समाचारं

Outlook |."चार्जिंगस्य स्थाने प्रतिस्थापनम्" विद्युत्साइकिलस्य सुरक्षितं बैटरीजीवनं प्रदाति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मन्त्रिमण्डलं उद्घाटयितुं स्वस्य मोबाईल-फोनेन QR-कोड् स्कैन् कुर्वन्तु, न्यूनशक्तियुक्तं बैटरी "लघु-पीत-मन्त्रिमण्डले" स्थापयन्तु, ततः बैटरी-निष्क्रान्तः स्वस्य विद्युत्-साइकिल-मध्ये स्थापयन्तु

"बैटरीसाझेदारी, चार्जिंगस्य स्थाने स्वैपिंग्" इत्यस्य बैटरी-अदला-बदली-प्रतिरूपस्य सुरक्षा, अर्थव्यवस्था, हरितता, सुविधा इत्यादीनां लाभाः सन्ति, तथा च विद्युत्-साइकिल-चार्जिंग-दुर्घटनानां, मन्द-चार्जिंग-आदीनां समस्यानां समाधानं किञ्चित्पर्यन्तं कर्तुं शक्नोति

पाठ |."देखते" समाचार साप्ताहिक संवाददाता ली जियानचांग वू शुगुआंग जिया युनपेंग

शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य किङ्ग्युन्-मण्डले डोङ्गफाङ्ग-मिंगजुन्-समुदायस्य निवासी झाङ्ग-रुइयिङ्ग्-इत्येतत् विद्युत्-साइकिलस्य बैटरी-प्रतिस्थापनं कुर्वन् अस्ति "लुकआउट" न्यूज वीकली इत्यस्य एकः संवाददाता घटनास्थले दृष्टवान् यत् झाङ्ग रुइयिंग् समुदायस्य प्रवेशद्वारे पीतवर्णीयशक्तिविनिमयमन्त्रिमण्डलस्य पार्श्वे स्वस्य विद्युत्साइकिलं निक्षिप्तवती, मन्त्रिमण्डलं उद्घाटयितुं स्वस्य मोबाईलफोनेन कोडं स्कैन् कृत्वा, न्यूनशक्तियुक्तं स्थापयति स्म बैटरी "लघुपीतमन्त्रिमण्डले" स्थापयति, ततः बैटरी बहिः निष्कास्य स्वस्य विद्युत् द्विचक्रिकायां स्थापयति स्म, समग्रप्रक्रियायाः एकनिमेषात् न्यूनं समयः भवति ।

अद्यतनकाले सुरक्षा, हरितता, सुविधा इत्यादीनां लाभानाम् कारणात् शङ्घाई, झेजियांग, शाण्डोङ्ग इत्यादिषु स्थानेषु विद्युत्साइकिलानां कृते स्मार्ट पावर स्वैप नेटवर्क् इत्यस्य परिनियोजनं त्वरितं कृतम् अस्ति विद्युत् द्विचक्रिकाणां।

ज्ञातव्यं यत् विद्युत्साइकिलानां वर्तमानबुद्धिमत् बैटरी-अदला-बदली स्थलचयन-प्रवेशयोः कठिनता, भिन्न-भिन्न-बैटरी-मानकाः इत्यादीनां बाधानां सम्मुखीभवति प्रासंगिकजनानाम् मतं यत् विद्युत्साइकिलबैटरी स्वैपसुविधासु जनानां आजीविकायाः ​​"नवीनमूलसंरचना" च द्वयगुणाः सन्ति, तथा च मानकीकरणस्य, व्ययस्य न्यूनीकरणस्य, "पुराणस्य नूतनेन प्रतिस्थापनम्", इत्यादीनां दृष्ट्या समर्थनं सुदृढं कर्तुं शक्नुवन्ति, तथा च " पुनः चार्जस्य प्रतिस्थापनम्" मॉडलः ।

विद्युत्साइकिलानां कृते "साझा शक्तिबैङ्कः" इति

चीनसाइकिलसङ्घस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते मम देशे प्रायः ४० कोटिः विद्युत्साइकिलाः भविष्यन्ति, तदनन्तरं नित्यं गहनतया च चार्जिंग्-आवश्यकता भविष्यति

