समाचारं

नील-कालर-सक्रिय-उपयोक्तृणां संख्या २५ कोटि-पर्यन्तं प्राप्ता अस्ति, एतत् व्ययस्य न्यूनीकरणाय, नियुक्तौ दक्षतायां सुधारं कर्तुं च प्रतिबद्धः अस्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


बीजिंगनगरे चाइना टाइम्स् (chinatimes.net.cn) इत्यस्य संवाददाता यु युजिन् इत्यस्य रिपोर्टिंग्

वर्तमान समये घरेलु अर्थव्यवस्था निरन्तरं पुनः स्वस्थतां प्राप्नोति, निगमस्य उत्पादनं परिचालनं च विस्तारपरिधिं प्रविष्टवान्, यस्य अपि अर्थः अस्ति यत् निगमनियुक्तिमागधाः निरन्तरं वर्धन्ते विगतवर्षे कुआइशौ तथा कुआइपिन् इत्येतयोः मध्ये भर्ती-सम्बद्धानां लघु-वीडियोनां लाइव-प्रसारणस्य च १०० अरब-दृश्यानि आसन्, तथा च सामग्री-पारिस्थितिकीतन्त्रस्य आधारेण प्रायः २५ मिलियन-कार्य-अन्वेषण-लीड्स् उत्पन्नाः एकमासे, तथा च द्विपक्षीयं कार्याभिप्रायमेलनं प्राप्तम् मासिकवृद्धिः १६७% यावत् अभवत् ।

कुआइशौ-नगरस्य उपाध्यक्षः कुआइशौ-नगरस्य द्रुत-भर्ती-व्यापारस्य प्रमुखः च ली हुआन्-इत्यनेन ११ जुलै-दिनाङ्के चाइना-टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् लघु-वीडियो-सजीव-प्रसारण-नियुक्ति-विधयः उपयोक्तृषु अधिकाधिकं लोकप्रियाः भवन्ति recruitment methods is इदं 17.7% स्तरं प्राप्तवान्, वर्षद्वयात् पूर्वं तुलने 12.4% वृद्धिः कुआइशौ कुआइपिन् २०२४ तमे वर्षे नील-कालर-जनानाम् उपरि ध्यानं ददाति, सामग्री-एल्गोरिदम्-आधारितं भर्ती-पारिस्थितिकीतन्त्रं निर्मास्यति, लाइव-वीडियो तथा च सामाजिकसंजालं, तथा च भर्तीसमाधानस्य पूर्णश्रेणीं निर्मान्ति .

द्विपक्षीयकार्यस्य अभिप्रायः ११.८ लक्षं गुणाधिकं प्राप्तवान्

किङ्ग्डाओ ज़िटोङ्ग तियानक्सिया इत्यस्य महाप्रबन्धकः गेङ्ग चेन् चाइना टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् २०२० तमे वर्षे महामारीयाः कारणात् कम्पनीयाः ५० तः अधिकाः फ्रेञ्चाइज-भण्डाराः अर्धपक्षाघातस्य अवस्थायां सन्ति। तथा पारम्परिकभर्तिः भृशं प्रभाविता प्रतिबन्धिता च अभवत् अपि च २०२० तमे वर्षात् आरभ्य कम्पनी कुआइशौ इत्यत्र कार्याणि विमोचितवती तथा च लाइवप्रसारणनियुक्तिं कर्तुं प्रयतते स्म। गेङ्ग चेन् अपि स्पष्टतया अवदत् यत् "भवन्तः न ज्ञास्यन्ति यत् भवन्तः एतत् न प्रयतन्ते। एकवारं भवन्तः एतत् प्रयतन्ते तदा भवन्तः आश्चर्यचकिताः भविष्यन्ति। प्रभावः अतीव उत्तमः अस्ति, व्ययः अपि न्यूनः अस्ति।

