समाचारं

ली जियाहोङ्ग् इत्यनेन कार्यभारग्रहणानन्तरं प्रथमा हानिः अभवत्, टोङ्गहुआ डोङ्गबाओ इत्यनेन परीक्षां दातुं पूर्वं विदेशविस्तारं त्वरितम् अभवत् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता पान रुइडोंग

इन्सुलिनयुगलेषु अन्यतमः टोङ्गहुआ डोङ्गबाओ (600867.SH) प्रथमवारं अन्तरिमहानिः अभवत् ।

कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे टोङ्गहुआ डोङ्गबाओ इत्यस्य २२४ मिलियन युआन् इत्यस्य हानिः भविष्यति, यदा तु गतवर्षस्य तस्मिन् एव काले कम्पनी ४८५ मिलियन युआन् इत्यस्य लाभं प्राप्तवती मुख्यतया इन्सुलिनस्य केन्द्रीकृतक्रयणस्य कारणेन मूल्यक्षयस्य कारणेन एषा हानिः अभवत् इति कम्पनी अवदत्।

१० जुलै दिनाङ्के सायं टोङ्गहुआ डोङ्गबाओ इत्यनेन अपि घोषितं यत् चतुर्थपीढीयाः इन्सुलिन् घुलनशीलस्य ग्लार्जिन लिस्प्रो डुअल् इन्सुलिन इन्जेक्शन् अनुसन्धानविकासपरियोजनायाः नैदानिकसंशोधनविकासकार्यं समाप्तं कृत्वा सम्पत्तिक्षतिप्रावधानं कृत्वा सम्पत्तिहानिः न्यूनीकरिष्यतीति पुष्टिः कृता the company's 2024 half-term कुलवार्षिकलाभः ३१८ मिलियन युआन् अस्ति ।

केन्द्रीकृतक्रयणस्य चुनौतीनां सम्मुखे प्रतिद्वन्द्वी गन्ली फार्मास्युटिकल् इत्यनेन शुभसमाचारः प्राप्तः, प्रथमार्धे पूर्वलाभः २९ कोटि युआन् अधिकः अभवत्, यत् वर्षे वर्षे ११६.१७% अधिकं वृद्धिः अभवत्

इन्सुलिनयुगलस्य पृष्ठतः "गान्" "ली" च गठबन्धनात् विदाईपर्यन्तं कथा अस्ति । अद्यत्वे द्वयोः प्रदर्शनप्रवृत्तिः भिन्ना अस्ति वर्तमान समये टोङ्गहुआ डोङ्गबाओ स्वस्य उत्पादपाइपलाइनविन्यासं विदेशेषु व्यावसायिकीकरणप्रक्रियायां च त्वरयति ।

तदनन्तरं इन्सुलिन्-युगलस्य आक्रामकं रक्षात्मकं च युद्धं किं भविष्यति ?

घरेलुद्वितीयपीढीयाः इन्सुलिन् प्रधानम् अस्ति

मम देशस्य इन्सुलिन्-विपण्ये ली यिकुइ इति नाम अपरिहार्यम् अस्ति ।

ली यिकुई इत्यस्य जन्म १९५१ तमे वर्षे अभवत्, सः पेकिङ्ग् विश्वविद्यालयात् जैवऔषधशास्त्रे मुख्यशिक्षणं प्राप्तवान् । १९७४ तमे वर्षे स्नातकपदवीं प्राप्त्वा ली यिकुई स्वस्य गृहनगरं टोङ्गहुआ-नगरं जिलिन्-नगरं प्रत्यागत्य स्थानीय-औषध-कारखाने प्रविष्टवान्, तत्र दशवर्षपर्यन्तं कार्यं कृतवान् । विगतदशवर्षेषु ली यिकुई इत्यनेन विटामिन-सी-प्रकल्पे निकटतया ध्यानं दत्तम् अस्ति । अपर्याप्तनिधिकारणात् एषा परियोजना अन्ततः "अप्रचलितवती" अभवत्, तया सह च ली यिकुई इत्यस्य दशवर्षस्य यौवनस्य परिश्रमस्य च हानिः अभवत् । १९८५ तमे वर्षे ली यिकुइ इत्यनेन टोङ्गहुआ डोङ्गबाओ इत्यस्य स्थापना कृता, तस्य यात्रायाः आरम्भः आद्यतः एव अभवत् ।

औषधकारखानं त्यक्त्वा ली यिकुई प्रथमं जिनसेङ्गस्य व्यापारं कृत्वा प्रथमं सुवर्णस्य घटं निर्मितवान्, ततः विपण्यं पूंजीसञ्चयं च प्राप्तुं पूरकव्यापारे प्रविष्टवान्

