समाचारं

वाङ्ग झेङ्गहुआ २० वर्षाणि यावत् व्ययस्य न्यूनीकरणस्य अनुसरणं कुर्वन् अस्ति, तस्य विपण्यमूल्यं ५० अरबं भवति, वसन्तविमानसेवा अर्धवर्षे १.३ अरबं अर्जितवान्, नागरिकविमाननस्य लाभराजा च अभवत्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

"नागरिकविमानन उद्योगे पिण्डुओडुओ" स्प्रिंग एयरलाइन्स् (601021.SH) इत्यस्य आशाजनकाः परिणामाः सन्ति ।

अस्मिन् वर्षे प्रथमार्धे स्प्रिंग एयरलाइन्स् न्यूनातिन्यूनं १.२९ अर्ब युआन् अर्जनं कर्तुं अपेक्षां करोति । २०२३ तमे वर्षे यदा बहवः विमानसेवानां हानिः अभवत् तदा स्प्रिंग् एयरलाइन्स् इत्यस्य २.२५७ अब्ज युआन् लाभः अभवत् ।

चीनस्य नागरिकविमानन-उद्योगे वसन्त-विमानसेवा सर्वाधिकं लाभप्रदं विमानसेवा अभवत् ।

वाङ्ग झेङ्गहुआ सार्वजनिककार्यालयात् राजीनामा दत्त्वा पर्यटनात् नागरिकविमाननपर्यन्तं विस्तृतं स्वव्यापारं प्रारब्धवान् ।

वाङ्ग झेङ्गहुआ इत्यस्य गुप्तः नुस्खा अस्ति यत् व्ययस्य अत्यन्तं न्यूनीकरणं भवति, तस्य सहपाठिनः च तं उद्यमी इति मूल्याङ्कयन्ति यः “चयनं” कर्तुं सर्वोत्तमः अस्ति । वसन्तविमानसेवा निःशुल्कं भोजनं वा निःशुल्कं मालवाहनं वा न ददाति, तथा च केबिनस्य सेटिंग्स् सेवाश्च अत्यन्तं सरलाः सन्ति केचन जनाः टिप्पणीं कृतवन्तः यत् वाङ्ग झेङ्गहुआ इत्यनेन "हरितवर्णीयं रेलयानं आकाशं प्रति" स्थानान्तरितम् ।

वाङ्ग झेङ्गहुआ एकदा अवदत् यत् सः आशास्ति यत् सर्वे चीनदेशीयाः जनाः उड्डयनं कर्तुं शक्नुवन्ति तथा च प्रवासी श्रमिकाः अपि नूतनवर्षस्य उत्सवं कर्तुं गृहं गन्तुं शक्नुवन्ति। २९९ युआन्, १९९ युआन्, ९९ युआन् इत्येतयोः किफायतीमूल्यानि ये समये समये दृश्यन्ते, तेषां कृते अस्मिन् वर्षे प्रथमार्धे स्प्रिंग एयरलाइन्स् इत्यस्य यात्रीभारकारकं ९१.७% यावत् प्राप्तुं साहाय्यं कृतम्

अध्यक्षपदं समर्पितवान् सप्तवर्षेभ्यः अनन्तरं अस्मिन् वर्षे ८० वर्षीयः वाङ्ग झेङ्गहुआ स्वस्य अधिकांशं भागं स्वस्य ज्येष्ठपुत्राय वाङ्ग यू इत्यस्मै दानं कृतवान्, येन पारिवारिकधनस्य उत्तराधिकारः सम्पन्नः अभवत्

५४ वर्षीयः वाङ्ग यू प्रसन्नः चिन्तितः च अस्ति । वसन्तविमानसेवायाः अत्यधिकं धनवापसीशुल्कस्य दुर्बलविमाननअनुभवस्य च विषये बहवः शिकायतां प्राप्ताः, द्वितीयपीढीयाः वाङ्ग यू इत्यस्य समक्षं पर्याप्तचुनौत्यं वर्तते

पर्यटनात् विमानयानं प्रति परिवर्तनम्

वाङ्ग झेङ्गहुआ इत्यस्य कृते ३८ वर्षे व्यापारस्य आरम्भः दृष्टेः साहसस्य च संयोजनम् आसीत् ।

