यत् डीएनए-भण्डारणेन न केवलं अन्तरिक्षसमस्यायाः समाधानं कर्तुं शक्यते, अपितु डाटा सेण्टर शीतलीकरणार्थं जलस्य उपभोगः न्यूनीकर्तुं शक्यते, ठोस-अवस्था-ड्राइव् (SSD) निर्मातुं प्रयुक्तानां दुर्लभ-पृथिवी-धातुनां माङ्गं न्यूनीकर्तुं शक्यते , तथा च दत्तांशसङ्ग्रहस्य विश्वसनीयतां सुधारयितुम्।

२०२३, २०१९.वैश्विकदत्तांशस्य कुलमात्रा आश्चर्यजनकं 120ZB (IT House Note: Zettabyte, 1.2 billion TB इत्यस्य बराबरम्) यावत् अभवत् । , 150 मिलियन 8TB M.2 NVMe SSDs पूरयितुं पर्याप्तम् । यथा यथा एआइ-दत्तांशसंसाधनं घातीयरूपेण वर्धते तथा तथा एषा संख्या प्रतिवर्षं २०% अधिकं वर्धते इति अपेक्षा अस्ति । अस्य अर्थः अस्ति यत् अस्माभिः तत्सर्वं दत्तांशं दीर्घकालं यावत् संग्रहीतुं मार्गः अन्वेष्टव्यः यत् सम्पूर्णं ग्रहं एकस्मिन् विशाले दत्तांशकेन्द्रे न परिणमयितव्यम्।

“एतादृशे वैश्विकरूपेण डिजिटलकृते समाजे प्रतिवर्षं अधिकाधिकानि आँकडानि उत्पद्यन्ते, उपयुज्यन्ते च” इति केटीयू यूआरआइ-निदेशकः प्रोफेसरः रेनाल्डस् रायशुटिस् अवदत् ।पारम्परिकभण्डारकेन्द्रेषु विश्वस्य १.५% विद्युत् उपभोगः भवति, प्रतिवर्षं २० कोटिटनं कार्बनडाय-आक्साइड्-उत्सर्जनं च भवति。”

DINAMIC परियोजना DNA इति जैवअणुषु केन्द्रीभूता अस्ति यस्मिन् जीवनस्य आनुवंशिकनिर्देशाः सन्ति, यत् आँकडाभण्डारणस्य समस्यायाः समाधानं कर्तुं आशास्ति । परियोजनायाः उद्देश्यं नूतनं भण्डारणड्राइवं निर्मातुं वर्तते यत् 0s तथा 1s इत्येतयोः विद्यमानस्य भण्डारणस्य स्थाने DNA इत्यस्य चतुर्णां आधाराणां (C, G, A, T) उपयोगं करोति ।

डीएनए-भण्डारस्य एकः लाभः अस्ति यत् ते अत्यल्पे स्थाने महतीं सूचनां संग्रहीतुं शक्नुवन्ति , यत् पारम्परिक-अङ्कीय-भण्डारण-माध्यमानां अपेक्षया बहु अधिकं संकुचितम् अस्ति । अपि,दीर्घकालीनसूचनासञ्चये डीएनए अत्यन्तं उच्चस्थिरतां विश्वसनीयतां च प्रदर्शयति,” इति प्रोफेसरः रैशुटिस् अपि अवदत् ।

जीनोमिका-सहसंस्थापकः डॉ. लुकास् जेमैटिस् इत्यनेन अपि उक्तं यत् अरब-अरब-वर्षेभ्यः विकासस्य अनुकूलनस्य च अनन्तरं डीएनए-इत्येतत् सूचना-सञ्चयार्थं स्वभावतः उपयुक्तम् अस्ति यथा यथा मानवता सूचनायुगे प्रविशति तथा तथा वयं प्रकृतेः शक्तिं स्वलाभाय उपयोक्तुं शक्नुमः ।

डीएनए-दत्तांशसञ्चयस्य प्रथमं उपयोगः चिकित्साक्षेत्रे भवितुं शक्नोति, यतः चिकित्सादत्तांशस्य संग्रहणं पुनः प्राप्तिः च रोगीनां जीवनचक्रे आवश्यकी भवति । परन्तु प्रौद्योगिक्याः अधिका क्षमता अस्ति तथा च कम्पनीभ्यः विद्युत्-उपभोगं न्यूनीकर्तुं, आँकडा-भण्डारणार्थं शीतलीकरणस्य आवश्यकतां च न्यूनीकर्तुं अपि साहाय्यं कर्तुं शक्नोति, येन कार्बन-उत्सर्जनस्य महती न्यूनता भवति

ज्ञातव्यं यत् त्रिवर्षीयः विकाससमयः केवलं अनुमानं भवति, परियोजनायाः उन्नतिकाले अप्रत्याशितबाधाः भवितुम् अर्हन्ति