यत् वस्तुतः टोङ्गहुआ डोङ्गबाओ-नगरं विशिष्टं करोति तत् तस्य औषध-संशोधनं विकासं च । १९८६ तमे वर्षे ली यिकुई चिकित्सा औषधानां विकासे सम्मिलितुं आरब्धवान् सः पारम्परिकचीनीचिकित्सासंशोधनसंस्थायाः चाङ्गचुन्-अस्पतालेन सह सहकार्यं कर्तुं ६०,००० युआन् व्ययितवान्, येन संयुक्तरूपेण "झेनाओनिङ्ग्" इति नूतनं औषधं विकसितम्, यत् नाडी-न्यूरोलॉजिकल-चिकित्सायां विशेषज्ञतां प्राप्नोति शिरोवेदना । विपण्यमागधायाः कारणात् जेन्नाओनिङ्गस्य विक्रयः शीघ्रमेव कतिपयेभ्यः लक्षेभ्यः १० कोटियुआन्-अधिकं यावत् वर्धितः । १९९४ तमे वर्षे अगस्तमासे टोङ्गहुआ डोङ्गबाओ इत्यस्य सूची शाङ्घाई-स्टॉक-एक्सचेंज-मध्ये अभवत् ।

१९९५ तमे वर्षे ली यिकुई इत्यनेन मधुमेहस्य क्षेत्रे विशालव्यापारस्य अवसराः आविष्कृताः तस्मिन् समये तस्य पेकिङ्ग् विश्वविद्यालयस्य सहपाठी गन् झोङ्गरुः अमेरिकादेशस्य मर्क फार्मास्युटिकल्स् इत्यत्र इन्सुलिनविषये केन्द्रितः आसीत् । तौ तत्क्षणमेव तत् प्रहारं कृतवन्तौ, गन् झोङ्गरु इत्यनेन प्रौद्योगिकी, ली यिकुइ इत्यनेन धनं प्रदत्तम्, ततः तौ मिलित्वा इन्सुलिनस्य विकासाय कार्यं कृतवन्तौ ।

१९९८ तमे वर्षे मम देशस्य प्रथमं पुनर्संयोजितं मानवीयं इन्सुलिन् इति गान्सुलिन् इति जन्म प्राप्य पुनर्संयोजितमानव इन्सुलिन् इत्यस्य उत्पादनं कर्तुं समर्थः तृतीयः देशः अभवत् ।

गन् शुलिन् इत्यस्य सफलविकासेन सह गन् झोङ्गरु इत्यनेन औपचारिकरूपेण गन्ली औषधालयस्य स्थापना अपि कृता । प्रारम्भे Gan & Lee Pharmaceuticals इत्यस्य नियन्त्रणं Tonghua Dongbao इत्यनेन कृतम् आसीत्, Li Yikui इत्यनेन Tonghua Dongbao इत्यस्य अध्यक्षत्वेन कार्यं कृतम् ।

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२० तमे वर्षे द्वितीयपीढीयाः पुनर्संयोजितमानव इन्सुलिनस्य टोङ्गहुआ डोङ्गबाओ इत्यस्य विपण्यभागः ३४% आसीत्, नोवो नोर्डिस्क इत्यस्य पश्चात् द्वितीयः २०२१ तमे वर्षे टोङ्गहुआ डोङ्गबाओ इत्यस्य परिचालन-आयः सूचीकरणात् परं नूतनं उच्चतमं स्तरं प्राप्तवान्, प्रथमवारं ३ अरब-युआन्-रूप्यकाणि अतिक्रान्तवान्

ज्ञातव्यं यत् गन्ली औषधस्य तीव्रवृद्ध्या तस्य टोङ्गहुआ डोङ्गबाओ च क्रमेण विभक्तौ स्तः । २०११ तमे वर्षे टोङ्गहुआ डोङ्गबाओ इत्यनेन गन्ली फार्मास्यूटिकल्स् इत्यस्मिन् स्वस्य भागाः स्थानान्तरिताः, ततः "गान्" "ली" च पूर्णतया पृथक् अभवन् । आईपीओ-इत्यत्र अनेकवारं आक्रमणं कृत्वा अन्ततः २०२० तमे वर्षे गन्ली फार्मास्युटिकल्स इत्यस्य इच्छा प्राप्ता । तस्मिन् समये गन्ली फार्मास्युटिकल् इत्यस्य तृतीयपीढीयाः इन्सुलिन-विपण्यभागः ४०% अधिकः आसीत् ।

वर्तमान समये टोङ्गहुआ डोङ्गबाओ, गन्ली फार्मास्युटिकल् च घरेलु इन्सुलिनयुगलौ सन्ति, ययोः क्रमशः द्वितीयपीढीयाः तृतीयपीढीयाः च इन्सुलिनस्य क्षेत्रे वर्चस्वं वर्तते