१९४४ तमे वर्षे शाङ्घाई-नगरस्य एकस्मिन् साधारणे गल्ल्याः वाङ्ग-झेङ्गहुआ-इत्यस्य जन्म सप्तभ्रातृभगिनीषु ज्येष्ठः अभवत् । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा वाङ्ग झेङ्गहुआ शङ्घाई-नगरस्य चाङ्गनिङ्ग-मण्डले सिविलसेवकरूपेण कार्यं कृतवान् । अस्मिन् काले बहूनां प्रत्यागतानां शिक्षितानां युवानां कृते रोजगारसमस्यायाः समाधानार्थं वाङ्ग झेङ्गहुआ इत्यनेन एकदा एव पञ्च उद्यमाः स्थापिताः, येषु वाहनमरम्मतकारखानम्, अन्तरनगरीययात्रीपरिवहनकम्पनी, वसन्त-शरद-सांस्कृतिकपर्यटनं च सन्ति

सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग झेङ्गहुआ विदेशेषु व्यापारं कर्तुं निश्चयं कृतवान् यतः सः "बहुभिः जनाभिः प्रबन्धितः भवितुम् न इच्छति स्म" । १९८२ तमे वर्षे ३८ वर्षीयः वाङ्ग झेङ्गहुआ आधिकारिकतया व्यापारीरूपेण परिणतः अभवत् यत् सः व्यवस्थातः केवलं वसन्त-शरद-सांस्कृतिकपर्यटनम् आसीत् ।

तस्मिन् समये वाङ्ग झेङ्गहुआ इत्यस्य उपायः न अवगतः आसीत् । परन्तु वाङ्ग झेङ्गहुआ नूतनानि वस्तूनि स्वीकुर्वन् उत्तमः अस्ति, ततः सः सूचनाप्रौद्योगिकीविशेषज्ञान् नियुक्तवान् ये यूकेतः आन्तरिकजालस्य निर्माणार्थं पुनः आगतवन्तः, एकीकृतटिकटनिर्गमनं, एकीकृतवित्तीयनिपटनं, यात्रिकप्रवाहं च प्राप्तुं स्वतन्त्रतया "नोवीजालमञ्चः" विकसितवान् देशे सर्वत्र साझाकरणम्।

१९८७ तमे वर्षे टिकटक्रयणजालस्य सुधारेण वाङ्ग झेङ्गहुआ इत्यनेन प्रचारितस्य "यूरोपीयस्य अमेरिकनस्य च" पर्यटनप्रतिरूपस्य मान्यतायाः कारणात् १९९४ तमे वर्षे वसन्त-शरद-सांस्कृतिकपर्यटनस्य कारोबारः १० लक्षं युआन् यावत् अभवत् पर्यटन उद्योग।

वाङ्ग झेङ्गहुआ इत्यनेन एकः नूतनः समस्या आविष्कृतः यत् यात्राव्यापारः प्रायः सर्वदा परितः नगरेषु भवति यतः विमानटिकटस्य महत्त्वं भवति, अतः अग्रे नगरेषु विकासः कठिनः भवति ।

विमानटिकटस्य मूल्यं न्यूनीकर्तुं किमपि सम्भावना अस्ति वा ? विमाने रिक्तानि आसनानि सन्ति, किमर्थं न तानि रियायतेन विक्रीणीत? सः एयर चाइना इत्यस्य शङ्घाई-शाखायाः सम्पर्कं कृतवान्, अन्तर्राष्ट्रीय-विमान-स्थानांतरणानन्तरं ३०-५०% छूटेन रिक्त-आसनानां अनुबन्धं कर्तुं आशां कुर्वन् एयर-चाइना-संस्थायाः प्रस्तावितं मूल्यं आसीत् : एतत् विक्रेतुं शक्यते, परन्तु अण्डरराइटिंग्-मूल्यं प्रतिमासं ५,००० आसनानि सन्ति, यत् एतां संख्यां प्राप्तुं न शक्नोति केवलं पूर्णमूल्येन निवसति।

यदा वाङ्ग झेङ्गहुआ तस्य तौलनं कृतवान् तदा सः "सद्विचारः" इति अनुभवति स्म । फलतः सः प्रतिमासं २०,००० रियायती टिकटं विक्रीतवान् ।

अल्पलाभस्य विमानटिकटस्य लोकप्रियतायाः कारणात् वाङ्ग झेङ्गहुआ इत्यस्मै नूतनः विचारः प्राप्तः सः विमानव्यापारः भवितुम् अर्हति वा?