एकतः यात्रायाः महती आग्रहः अस्ति, अपरतः च गुप्ताः सुरक्षाजोखिमाः सन्ति । अन्तिमेषु वर्षेषु विद्युत्साइकिलेषु "भवनेषु गृहेषु च प्रवेशः", "एकस्मिन् गृहे जनाः वाहनानि च", "उड्डयनतारचार्जिंग्" इत्यादीनि समस्यानि अभवन्, येन बहवः अग्निदुर्घटनानि अभवन् राष्ट्रीयअग्निशामकब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे देशे सर्वत्र २१,००० विद्युत्साइकिलस्य अग्निप्रकोपाः ज्ञाताः, यत् २०२२ तमे वर्षे १७.४% वृद्धिः अभवत्, येषु ८०% चार्जिंग्-काले अभवत्, येन सुरक्षितं चार्जिंग् दुर्बलं कडिम् अभवत्

प्रासंगिककार्यविभागेषु विद्युत्साइकिलस्य चार्जिंगविषये विनियमाः चिरकालात् सन्ति । २०२१ तमे वर्षे घोषितस्य कार्यान्वितस्य च "उच्च-उच्च-नागरिक-भवनानां अग्नि-सुरक्षा-प्रबन्धनस्य नियमाः" स्पष्टतया उक्ताः यत् "सार्वजनिक-प्रकोष्ठेषु, निष्कासन-पदमार्गेषु, सीढि-मार्गेषु, उच्च-उच्च-नागरिक-भवनानां सुरक्षा-निर्गमेषु च विद्युत्-साइकिल-स्थापनं वा चार्ज-करणं वा निषिद्धम् अस्ति ." यद्यपि विभिन्नस्थानीयैः तेषां नियन्त्रणार्थं विविधाः उपायाः कृताः , परन्तु विद्युत्साइकिलस्य चार्जं कर्तुं उपरि गमनम्, "उड्डयनतारस्य चार्जिंग्" इत्यादीनि घटनाः अद्यापि विद्यन्ते

"बैटरीसाझेदारी, चार्जिंगस्य स्थाने स्वैपिंग्" इत्यस्य बैटरी-अदला-बदली-प्रतिरूपस्य सुरक्षा, अर्थव्यवस्था, हरितता, सुविधा च इति लाभाः सन्ति, किञ्चित्पर्यन्तं, एतत् विद्युत्-साइकिल-चार्जिंग-दुर्घटनानां, मन्द-चार्जिंगस्य च समस्यानां समाधानं कर्तुं शक्नोति, तथा च एतत् क अनेकस्थानेषु विद्युत्साइकिलसुरक्षाखतराः समाधानं नवीनः मार्गः।

शाण्डोङ्ग-प्रान्तस्य किङ्ग्युन्-मण्डले जिन्ली-बैटरी-एक्सचेंज (शाण्डोङ्ग्) न्यू एनर्जी टेक्नोलॉजी-कम्पनी लिमिटेड् इत्यनेन ३,००० तः अधिकानि बैटरी-सेट्-सहिताः ६० साझा-बैटरी-अदला-बदली-मन्त्रिमण्डलानि स्थापितानि, येषां लाभः ३०,००० जनानां कृते अभवत् शक्ति-अदला-बदली-मन्त्रिमण्डलं एकेन बुद्धिमान् प्रबन्धन-प्रणाल्या सुसज्जितम् अस्ति यत् वास्तविकसमये बैटरी-धारा, वोल्टेज-तापमानं च निरीक्षते, तथा च स्वयमेव विद्युत्-विच्छेदस्य चेतावनीम् अयच्छति, अग्नि-विभाजनं करोति, परिस्थित्यानुसारं च सक्रियरूपेण अग्नि-निवारयति

"बैटरीनां डिजिटलपूर्णजीवनचक्रप्रबन्धनस्य माध्यमेन विद्युत्वाहनस्य चार्जिंग् इत्यस्य कारणेन अग्निसुरक्षाजोखिमाः बहुधा निवारयितुं शक्यन्ते इति कम्पनीयाः अध्यक्षः जिओ पेङ्गः अवदत् यत् बैटरी-अदला-बदली-मञ्चे स्मार्ट-परिवहनं, स्मार्ट-अग्नि-संरक्षणम् अपि अस्ति , कार्बन उत्सर्जनम् अन्यप्रबन्धनक्षमता च विशेषपरियोजना, एषा अग्निसंरक्षणस्य, आपत्कालस्य, नगरप्रबन्धनस्य, विकासस्य सुधारस्य च अन्येषां विभागानां कृते नगरीयसुरक्षास्तरं सुधारयितुम् बन्दरगाहान् आह्वयितुं आँकडानि प्रदातुं शक्नोति।

