समाचारं

नवीन ऊर्जावाहनानां आर्थिकसूचकाः दृष्टिगोचराः सन्ति, नूतनाः कारनिर्माणशक्तयः च उच्चस्तरीयविपण्यस्य परिवर्तनस्य नेतृत्वं कुर्वन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी रिपोर्टर वांग नान्] वैश्विक वाहन उद्योगस्य हरितरूपान्तरणेन सह नवीन ऊर्जावाहनबाजारः महत्त्वपूर्णविकासावकाशानां आरम्भं कुर्वन् अस्ति। नवीनतमाः आर्थिकसूचकाः दर्शयन्ति यत् नूतनः ऊर्जावाहन-उद्योगः दृढवृद्धिगत्या विपण्यसंरचनायाः पुनः आकारं ददाति। विशेषतः उच्चस्तरीयशुद्धविद्युत्बाजारे वेइलै, आदर्श, एक्सपेङ्ग इत्यादिभिः प्रतिनिधित्वं कृत्वा नवीनकारनिर्माणशक्तयः स्वस्य अभिनवप्रौद्योगिकीभिः उत्तमगुणवत्ताभिः च उच्चस्तरीयबाजारे प्रतिस्पर्धायाः नियमान् पुनः परिभाषयन्ति।


१५ जुलै दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे नूतनानां ऊर्जावाहनानां उत्पादनं वर्षे वर्षे ३४.३% वर्धितम्, तथा च सहायक-उत्पादानाम् उत्पादनं ढेरं चार्जं कुर्वन्ति तथा च वाहन-लिथियम- आयनशक्तिबैटरीषु क्रमशः २५.४%, १६.५% च वृद्धिः अभवत् । विशेषतः चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् वर्षस्य प्रथमार्धे नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ४.९२९ मिलियनं ४.९४४ मिलियनं च अभवत्, यत् वर्षे वर्षे ३०.१%, ३२ च वृद्धिः अभवत् %, तथा च मार्केट्-शेयरः ३५.२% यावत् अभवत् वर्तमानविकासानुसारं अस्मिन् वर्षे नूतनानां ऊर्जावाहनानां विक्रयः एककोटि-यूनिट्-अधिकः भविष्यति इति अपेक्षा अस्ति, यत् दर्शयति यत् नवीन-ऊर्जा-वाहनानां वृद्ध्यर्थं महत्त्वपूर्णं इञ्जिनं भवति चीनस्य वाहनविपणनम्।

अस्याः पृष्ठभूमितः प्रमुखाः कारकम्पनयः अपि नूतनशक्तिक्षेत्रे प्रयत्नाः कृतवन्तः, अस्मिन् उदयमानविपण्ये स्थानं ग्रहीतुं प्रयतन्ते । जुलैमासस्य आरम्भे बहवः कारकम्पनयः वर्षस्य प्रथमार्धस्य विक्रयदत्तांशं प्रकाशितवन्तः, येन नूतन ऊर्जावाहनविपण्यस्य जीवनशक्तिः दर्शिता " " .

सार्वजनिकसूचनातः न्याय्यं चेत्, BYD अद्यापि नूतन ऊर्जावाहनकम्पनीषु दृढतया शीर्षस्थाने अस्ति, वर्षस्य प्रथमार्धे नवीन ऊर्जावाहनानां सञ्चितविक्रयः 1.613 मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे 28.46% वृद्धिः अस्ति समूहस्य अर्धवर्षस्य नवीन ऊर्जावाहनस्य विक्रयः १८०,९०० यूनिट् आसीत्, वर्षे वर्षे १८१.५% वृद्धिः अभवत् ; वर्षे वर्षे, ३२०,२०० यूनिट् यावत्, तदतिरिक्तं, साइरसस्य नवीन ऊर्जावाहनानां सञ्चितविक्रयः २,००,००० यूनिट् अतिक्रान्तवान्, वर्षे वर्षे वृद्धिः ३४८.५५% यावत् अभवत्

अस्मिन् विषये उत्तरचीनप्रौद्योगिकीविश्वविद्यालयस्य वाहनउद्योगनवाचारसंशोधनकेन्द्रस्य शोधकर्त्ता झाङ्ग क्षियाङ्गः संवाददातृभिः सह साक्षात्कारे अवदत् यत् वर्षस्य प्रथमार्धे कारकम्पनयः प्रौद्योगिकीनवाचारे द्रुतगतिना प्रगतिम् अकरोत्, तथा च विमोचनं नवीन-उत्पादानाम् चक्रं महत्त्वपूर्णतया लघुकृतम् अस्ति । तस्मिन् एव काले वाहनविपण्ये आरब्धं "मूल्ययुद्धं" उपभोक्तृणां कारक्रयणस्य आवश्यकतां अपि पूरयति, विक्रयवृद्ध्यर्थं महत्त्वपूर्णं चालकशक्तिं च अभवत्