वस्तुतः लघु-वीडियो, लाइव-प्रसारण-नियुक्तिः पूर्वमेव अस्ति । प्रकोपात् पूर्वं पश्चात् च ऑनलाइन-भर्तेः प्रवृत्तेः प्रतिक्रियारूपेण झाओपिन् रिक्रूटमेण्ट्, ५८.कॉम, लागौ इत्यादिभिः क्रमशः विडियो, लाइव-प्रसारणम् अन्ये च भर्तीसेवाः प्रारब्धाः मञ्चे भर्तीसूचना क्रमेण वर्धमाना अस्ति, कुआइशौ प्रथमः एव घोषितवान् यत् एतत् लाइव् प्रसारणार्थं लघु-वीडियो-सजीव-प्रसारण-मञ्चं भविष्यति कुआइशौ जनवरी २०२२ तमे वर्षे "Kuai Recruitment" इति नील-कालर-भर्ती-मञ्चं स्थापितवान्, ततः परं "Quaipin" इति उन्नयनं कृतवान् नीलकालरसमूहानां कृते उपयुक्तम् ।

संवाददाता कुआइशौ इत्यस्मात् ज्ञातवान् यत् कुआइशौ कुआइपिन् व्यापारिणां कृते पदस्थापनार्थं सामग्रीनियुक्तेः उपयोगं करोति तेषु कुआइशौ इत्यस्य ब्लू-कालर-सक्रिय-उपयोक्तृणां संख्या २५ कोटिः अभवत्, तथा च मञ्च-उपयोक्तृणां उत्तम-भर्ती-सामग्री-उपभोग-अभ्यासाः अपि विकसिताः सन्ति

चीनप्रतिभाविनिमयसङ्घस्य उपमहासचिवः सन ज़ुएलिंग् इत्यनेन पत्रकारैः उक्तं यत् डिजिटल अर्थव्यवस्थायाः तीव्रविकासस्य अनुकूलतायै रोजगाररूपस्य विविधतायाः रोजगारस्य आवश्यकतायाः च अनुकूलतायै मानवसंसाधनसेवासंस्थाभिः एतादृशानां नूतनानां सूचनाप्रौद्योगिकीनां व्यापकरूपेण उपयोगः कृतः यतः नूतनव्यापारस्वरूपेषु नवीनतां विकसितुं च अन्तर्जालः, बृहत् आँकडा, कृत्रिमबुद्धिः च उद्योगविकासे महत्त्वपूर्णा प्रवृत्तिः अभवत्, यथा लाइवप्रसारणं, लचीलानि रोजगारः च चरणे, विकासस्य गतिः च अधिकाधिकं प्रबलं भवति।

"सजीवप्रसारणशिक्षणं २०२० तः पूर्वं प्रादुर्भूतम्, तथा च केचन स्थानीयरोजगारविभागाः उद्यमाः च तस्य प्रयोगं लघुपरिमाणेन कर्तुं आरब्धवन्तः। २०२१ तमे वर्षस्य अनन्तरं महामारीद्वारा प्रभावितः, यतः लाइवप्रसारणशिक्षणं अन्तरिक्षेण भूगोलेन च प्रतिबन्धितं नास्ति, तस्मात् न्यूनव्ययः, अत्यन्तं भवति।" अन्तरक्रियाशीलः, तथा च कुशलः अस्य लाभाः लक्षणानि च यथा सुविधा, व्यापकभागीदारी, द्रुतप्रतिक्रिया च द्रुतगत्या विकसिताः सन्ति तथा च मानवसंसाधननियुक्त्यर्थं शीघ्रमेव नूतनं प्रतिरूपं जातम्" इति सन ज़ुएलिंग् अपि अवदत्।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के मानवसंसाधन-सामाजिकसुरक्षा-मन्त्रालयेन "रोजगार-लोकसेवाक्षेत्रे लाइव-प्रसारणस्य अनुप्रयोगस्य प्रचारस्य सूचना" इति दृश्यते

२०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं कुआइशौ कुआइपिन् इत्यस्य भर्तीसम्बद्धाः लघु-वीडियोः लाइव-प्रसारणाः च वर्षे १०० अरबवारं दृष्टाः, एकस्मिन् मासे च प्रायः २५ मिलियन-कार्य-अन्वेषण-लीड्स् उत्पन्नाः, येषु १.१८ मिलियन-तः अधिकाः द्वौ- way job intentions.