सुरक्षायाः सुविधायाः च अतिरिक्तं स्मार्टबैटरी-अदला-बदली इत्यस्य अर्थः किफायतीलाभः अपि भवति । State Grid (Shandong) Electric Vehicle Service Co., Ltd. इत्यस्य सहायककम्पनी Elephant Battery Swapping इति समुदायस्य कृते Electric Battery Swapping सेवा मञ्चः अस्ति एप्रिलमासस्य अन्ते यावत् शाण्डोङ्ग-नगरे १,८३५ शक्ति-अदला-बदली-मन्त्रिमण्डलानि १५,७१५ बैटरी-अदला-बदली-समूहाः च निर्मिताः, कार्यान्विताः च सन्ति, यत्र ६४,००० पञ्जीकृताः उपयोक्तारः सन्ति, सञ्चितरूपेण १३८ लक्षं बैटरी-अदला-बदली च सन्ति, यत्र सुरक्षा-समस्या नास्ति एलिफन्ट् इत्यस्य बैटरी-अदला-बदली-गणनानुसारं स्वयमेव चार्ज-करणस्य तुलने उपयोक्तृभ्यः केवलं फ्रेमं क्रेतुं बैटरी-अदला-बदली-मोड्-मध्ये बैटरी-निक्षेपं च दातुं आवश्यकं भवति, येन वाहन-व्ययस्य प्रायः १,००० युआन्-रूप्यकाणां रक्षणं भवति


शाण्डोङ्ग-प्रान्तस्य किङ्ग्युन्-मण्डलस्य निवासी विद्युत्-साइकिलस्य बैटरी-इत्येतत् विद्युत्-विनिमय-मन्त्रिमण्डलस्य माध्यमेन प्रतिस्थापयति (७ जून २०२४ दिनाङ्के गृहीतः छायाचित्रम्) मा Xinlei इत्यस्य छायाचित्रम्

स्मार्ट चार्जिंग् इत्यस्य अद्यापि बहुविधाः जामबिन्दवः सन्ति

अधुना अनेकेषु स्थानेषु विद्युत्साइकिलस्य कृते स्मार्टबैटरी-अदला-बदली-नियोजनं त्वरितम् अस्ति ।

शङ्घाई इत्यनेन प्रस्तावितं यत् २०२५ तमे वर्षे नगरस्य कुलसङ्ख्या चार्जिंग-स्वैपिंग-मन्त्रिमण्डलानां संख्या २०,००० यावत् भविष्यति, यत्र वितरण, एक्स्प्रेस्-वितरण-आदि-वितरण-उद्योगेषु ३,००,००० तः अधिकानां विद्युत्-साइकिलानां चार्जिंग्-स्वैपिंग-आवश्यकतानां पूर्तये क्षमता अस्ति वर्षत्रयस्य अन्तः नूतनानि चार्जिंग-अदला-बदली-मन्त्रिमण्डलानि (५००,००० बैटरी-अदला-बदली-गोदामाः) क्रमेण विद्युत्-साइकिल-सङ्ख्यायाः बैटरी-अदला-बदली-गोदामानां च मध्ये १०:१ निर्माण-अनुपातं प्राप्नुयुः " येषु उद्योगेषु विद्युत्साइकिलानां गहनतया उपयोगः भवति, यथा द्रुतवितरणं, टेकआउट् च, मूलतः च एतत् बैटरी-अदला-बदली-विधिं साधयन्ति ।

साक्षात्कारात् संवाददाता ज्ञातवान् यत् विद्युत्साइकिलानां बैटरी-अदला-बदली-प्रतिरूपस्य अन्वेषणकाले विविधाः प्रदेशाः एकीकृत-मानकानां अभावः, स्थलचयन-प्रवेशयोः कठिनता, विद्यमानविद्युत्-साइकिलानां बैटरी-अदला-बदलीयां भागं ग्रहीतुं कठिनता इत्यादीनां बाधानां सामनां कुर्वन्ति .

