समाचारं

हुण्डाई मोटरः श्रमिकसङ्घः च इतिहासस्य बृहत्तमा वेतनवृद्धेः विषये सहमतिम् अकुर्वन्, षड् वर्षाणि यावत् क्रमशः हड़तालं परिहरन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ जुलै दिनाङ्के ज्ञातं यत् दक्षिणकोरियादेशस्य हुण्डाई मोटरः तस्य श्रमिकसङ्घः च षड् वर्षाणि यावत् वेतनवृद्धेः सम्झौतां कृतवन्तः, येन अस्मिन् समये वेतनवृद्धिः अभिलेखात्मकं स्तरं प्राप्तवान्।


चित्र स्रोतः Pexels

अस्मिन् सप्ताहे पूर्वं कृतस्य अस्थायीसौदानां अनुमोदनार्थं तस्य सदस्याः मतदानं कृतवन्तः इति संघेन शनिवासरे उक्तम्। सम्झौतेः अनुसारं हुण्डाई मोटरः श्रमिकानाम् वेतनस्य ४.६५% वृद्धिं करिष्यति, यत् प्रतिमासं १११,२०० वोनस्य वृद्धिः अस्ति (IT Home Note: वर्तमानकाले प्रायः ५८८ युआन्),मूलभूतमासिकवेतनस्य ५००% समकक्षं एकवारं कार्यप्रदर्शनबोनसः, तदतिरिक्तं १८ मिलियनवोन् (वर्तमानकाले प्रायः ९५,१३० युआन्) प्रत्येकं श्रमिकं निर्गतं भविष्यति . तदतिरिक्तं प्रत्येकं कर्मचारी कम्पनी-समूहस्य २५ भागं प्राप्स्यति इति योन्हाप् न्यूज एजेन्सी इति वृत्तान्तः।

सम्झौतेः भागरूपेण कम्पनी सेवानिवृत्तकुशलकार्यकर्तृणां पुनः नियुक्तेः अधिकतमकालं वर्तमानस्य एकवर्षात् वर्षद्वयं यावत् विस्तारयितुं अपि सहमतवती।

वेतनवृद्धिः हुण्डाई मोटरस्य इतिहासे सर्वाधिकं भवति । संघस्य सदस्यैः सौदानां पक्षे मतदानं कृत्वा, वाहननिर्मातृकम्पनी २०१९ तः यावत् क्रमशः हड़तालरहितं अनुबन्धनवीकरणानि प्राप्तवान् ।

संघस्य हड़तालस्य कार्यक्रमात् द्वौ दिवसौ पूर्वं सम्झौता अभवत्, परन्तु सम्झौतेन अनन्तरं संघेन हड़तालयोजना निवृत्ता अस्मिन् वर्षे वेतनसम्झौते हस्ताक्षरसमारोहं कर्तुं सोमवासरे पक्षद्वयं मिलित्वा भविष्यति।