व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च दृढता

व्यापारिणां व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च सहायता कुआइशौ कुआइपिन् इत्यस्य प्रमुखः शब्दः अभवत् ।

ली हुआन् इत्यस्य मते व्यापारिणां पदानाञ्च अधिकवृद्ध्या सह कुआइपिन् इत्यनेन ज्ञातं यत् व्यापारिणः कार्मिकसञ्चारस्य दक्षतायां अधिकाधिकं सुधारं कुर्वन्ति अतः विगतवर्षे कम्पनी बुद्धिमान् ग्राहकसेवासंवादक्षमतानां निर्माणे केन्द्रीभूता अस्ति, निर्माणे केन्द्रीकृता अस्ति व्यापारिकनियुक्तिसञ्चारकोर्पसः, तथा च पदस्थानानि स्वचालितं कुर्वन्ति अनुशंसाः व्यापारिणः अधिकबुद्धिमान् प्रकारेण उपयोक्तृ-आशय-पुष्टिं पूर्णं कर्तुं सहायं कुर्वन्ति, तथा च व्यापारिणः निवेशोत्तर-समग्र-ऑनबोर्डिंग-रूपान्तरणं पूर्णं कर्तुं सहायं कुर्वन्ति

"अस्मिन् वर्षे मेमासे मञ्चे स्मार्टग्राहकसेवा सक्षमाः इति व्यापारिणां संख्या ४२,००० यावत् अभवत्, केचन व्यापारिणः च स्वस्य श्रमव्ययस्य दुगुणाधिकं रक्षणं कर्तुं शक्नुवन्ति।

गेङ्ग चेन् इत्यनेन अपि उक्तं यत् कुआइशौ कुआइपिन् इत्यस्य प्रारम्भात् आरभ्य कम्पनीयाः भर्तीप्रतिरूपं परिवर्तितम् अस्ति यथा अधिककुशलसञ्चारमाध्यमरूपेण कुआइपिन् इत्यस्य व्याप्तिः, द्रुतगतिः, न्यूनतमा व्ययः च अस्ति

"कस्मिन्चित् अन्तर्जालकम्पनीयां श्रमिकस्य जीवनवृत्तस्य नियुक्तौ प्रायः १०० युआन् व्ययः भवति। यः कोऽपि प्रेषणं करोति सः जानाति यत् एजेन्सीशुल्कं कदाचित् धनहानिः आवश्यकी भवति, परन्तु कुआइशौ लाइव प्रसारणेन सह भवतः केवलं मोबाईलफोनस्य जीवनवृत्तस्य च आवश्यकता भवति, व्ययः च बहु न्यूनीकरोति ," गेङ्ग चेन् इत्यनेन अपि उक्तं यत् कुआइपिन् इत्यस्य प्रारम्भानन्तरं कम्पनीयाः सर्वाणि नियुक्तिः सरलीकृता अस्ति। कुआइपिन् न केवलं कम्पनीं लाइव् प्रसारणद्वारा श्रमिकाणां नियुक्तिं कर्तुं शक्नोति, अपितु कम्पनीद्वारा विमोचिताः लघु-वीडियोः "वृद्धजनानाम्" अपि अनुमतिं दातुं शक्नुवन्ति पञ्जीकरणं कुर्वन्तु, तथा च अधिकं सटीकं भवति, भवेत् तत् आयुः, कार्यप्रकारः अपि च नगरं चयनं कर्तुं शक्यते, यत् अस्माकं नियुक्तिदातृणां कृते अतीव प्रभावी अस्ति।