अवसरः शीघ्रम् आगतः। २००४ तमे वर्षे चीनदेशस्य नागरिकविमाननप्रशासनेन निजीपुञ्जस्य नागरिकविमाननउद्योगे प्रवेशस्य द्वारं उद्घाटितम् अयं वर्षः चीनस्य निजीविमाननस्य प्रथमवर्षत्वेन प्रसिद्धः अस्ति । तस्मिन् वर्षे त्रीणि निजीविमानसेवानि अनुमोदितानि, तेषु वसन्तविमानसेवा अपि अन्यतमा आसीत् ।

२००५ तमे वर्षे ६१ वर्षीयः वाङ्ग झेङ्गहुआ स्वस्य प्रथमं विमानं क्रीतवन् सः दृष्टिपूर्णः आसीत् : वसन्तविमानसेवा एतादृशी कम्पनी भविष्यति यस्याः उड्डयनं सर्वेषां चीनीयजनानाम् सामर्थ्यं भविष्यति ।

वसन्तविमानसेवायाः प्रथमं विमानं शङ्घाईतः यांताईनगरं प्रति आधिकारिकतया प्रारब्धम् आसीत् विशेषटिकटमूल्यं १९९ युआन् यावत् न्यूनम् आसीत्, तस्मिन् वर्षे अल्पमूल्यानां टिकटानां नूतनं अभिलेखं स्थापितं यथा शीघ्रमेव ते अलमार्यां स्थापिताः .

वसन्तविमानसेवा तीव्रगत्या वर्धिता अस्ति ।२०१२ तमे वर्षे कम्पनी ए-शेयर-विपण्ये प्रविष्टा ") ६२५ मिलियन युआन् आसीत् । २०१९ तमे वर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभश्च क्रमशः १४.८०४ अरब युआन्, १.८४१ अरब युआन् च आसीत्, यत् २०१२ तमस्य वर्षस्य प्रायः त्रिगुणं भवति ।

अस्मिन् वर्षे जुलै-मासस्य १२ दिनाङ्के स्प्रिंग-विमानसेवायाः विपण्यमूल्यं प्रायः ५२.७ अर्ब-युआन् आसीत् ।

२०१९ तमे वर्षात् वाङ्ग झेङ्गहुआ धनीसूचौ नित्यं आगन्तुकः अभवत् अस्मिन् वर्षे मार्चमासस्य २५ दिनाङ्के सः २० अरब युआन् धनेन सह "२०२४ हुरुन् वैश्विकसमृद्धसूचौ" १,२७४तमं स्थानं प्राप्तवान् ।

"अर्जयित्वा + खननेन" निर्मितं साम्राज्यम् ।

वाङ्ग झेङ्गहुआ इत्यनेन कथं ५० अरब युआन् इत्यस्मात् अधिकं विपण्यमूल्यं कृत्वा विमाननसाम्राज्यं निर्मितम् तस्य किं गुप्तशब्दः अस्ति?

बहिः जगतः दृष्टौ स्प्रिंग एयरलाइन्स् "नागरिकविमानन उद्योगस्य पिण्डुओडुओ" अस्ति, यदा तु तस्य समवयस्कानाम् दृष्टौ वाङ्ग झेङ्गहुआ "हत्यारा" अस्ति वाङ्ग झेङ्गहुआ इत्यस्य स्वकीया परिभाषा न्यूनमूल्यं, अस्थाने स्पर्धा च अस्ति ।

वाङ्ग झेङ्गहुआ इत्यस्य "पिकिंग्" कियत्पर्यन्तं गच्छति? अस्मिन् वर्षे एप्रिलमासपर्यन्तं वसन्तविमानसेवायाः १२५ विमानाः सन्ति, येषु सर्वेषु एयरबस् ए३२० श्रृङ्खला अस्ति ।

एयरबस् ए३२० इति सर्वाणि विमानानि किमर्थम् ? एतत् वाङ्ग झेङ्गहुआ इत्यस्य व्ययस्य न्यूनीकरणस्य मूर्तरूपम् अस्ति । एवं प्रकारेण क्रयमूल्यं, मरम्मतं, अनुरक्षणं च इति दृष्ट्या स्केलस्य व्ययलाभाः सन्ति । तदतिरिक्तं विमानचालकप्रशिक्षणे, समयनिर्धारणे च अधिकं कार्यक्षमम् अस्ति यावत् विमानस्थानकानाम्, विशिष्टमार्गाणां, विशिष्टविमानप्रकारस्य वा समयनिर्धारणस्य आवश्यकता नास्ति, यावत् भवन्तः उड्डयनं कर्तुं शक्नुवन्ति, येन संचारव्ययः प्रभावीरूपेण न्यूनीकर्तुं शक्यते