द्वितीयपीढी कार्यभारं स्वीकृत्य आक्रामकं रक्षात्मकं च युद्धं आरभते

"गण" "ली" इत्येतयोः स्पर्धा तीव्रताम् अवाप्नोति ।

गन झोङ्गरु इत्यनेन सह "विच्छेदस्य" अनन्तरं ली यिकुइ इत्यनेन तृतीयपीढीयाः इन्सुलिनविन्यासस्य विकासः आरब्धः, परन्तु २०१९ तमे वर्षे यावत् टोङ्गहुआ डोङ्गबाओ इत्यस्य तृतीयपीढीयाः इन्सुलिन् ग्लार्जिन् इत्यस्य विपणनस्य अनुमोदनं प्राप्तम् ली यिकुइ गन् झोङ्गरु इत्यस्य तृतीयपीढीयाः इन्सुलिन् इत्यनेन सह स्पर्धायां पराजितः अभवत्, युनाइटेड् लैब् इत्यनेन वर्षद्वयं पृष्ठतः आसीत् ।

२०१९ तमस्य वर्षस्य मार्चमासे ६८ वर्षीयः ली यिकुई टोङ्गहुआ डोङ्गबाओ इत्यस्य अध्यक्षपदं त्यक्तवान् । तदनन्तरं लेङ्ग चुनशेङ्गः टोङ्गहुआ डोङ्गबाओ इत्यस्य अध्यक्षः महाप्रबन्धकः च इति कार्यं स्वीकृतवान् ।

राजीनामा दातुं पूर्वं ली यिकुइ इत्यनेन टोङ्गहुआ डोङ्गबाओ इत्यस्य चतुर्थपीढीयाः इन्सुलिन् इत्यस्य विषये संशोधनं आरब्धम् आसीत् । २०१८ तमे वर्षे टोङ्गहुआ डोङ्गबाओ इत्यनेन चतुर्थपीढीयाः इन्सुलिन् सुपर-फास्ट-एक्टिङ्ग् इन्सुलिन-लिस्प्रो तथा इन्सुलिन-ग्लार्जिन् तथा सुपर-फास्ट-एक्टिङ्ग् इन्सुलिन-प्रीमिक्स्-तैयारीनां शोधं संयुक्तरूपेण प्रवर्धयितुं फ्रांसीसी-कम्पनी अडोसिया इत्यनेन सह सहकार्यं कृतम्

परन्तु अधुना एव अस्याः परियोजनायाः दुर्वार्ता प्राप्ता अस्ति । १० जुलै दिनाङ्के सायं टोंगहुआ डोङ्गबाओ इत्यनेन एकां घोषणां जारीकृतं यत् तया घुलनशीलस्य ग्लार्जिन लिस्प्रो डुअल् इन्सुलिन इन्जेक्शन् अनुसन्धानविकासपरियोजनायाः नैदानिकसंशोधनविकासकार्यं समाप्तं कृतम् यतः अनुसन्धानविकासव्ययः पूर्णतया व्ययः अभवत्, अतः कम्पनी अपि कृतवती तथा सम्पत्तिक्षतिप्रावधानानाम् पुष्टिः सम्पत्तिहानिः २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः कुललाभं ३१८ मिलियन युआन् न्यूनीकरिष्यति।

टोङ्गहुआ डोङ्गबाओ इत्यनेन दत्तं कारणं यत् परियोजनां निरन्तरं प्रवर्तयितुं द्वितीयचरणस्य नैदानिकपरीक्षणं पूर्णं कर्तुं विकाससमयस्य अतिरिक्तवर्षस्य आवश्यकता भविष्यति, तथैव अडोसिया इत्यस्मै तदनन्तरं माइलस्टोन्-भुगतानस्य आवश्यकता भविष्यति। प्रक्षेपणसमयं एकवर्षं स्थगयित्वा वर्तमानकाले घरेलुविपण्ये विद्यमानानाम् अथवा आगामिषु कतिपयेषु वर्षेषु प्रक्षेपणसमयः अधिकः न्यूनः भविष्यति .