नवीन ऊर्जावाहनानां अस्मिन् उत्सवे नूतनाः कारनिर्माणशक्तयः निःसंदेहं वाहनविपण्ये उज्ज्वलस्थानं भवन्ति ।

ली ऑटो इत्यनेन वर्षस्य प्रथमार्धे कुलम् १,८९,००० नवीन ऊर्जावाहनानि वितरितानि, ली ऑटो इत्यस्य अध्यक्षः ली क्षियाङ्ग इत्यनेन उक्तं यत्, “भविष्यत्काले वयं स्वायत्तवाहनचालनस्य, बुद्धिमान् संपर्कस्य च क्षेत्रेषु निवेशं वर्धयिष्यामः उपयोक्तृभ्यः चतुरतरं सुलभतरं च यात्रायोजनां प्रदातुम्।"

एनआईओ इत्यनेन पुनः उच्चस्तरीयशुद्धविद्युत्बाजारे स्वस्य उत्तमबाजारप्रदर्शनेन निरन्तरप्रौद्योगिकीनवाचारेन च अग्रणीस्थानं सुदृढं कृतम् अस्ति। एनआईओ इत्यनेन प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एनआईओ इत्यनेन कुलम् ८७,००० नवीनकाराः वितरिताः, तेषु वर्षे वर्षे ६०.२४% वृद्धिः अभवत् -वर्षे ९८.०९% वृद्धिः, एकः अभिलेखः उच्चः . एनआईओ इत्यस्य द्वयोः एसयूवी-माडलयोः वितरणस्य मात्रा द्वौ मासौ यावत् क्रमशः १०,००० अतिक्रान्तवती अस्ति, यत् बीएमडब्ल्यू एक्स३/एक्स४ संयोजनं अतिक्रम्य चीनस्य उच्चस्तरीयमध्यमाकारस्य एसयूवी-बाजारे प्रथमस्थानं प्राप्तवान्

अस्मिन् विषये एनआईओ-संस्थायाः अध्यक्षः ली बिन् अवदत् यत् - "उच्चस्तरीयशुद्धविद्युत्बाजारे अग्रणीस्थानं निर्वाहयितुम् एनआईओ-सङ्घस्य क्षमता अस्माकं निरन्तरप्रौद्योगिकीनवाचारस्य, उपयोक्तृप्रथमसेवासंकल्पनायाश्च कारणेन अस्ति। भविष्ये अपि वयं निरन्तरं करिष्यामः स्मार्ट-विद्युत्-वाहन-क्षेत्रे अस्माकं विकासं गभीरं कर्तुं उपयोक्तृभ्यः अधिक-उत्तम-यात्रा-अनुभवं प्रदातुं” इति ।

आँकडा दर्शयति यत् २०२१ तः २०२३ पर्यन्तं ३,००,००० युआन् अधिकमूल्येन शुद्धविद्युत्वाहनानां विक्रयस्य अनुपातः १४% तः १९% यावत् वर्धितः अपेक्षा अस्ति यत् आगामिषु वर्षत्रयेषु प्रायः ८० नूतनाः शुद्धविद्युत्माडलाः विपण्यां प्रक्षेपिताः भविष्यन्ति येषां मूल्यं 300,000 युआन् इत्यस्मात् अधिकम् अस्ति उच्चस्तरीयं शुद्धविद्युत्वाहनविपण्यम्।

रोलाण्ड् बर्गर मैनेजमेण्ट् कन्सल्टिङ्ग् इत्यनेन स्वस्य नवीनतमप्रतिवेदने अपि दर्शितं यत् उच्चस्तरीयशुद्धविद्युत्बाजारे स्पष्टवृद्धिगतिः अस्ति इति अपेक्षा अस्ति यत् २०३५ तमे वर्षे शुद्धविद्युत्वाहनानां विक्रयप्रवेशदरः ७०% तः अधिकः नूतनकारानाम् अस्ति यथा यथा उपभोक्तृणां उच्चगुणवत्तायुक्तस्य बुद्धिमान् यात्रायाः माङ्गल्यं वर्धते तथा तथा उच्चस्तरीयं शुद्धविद्युत्विपण्यं प्रमुखकारकम्पनीनां मध्ये प्रतिस्पर्धायाः केन्द्रं भवति।