वाङ्ग झेङ्गहुआ सर्वेषु पक्षेषु "कंजूसतां" मूर्तरूपं ददाति । विमानस्य केबिनसेटिंग्स् विषये वाङ्ग झेङ्गहुआ इत्यनेन एकं मॉडलं एयरबस् ए३२० संकीर्णशरीरस्य विमानं चितम्, यस्य केवलं अर्थव्यवस्थावर्गः आसीत्, प्रथमश्रेणी वा व्यापारवर्गः वा नासीत्, यत्र कुलम् १८० आसनानि सन्ति विमाने निःशुल्कं भोजनं पेयं च न प्रदत्तं अतः वाङ्ग झेङ्गहुआ विमानस्य पाकशालां निष्कास्य ६ आसनानि योजितवान् ।

समाचारानुसारं वाङ्ग झेङ्गहुआ अपि रेलयानानां अनुकरणं कर्तुम् इच्छति स्म, "विमानटिकटस्य" प्रचारं च कर्तुम् इच्छति स्म ।

ईंधनस्य व्ययस्य रक्षणार्थं वाङ्ग झेङ्गहुआ इत्यनेन अनुरोधः कृतः यत् विमानं यथासम्भवं उच्चैः उड्डीयेत तथा च सुरक्षां सुनिश्चितं करोति, येन उच्च-उच्चतायाः प्रतिरोधः लघुः भविष्यति, तदनुसारं ईंधनस्य उपभोगः न्यूनीभवति अनुमानं भवति यत् एतेन एव उपक्रमेण प्रतिवर्षं वसन्तविमानसेवायाः ३ कोटियुआन् व्ययस्य रक्षणं भवति ।

व्ययस्य न्यूनीकरणार्थं वसन्तविमानसेवा प्रायः द्वितीयश्रेणीविमानस्थानकेषु अवतरति, अथवा दूरस्थविमानखातेषु पार्कं कर्तुं चयनं करोति, अथवा एकस्मिन् समये केवलं अर्धघण्टापर्यन्तं पार्किङ्गं कर्तुं चयनं करोति एवं प्रकारेण पार्किङ्गशुल्कं प्रायः ५,००० युआन् न्यूनीकर्तुं शक्यते प्रत्येकं समये।

वसन्तविमानसेवासु समर्पितं सफाईदलं नास्ति, विमानसेविकाः परिचारकाणां सफाईकर्तृणां च कर्तव्यं गृह्णन्ति । कथ्यते यत् एकदा कश्चन वाङ्ग झेङ्गहुआ विमानस्य अवरोहणानन्तरं केबिनस्य स्वच्छतायै साधनानि गृहीत्वा गच्छन् दृष्टवान् ।

न्यूनमूल्यानां, अतिसरलीकृतकेबिनसेवानां च आकर्षणस्य कारणात् स्प्रिंग् एयरलाइन्स् "आकाशे हरितवर्णीयः ट्रकः" इति विनोदेन प्रसिद्धः अस्ति ।

वाङ्ग झेङ्गहुआ स्वयं अपि केवलं स्वकम्पनीया सह उड्डयनं कृत्वा, अथवा केवलं अर्थव्यवस्थावर्गस्य उड्डयनं कृत्वा धनस्य रक्षणं कर्तुं शक्नोति, होटेलेषु स्थातुं च त्रितारकं वा ततः न्यूनं वा भवितुमर्हति

व्ययस्य न्यूनीकरणाय "अध्ययनं" कुर्वन् वाङ्ग झेङ्गहुआ इत्यनेन न्यूनमूल्येन स्थितिनिर्धारणं कार्यान्वितम्, वसन्तविमानसेवा २९९ युआन्, १९९ युआन्, ९९ युआन्, अपि च ९ युआन्, १ युआन् इति विशेषविमानटिकटं प्रारब्धवान् । सामान्यनागरिकाणां उपभोगचेतनायां उड्डयनं उच्चः उपभोगः भवति । वसन्तविमानसेवायाः अत्यन्तं न्यूनविमानटिकटैः बहुसंख्याकाः यात्रिकाः आकर्षयन्ति ।

२०२३ तमे वर्षे स्प्रिंग एयरलाइन्स् इत्यस्य समग्रयात्रीभारकारकः ८९.४% आसीत्, यत् वर्षे वर्षे १४.७ प्रतिशताङ्कस्य वृद्धिः अभवत् तेषु घरेलुमार्गेषु औसतयात्रीभारकारकं ९०.३% यावत् अभवत् । २०२३ तमे वर्षे त्रयाणां प्रमुखविमानसेवानां मध्ये चीनदक्षिणविमानसेवायाः यात्रिकभारकारकं सर्वाधिकं ७८.१% अस्ति ।