व्यापारिणां उत्तमसेवायै कुआइशौ कुआइपिन् इत्यनेन "अधिकं, अधिकसटीकं, सम्भाव्यप्रतिभां अन्वेष्टुं, ये भवतः रुचिं लभन्ते, अत्यल्पे मूल्ये भर्तीकठिनतायाः समाधानं कर्तुं, अधिकशीघ्रं च समीचीनजनानाम् नियुक्तिं कर्तुं" 5R प्रतिभासमूहप्रणालीं प्रारब्धवती अस्ति " कठिनः प्रश्नः।"

तदतिरिक्तं आगामिवर्षे कुआइशौ कुआइपिन् सामग्रीक्षेत्रस्य केन्द्रीयक्षेत्रस्य च द्विपक्षीयपूरकतायाः आधारेण अन्यं १०० अरबं यातायातसमर्थनं प्रदास्यति, येन २०% यातायातस्य स्पष्टतया सामग्रीक्षेत्रं प्रति झुकावः भविष्यति, येन सामग्रीसञ्चालकानां अनुमतिः भविष्यति शतप्रतिशतम् पुनः आरम्भं प्राप्तुं।

न केवलं व्यापारिणां भर्तीव्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च साहाय्यं करोति, कुआइशौ-नगरस्य व्यावसायिकीकरणस्य अन्वेषणमपि आरब्धम् अस्ति । 2023 Q1 वित्तीय प्रतिवेदनसभायाः प्रारम्भे एव कुआइशौ प्रौद्योगिक्याः संस्थापकः मुख्यकार्यकारी च चेङ्ग यिक्सियाओ अवदत् यत्, “कुइपिनस्य व्यवसायः मुद्रीकरणपक्षे अस्ति, अस्माकं CPQL (लाभप्रतियोग्यसीसाप्रतिरूपम्) लीडमूल्यनिर्धारणप्रतिरूपमपि क्रमेण चलति, तथा च प्रमुखक्षेत्रेषु उद्योगस्य ग्राहकाः परीक्षणं सम्पन्नवन्तः, आगामिषु एकतः द्वयोः त्रैमासिकयोः वाणिज्यिकमुद्रीकरणराजस्वस्य क्रमेण वृद्धिः भविष्यति इति अपेक्षा अस्ति" इति चेङ्ग यिक्सियाओ अवदत्।

परन्तु तदनन्तरं कुआइपिन् इत्यनेन प्रकटिता व्यावसायिकसूचनाः न्यूनाः अभवन् । ज्ञातव्यं यत् कुआइपिन्-व्यापारः अपि २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे मुख्य-कुआइशौ-जालस्थले समायोजितः आसीत् ।

२०२३ तमस्य वर्षस्य दिसम्बरमासस्य ७ दिनाङ्के कुआइशौ इत्यनेन संगठनात्मकसंरचनासमायोजनस्य नूतनस्य दौरस्य घोषणा कृता आन्तरिकं ईमेल जारीकृतम् कुआइशौ इत्यस्य व्यावसायिकीकरणविभागस्य अन्तर्गतं स्थानीयं उपभोक्तृव्यापारविभागं मुख्यस्थानके ऑफलाइनरूपेण समायोजितं कृत्वा भर्ती अचलसंपत्तिव्यापारविभागः इति नामकरणं कृतम्, यः त्वरितनियुक्तेः उत्तरदायी आसीत् अचलसम्पत्-सम्बद्धव्यापारेषु अन्तर्भवति यत् ली हुआन् भर्ती-अचल-संपत्ति-व्यापार-विभागस्य प्रमुखस्य रूपेण कार्यं करोति तथा च कुआइशौ वरिष्ठ-उपाध्यक्षाय यू यू-इत्यस्मै रिपोर्ट् करोति सः अधुना पारिस्थितिकी-सामग्री-सञ्चालन-विभागस्य प्रमुखरूपेण कार्यं न करिष्यति ई-वाणिज्यव्यापारविभागः, तथा च ई-वाणिज्यव्यापारविभागस्य अन्तर्गतं वितरणव्यापारविभागस्य रूपेण समवर्तीरूपेण कार्यं न करिष्यति।

मुख्यसम्पादकः हुआङ्ग ज़िंग्ली मुख्यसम्पादकः हान फेङ्गः