विशेषज्ञविश्लेषणं दर्शयति यत् चीनीयब्राण्ड् उच्चस्तरीयविपण्ये पारम्परिकविलासिताब्राण्डेषु प्रभावं कर्तुं शक्नोति इति मौलिककारणं अस्ति यत् ते उपभोक्तृणां बुद्धिमान् अनुभवानां अधिकमागधायाः अनुपालनं कुर्वन्ति। उदाहरणरूपेण Weilai इत्येतत् गृह्यताम् अस्य सर्वे 2024 मॉडल् नवीनतमेन केन्द्रीयकम्प्यूटिंग् प्लेटफॉर्म ADAM इत्यनेन सुसज्जिताः सन्ति, यत् Qualcomm Snapdragon 8295 स्मार्ट कॉकपिट् चिप् तथा 4 NVIDIA Orin X स्मार्ट ड्राइविंग चिप्स् इत्येतयोः एकीकरणं करोति कम्प्यूटिंग् शक्तिः ऐतिहासिकं उच्चतमं प्राप्तवान् अस्ति, येन तस्य ए इत्येतत् अधिकं सुदृढं कृतम् अस्ति बुद्धिमान् वाहनचालनक्षेत्रे अग्रणीस्थानं।

तस्मिन् एव काले एनआईओ इत्यस्य बैटरी-अदला-बदली-स्थानकानां मूलभूत-विन्यासेन बैटरी-अदला-बदली-गठबन्धनस्य निरन्तर-विस्तारेण च अधिक-उपभोक्तृभ्यः बैटरी-अदला-बदली-द्वारा आनयितस्य ऊर्जा-पुनर्पूरणस्य सुविधायाः, बैटरी-आयुः, क्षीणीकरणस्य च समाधानस्य लाभस्य च स्पष्टतया अवगमनं भवति , उच्चस्तरीयविपण्ये ईंधनवाहनानां स्थाने शुद्धविद्युत्वाहनानां प्रत्यक्षप्रतिस्थापनं त्वरितम्।

अस्मिन् विषये रोलाण्ड् बर्गर मैनेजमेण्ट् कन्सल्टिङ्ग् इत्यस्य मतं यत् "उच्चस्तरीयब्राण्ड्-समूहानां अनन्य-ऊर्जा-पुनर्पूरण-अनुभवः विभेदित-प्रतिस्पर्धात्मक-लाभानां महत्त्वपूर्णं भागं निर्माति । समग्रतया चीनीय-ब्राण्ड्-मध्ये शुद्ध-विद्युत्-उत्पादानाम् योजनायां, प्रक्षेपणे च स्पष्टं भीड-परिष्कारं भवति । इदं विशेषीकरणस्य दृश्यीकरणस्य च लक्षणं धारयति, शून्यदृश्यानि आक्रान्तः उपभोक्तृणां मनसः व्यवसायं च साधयति” इति ।

उद्योगविशेषज्ञाः दर्शयन्ति यत् नूतन ऊर्जावाहनविपण्ये प्रतिस्पर्धा भयंकरपदे प्रविष्टा अस्ति, तथा च प्रौद्योगिकी नवीनता, उपयोक्तृमागधा च कारकम्पनीनां सफलतां असफलतां वा निर्धारयितुं प्रमुखकारकाः अभवन् झाङ्ग क्षियाङ्गः अवदत् यत् - "अस्मिन् वर्षे आरम्भात् आरभ्य नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च तीव्रवृद्धिं निरन्तरं धारयति, तेषां विपण्यभागः च निरन्तरं वर्धितः अस्ति। एतत् मुख्यतया प्रौद्योगिकी-नवीनीकरणस्य, उपयोक्तृ-माङ्गस्य च द्वय-चालनस्य कारणेन अस्ति। कारकम्पनीनां प्रौद्योगिकीसंशोधनविकासयोः निवेशं निरन्तरं वर्धयितुं आवश्यकता वर्तते , उत्पादानाम् बुद्धिमत्तां संयोजनं च सुधारयितुम्, तथा च, तत्सह, उपयोक्तृणां आवश्यकतां गभीररूपेण अवगन्तुं अधिकं व्यक्तिगतं सुलभं च यात्रासमाधानं प्रदातुं आवश्यकम् अस्ति।”.

तदतिरिक्तं नूतन ऊर्जावाहनविपण्ये स्पर्धा न केवलं प्रौद्योगिक्याः उत्पादानाञ्च स्पर्धा, अपितु ब्राण्ड्-सेवानां स्पर्धा अपि इति विशेषज्ञाः अपि बोधयन्ति स्म कारकम्पनीनां स्वस्य ब्राण्ड्-प्रतिबिम्बं सेवा-गुणवत्तां च सुधारयितुम्, उपयोक्तृ-चिपचिपाहटं च वर्धयितुं आवश्यकता वर्तते, येन ते भयंकर-विपण्य-प्रतिस्पर्धायां विशिष्टाः भवेयुः ।