विद्युत्विनिमयमन्त्रिमण्डलानां मानकानां स्थापनास्थानानां च आरभ्य परिपथविन्यासपर्यन्तं एकीकृतमानकानां अभावः सम्बन्धितकम्पनीनां सम्मुखे सामान्यसमस्या अस्ति टावर एनर्जी कम्पनी लिमिटेड् इत्यस्य शाण्डोङ्ग् शाखायाः विपणनप्रबन्धकः सोङ्ग योङ्गः अवदत् यत् मानकानां अभावात् शतशः बैटरी-अदला-बदली-कम्पनीनां बैटरी-आयामाः, अन्तरफलकानि, संचार-प्रोटोकॉल-आदीनि सर्वथा भिन्नानि सन्ति आदानप्रदानं कर्तुं न शक्यते, येन निर्माणस्य द्वितीयकं भविष्यति।

निर्माणार्थं स्थानं चयनं, विद्युत्विनिमयमन्त्रिमण्डलस्य प्रवेशः च कठिनः अस्ति । विद्युत्साइकिलानां विशालसङ्ख्यां गृहीत्वा जनानां बैटरी-अदला-बदली-आवश्यकतानां पूर्तये पर्याप्ताः बैटरी-अदला-बदली-स्थानकानि सन्ति । अनेकाः विद्युत्-अदला-बदली-सञ्चालन-कम्पनयः अवदन् यत् यदा विद्युत्-अदला-बदली-मन्त्रिमण्डलानि वास्तवतः कार्यान्विताः भवन्ति तदा तेषां स्थानीय-मार्गैः, अग्नि-संरक्षण-विद्युत्-विद्युत्-आदि-विभागैः सह समन्वयस्य आवश्यकता वर्तते तथापि, विद्युत्-अदला-बदलीयाः अवगमने नीतिषु च भेदाः सन्ति पक्षेषु, यस्य परिणामेण केषुचित् क्षेत्रेषु शक्ति-विनिमय-मन्त्रिमण्डलानां स्थापना भवति । तस्मिन् एव काले बहवः आवासीयसम्पत्तयः वाणिज्यिकसम्पत्तयः च उच्चस्थलभाडां विद्युत्प्रदायस्थानांतरणशुल्कं च गृह्णन्ति, येन निगमसञ्चालनव्ययः उपयोक्तृव्ययः च वर्धते

विद्यमानाः विद्युत्साइकिलाः बैटरी-अदला-बदलीयां भागं ग्रहीतुं बहु प्रेरिताः न भवन्ति । संवाददाता ज्ञातवान् यत् निवासिनः विद्युत्साइकिलाः बहुसंख्याकाः सम्प्रति अराष्ट्रीयमानकविद्युत्साइकिलाः सन्ति, प्रतिस्थापनबैटरी च तेषां सह अत्यन्तं सङ्गताः न सन्ति सम्प्रति अनेकेषां विद्युत्-अदला-बदली-कम्पनीनां व्यवसायः मुख्यतया टेकआउट्, एक्स्प्रेस्-वितरणं इत्यादिषु उच्चमागधायुक्तेषु उद्योगेषु केन्द्रितः अस्ति, अधिकांशजनानां कृते विद्युत्-अदला-बदली-प्रतिरूपस्य प्रचारः तुल्यकालिकरूपेण अधिकः भवति निवासिनः ।

बैटरी स्वैप मॉडलस्य नवीनव्यापारस्वरूपाणां संवर्धनं कुर्वन्तु

तृतीयपक्षस्य एजेन्सी इत्यस्य अनुमानानुसारं वाहनानां एकतृतीयभागः बैटरी-अदला-बदली-सेवानां उपयोगं करोति इति कल्पयित्वा प्रतिवाहनं मासिकं बैटरी-अदला-बदली-व्ययः ४० युआन् भवति, तर्हि वार्षिक-बैटरी-अदला-बदली-व्ययः ६० अरब-युआन्-अधिकः भवति यदि बैटरी-अदला-बदली-मन्त्रिमण्डलानां व्ययः , साझावाहनानि बैटरी च समाविष्टानि सन्ति, निवेशः, विद्युत्साइकिलबैटरीस्वैपविपण्यं शतशः अरबं युआन् प्राप्तवान् अस्ति।