न्यूनमूल्यानां अतिरिक्तं वाङ्ग झेङ्गहुआ एयर चाइना सहितं त्रयाणां प्रमुखविमानसेवानां सह स्पर्धां कर्तुं द्वितीय-तृतीय-चतुर्थ-स्तरीय-नगरेभ्यः अपि मार्गं विकसितुं चयनं कृतवान्

तस्य अर्धं अर्जितं भवति, अपरं अर्धं च अर्जितं भवति यत् "अर्जनम् + खननम्" इति अवलम्ब्य एव वसन्तविमानसेवा क्रमेण त्रयाणां प्रमुखविमानसेवानां निपीडने वर्धिता अस्ति २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः कुलसम्पत्तिः ४४.२३८ अब्ज युआन् यावत् अभवत् ।

नवीनस्थितौ द्वितीयपीढीयाः आव्हानाः

अत्यन्तं व्ययबचनेन अत्यन्तं सरलसेवाभिः च वाङ्ग झेङ्गहुआ इत्यनेन स्प्रिंग एयरलाइन्स् इत्यस्य जोखिमान् सहितुं सशक्तं क्षमता दत्ता अस्ति ।

२०२० तः २०२३ पर्यन्तं वैश्विकविमानयात्रायाः महती हानिः अभवत्, प्रमुखविमानसेवानां च महती हानिः अभवत् । तेषु २०२० तमे वर्षे बोइङ्ग्-संस्थायाः प्रायः ७७.५ अर्ब-युआन्-रूप्यकाणां हानिः अभवत्, डेल्टा-एयरलाइन्स्-संस्थायाः ८० अरब-युआन्-अधिकं हानिः अभवत् । अस्मिन् वर्षे वसन्त-विमानसेवायाः अपि हानिः अभवत्, यत्र ५८८ मिलियन-युआन्-रूप्यकाणां हानिः अभवत् ।

२०२३ तमे वर्षे घरेलुविमानविपण्ये अधिकांशविमानसेवाः अद्यापि धनहानिम् अनुभवन्ति, वसन्तविमानसेवा च प्रथमतया हानिं लाभरूपेण परिणमयति । तस्मिन् वर्षे तस्य परिचालन-आयः १७.९३८ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं २.२५७ अरब-युआन् आसीत्, यत् अपि अभिलेख-उच्चम् आसीत्, वर्षे वर्षे १७४.३६% वृद्धिः आसीत् तस्मिन् वर्षे चीनदेशस्य नागरिकविमानन-उद्योगे वसन्त-विमानसेवा सर्वाधिकं लाभप्रदं कम्पनी अभवत् ।

एतावता एयर चाइना सहितं सप्त सूचीकृतविमानसंस्थानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितम् अस्ति यत् वसन्तविमानसेवायाः १.२९ अरबतः १.३४ अरबपर्यन्तं लाभः भविष्यति, यत् वर्षे वर्षे ५४% तः ६०% यावत् लाभः भविष्यति अद्यापि चीनस्य नागरिकविमानन उद्योगे सर्वाधिकं लाभप्रदं विमानसेवा अस्ति .

अस्मिन् वर्षे ८० वर्षीयः वाङ्ग झेङ्गहुआ स्वस्य हस्तान्तरणं सम्पन्नवान् अस्ति ।

२०१७ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के वाङ्ग झेङ्गहुआ इत्यनेन स्प्रिंग् एयरलाइन्स् इत्यस्य अध्यक्षपदं त्यक्त्वा स्वस्य ज्येष्ठपुत्राय वाङ्ग यू इत्यस्मै बागडोरं समर्पितं ।

अस्मिन् वर्षे फरवरी-मासस्य अन्ते वसन्त-विमानसेवा-संस्थायाः घोषणा अभवत् यत् वाङ्ग-झेङ्गहुआ-इत्यनेन दानस्य अनन्तरं वाङ्ग-झेङ्गहुआ, वाङ्ग-यू, वाङ्ग-वेइ (वाङ्ग-झेङ्गहुआ-महोदयस्य द्वितीयः पुत्रः) च कम्पनीयाः नियन्त्रणस्य १%, ५२.९४७०%, १०.७८९४% च भागं धारयन्ति स्म shareholder Spring International Travel Service, तथा 1% of Spring Charter Flights %, 42.19%, 8.64% इक्विटी। वाङ्ग यू इत्यस्य प्रत्यक्षतया परोक्षतया च कम्पनीयाः २८.९१% भागः अस्ति ।