वर्तमान समये कम्पनीयाः चतुर्थपीढीयाः इन्सुलिन् इत्यस्य सदृशानां औषधानां मध्ये नोवो नॉर्डिस्क् इत्यस्य प्रारम्भः कृतः, जिलिन् हुइशेङ्ग् इत्यनेन २०२३ तमे वर्षे उत्पादनार्थं रिपोर्ट् कृतम्, संयुक्तप्रयोगशालाः, डोङ्गगुआङ्ग्, चोङ्गकिङ्ग् चेन्'आन्, चीन-अमेरिका-हुआडोङ्ग् च अस्मिन् चरणे प्रविष्टाः सन्ति III नैदानिक ​​परीक्षण चरण। टोङ्गहुआ डोङ्गबाओ पुनः पृष्ठतः अस्ति इति स्पष्टम्।

१० जुलै दिनाङ्के टोङ्गहुआ डोङ्गबाओ इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम् ।वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयः कम्पनीयाः शुद्धलाभः २२४ मिलियन युआन् इत्यस्य पूर्वनिर्धारितः हानिः आसीत्, यस्य तुलने ७०९ मिलियन युआन् इत्यस्य न्यूनता अभवत् गतवर्षस्य अपि एतादृशी एव अवधिः। टोङ्गहुआ डोङ्गबाओ इत्यस्य अन्तरिमहानिः प्रथमवारं भविष्यति।

परन्तु प्रबलप्रतिद्वन्द्वी गन्ली फार्मास्यूटिकल्स् इति संस्थायाः शुभसमाचारः प्राप्तः । गन्ली फार्मास्युटिकल् भविष्यवाणीं करोति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयः शुद्धलाभः २९ कोटि युआन् तः ३३० मिलियन युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य तुलने १५६ मिलियन युआन् तः १९६ मिलियन युआन् यावत् भविष्यति, यत् वर्ष- वर्षे ११६.१७% तः १४५.९८% यावत् वृद्धिः ।

"द्वितीयपीढी" उत्तराधिकारिणां उपरि दबावः पतति । अस्मिन् वर्षे मार्चमासे ली यिकुइ इत्यस्य निवृत्तेः पञ्चवर्षेभ्यः अनन्तरं ली यिकुइ इत्यस्य पुत्रः ली जियाहोङ्ग् टोङ्गहुआ डोङ्गबाओ इत्यस्य अध्यक्षः अभवत् । सार्वजनिकसूचनाः दर्शयन्ति यत् ली जियाहोङ्गस्य जन्म १९८८ तमे वर्षे अभवत् ।सः २०१६ तमस्य वर्षस्य फरवरीमासे डोङ्गबाओ औद्योगिकसमूहे सम्मिलितः अभवत्, तस्य बहुवर्षीयः अनुभवः अपि अभवत् ।

उल्लेखनीयं यत् टोङ्गहुआ डोङ्गबाओ स्वस्य विविधव्यापारविन्यासस्य त्वरिततां कुर्वती अस्ति।

अस्मिन् वर्षे मे ७ दिनाङ्के टोङ्गहुआ डोङ्गबाओ इत्यनेन घोषितं यत् कम्पनी जुन्हेमेङ्ग बायोफार्मास्यूटिकल्स् इत्यस्मिन् निवेशं वर्धयितुं उपभोक्तृचिकित्साक्षेत्रं विन्यस्तुं स्वव्यापारक्षेत्राणां विस्तारार्थं च वृद्धिहार्मोन + चिकित्सासौन्दर्यमार्गे प्रवेशं कर्तुं योजनां करोति। तदतिरिक्तं मुख्यभूमिस्थे बीजिंग क्वालिटी बायोटेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्मात् विकासाधीनस्य नैदानिकं उत्पादस्य ZT001 Semaglutide Injection इत्यस्य व्यावसायिकीकरणस्य अनन्याधिकारः, तथैव विदेशेषु बाजारेषु संयुक्तरूपेण विकासस्य अधिकारः अपि प्राप्तः अस्ति कम्पनीयाः कथनमस्ति यत् एतस्य उत्पादस्य परिचयेन कम्पनीयाः विद्यमानैः मधुमेहचिकित्साउत्पादैः सह तालमेलः सृज्यते।

तदतिरिक्तं टोङ्गहुआ डोङ्गबाओ-नगरस्य विदेशगमनस्य महती आशा अस्ति । जुलै-मासस्य ४ दिनाङ्के टोङ्गहुआ डोङ्गबाओ इत्यनेन उक्तं यत् यूरोपीय-औषध-संस्थायाः (EMA) औपचारिकसूचना प्राप्ता यत् कम्पनीयाः उत्पादनसुविधाः यूरोपीयसङ्घस्य जीएमपी-विनियमानाम् आवश्यकतानां अनुपालनं कुर्वन्ति, मानव-इन्सुलिन-एपिआइ-इत्यस्य व्यावसायिक-उत्पादनस्य शर्ताः च सन्ति अमेरिकी-इन्सुलिन-विपण्ये संयुक्तरूपेण प्रवेशार्थं कम्पनी जियान्यू-कम्पनी-लिमिटेड्-इत्यनेन सह सामरिकसहकार्यं अपि कृतवती अस्ति ।