मार्केट्-अवकाशान् ग्रहीतुं मुख्यं मानकानां एकीकरणस्य, व्ययस्य न्यूनीकरणस्य, पुरातनस्य स्थाने नूतनानां स्थापनस्य च पक्षेभ्यः नीतिसहकार्यं निर्मातुं शक्यते, येन बैटरी-अदला-बदली-प्रतिरूपस्य प्रचारार्थं अटङ्कं अधिकं भङ्गं भवति

विद्युत्साइकिलस्य बैटरी-अदला-बदलीयाः उद्योग-मानकानां प्रवर्तनं अत्यावश्यकम् अस्ति । राज्य ग्रिड् (Shandong) इलेक्ट्रिक वाहन सेवा कं, लिमिटेड, अध्यक्ष झांग जियान उक्त कि बैटरी प्रतिस्थापन, बैटरी स्वैप विनिमेयता, निरीक्षण तथा परीक्षण, बैटरी स्वैप सुविधाओं के पर्यवेक्षण, बैटरी निर्माण के स्थापना च प्रमुख तकनीकी मानकानां परिचयः स्वैप सुविधाः, तथा बैटरी स्वैप सेवा गुणवत्ता इत्यादयः उद्योगमानकाः, विभिन्नक्षेत्राणां उद्यमानाञ्च मध्ये "विद्युत्विनिमयपरस्परसंयोजनस्य" साक्षात्कारं कुर्वन्ति, तथा च विद्युत्साइकिलविद्युत्विनिमयउद्योगस्य "संपर्कं" स्थायिविकासं च प्रवर्धयन्ति

उच्चसञ्चालनव्ययस्य विषये व्ययस्य न्यूनीकरणं कथं करणीयम् इति मुख्यम् अस्ति । विद्युत् अदला-बदली-मन्त्रिमण्डलानां निर्माणार्थं स्थलचयनस्य प्रवेशस्य च कठिनतां दृष्ट्वा किङ्ग्युन् काउण्टी-पार्टी-समितेः सचिवः लियू ताओ इत्यनेन उक्तं यत् स्मार्ट-विद्युत्-अदला-बदली-सुविधाः नगरीय-अन्तर्गत-संरचनायां तथा नगरीय-ग्रामीण-निर्माण-नियोजने, तथा च नगरपालिका-इत्यादिषु सार्वजनिकस्थानेषु समाविष्टाः भवेयुः प्रशासनं, वीथिकोणानि च उद्घाटितव्यानि तेषां प्रचारार्थं। नवीन ऊर्जावाहनचार्जिंगसुविधानां समर्थनार्थं उपायानां सन्दर्भे विद्युत्साइकिलानां कृते स्मार्टबैटरीस्वैपिंगसुविधानां स्थलचयनार्थं निर्माणार्थं च नीतिसमर्थनं प्रदत्तं भविष्यति तथा च किफायतीविद्युतस्य उपभोगः, येन उद्यमानाम् परिचालनव्ययः न्यूनीकरोति तथा च जनसमूहस्य कृते बैटरी-अदला-बदली।

तृणमूलकार्यकर्तृणां शक्तिविनिमयकम्पनीनां नेतारणाञ्च मतं यत् स्मार्टविद्युत्विनिमयसुविधासु जनानां आजीविकायाः ​​"नवीनमूलसंरचनायाः" च द्वयगुणाः सन्ति "शक्ति-अदला-बदली-प्रतिरूपस्य" प्रारूपाः, विद्युत्-साइकिलानां प्रचारः च क्रमेण विकसितः अस्ति ।

अनेकाः साक्षात्कारिणः सुझावम् अददुः यत् विद्युत्साइकिलाः "पुराण-नव" उपभोक्तृ-उत्पादानाम् व्याप्तेः मध्ये समाविष्टाः भवेयुः, येन निवासिनः बहूनां निवासिनः "अमानक-वाहनानां" स्थाने विपण्य-माध्यमेन नूतन-राष्ट्रीय-मानक-विद्युत्-साइकिल-इत्येतत् प्रतिस्थापयितुं प्रोत्साहिताः भवेयुः -उन्मुखं स्वक्रयणं, तथा च स्रोतःतः विद्युत्साइकिलस्य भण्डारं नियन्त्रयितुं। ■