अस्मिन् विषये विपण्यस्य व्याख्या अस्ति यत् वाङ्ग झेङ्गहुआ पूर्णतया कार्यभारं स्वीकृतवान् अस्ति।

२०२३ तमे वर्षे अस्य वर्षस्य प्रथमार्धे च परिचालनप्रदर्शनस्य विषये वाङ्ग झेङ्गहुआ सार्वजनिकरूपेण "सन्तुष्टिं" प्रकटितवान्, वाङ्ग यू इत्यस्य अध्यक्षत्वेन नियुक्तेः पूर्णतया पुष्टिं च कृतवान्

वाङ्ग यू मूलतः स्वपितुः वाङ्ग झेङ्गहुआ इत्यस्य न्यूनलाभव्यापाररणनीतिं उत्तराधिकारं प्राप्तवान् । एकदा वाङ्ग यू स्वस्य पितुः च भेदस्य विषये टिप्पणीं कृतवान् इति समाचाराः सन्ति यत् "प्रबन्धनशैल्याः दृष्ट्या अहं संख्याद्वारा निर्णयं कर्तुं रोचये, यदा तु तस्य उद्यमशीलतायाः भावः अधिकः अस्ति तथापि तयोः अवधारणा समाना अस्ति of cost control.

२०२३ तमस्य वर्षस्य अन्ते वसन्तविमानसेवायाः सम्पत्ति-देयता-अनुपातः ६४.४०% आसीत्, तस्मिन् एव काले त्रयाणां प्रमुखविमानसेवानां सम्पत्ति-देयता-अनुपातः सर्वेषां ८०% अतिक्रान्तवान्, जुनेयाओ-विमानसेवा-चाइना-विमानसेवा च अपि ८०% अतिक्रान्तवान्

तथापि वाङ्ग यू प्रसन्नः आसीत् किन्तु चिन्तितः अपि आसीत् ।

२००६ तमे वर्षे स्प्रिंग् एयरलाइन्स् इत्यनेन शङ्घाईतः जिनानपर्यन्तं विमानयानानां कृते १ युआन् इति विशेषटिकटमूल्यं प्रारब्धम्, तस्य शिकायतां जातम्, जिनान् नगरपालिकायाः ​​मूल्यब्यूरो इत्यनेन विपण्यं बाधितं कृत्वा १५०,००० युआन् दण्डः दत्तः । वसन्तविमानसेवायाः न्यूनमूल्यानां, समवयस्कानाम् दुर्भावनापूर्णप्रतिस्पर्धायाः च कारणेन चिरकालात् आलोचना भवति ।

वसन्तविमानसेवायाः न्यूनतमसेवा, संकीर्णशरीरविमानस्य असहजः अनुभवः च यात्रिकाणां कृते अप्रियः अस्ति । यद्यपि "भवन्तः यत् दास्यन्ति तत् प्राप्नुवन्ति" तथापि दुष्टविमानानुभवेन केचन यात्रिकाः नष्टाः भविष्यन्ति ।

सम्प्रति वीजारहितप्रवेशस्य व्याप्तिः विस्तारिता अस्ति तथा च आगच्छन्तीनां यात्रिकाणां संख्या वर्धिता अस्ति तथापि एतेन वृद्धिः आनेतुं शक्यते वा इति वसन्तविमानसेवायाः परीक्षा अस्ति।

तदतिरिक्तं स्प्रिंग एयरलाइन्स् इत्यस्य रद्दीकरणस्य परिवर्तनस्य च नीतिः शिकायतां केन्द्रबिन्दुः अस्ति । अस्मिन् वर्षे जुलै-मासस्य १४ दिनाङ्कपर्यन्तं ब्ल्याक्-कैट्-शिकायतया मञ्चे स्प्रिंग-विमानसेवायाः विरुद्धं ९,११९ शिकायतां यावत् आसीत् । "अतिशयेन धनवापसीशुल्कं" इति शिकायतया केन्द्रबिन्दुः अस्ति ।

सः धनं प्राप्तुं प्रतिष्ठां च प्राप्तुम् इच्छति वाङ्ग यू कथं द्वयोः सन्तुलनं कृत्वा "सर्वः चीनीयः जनाः उड्डयनं कर्तुं शक्नुवन्ति" इति स्वप्नं पारितव्यम्?

दृश्य चीन मानचित्र