समाचारं

सर्वेषां हस्तेषु एआइ-युगः आगच्छति वा ?

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


शीर्षक चित्र!दृश्य चीन

किं जननात्मकः एआइ भवतः जीवने कार्ये च प्रविष्टः अस्ति?

यदि भवान् अन्तर्जाल-विज्ञापन-वित्त-आदि-उद्योगेषु अस्ति तर्हि भवान् एतत् परिवर्तनं अनुभवितवान् स्यात् ।

यथा : डिजाइनस्य प्रभारीणां सहकारिणां कलायोजनानां अनेकसंस्करणं कल्पयितुं विलम्बेन जागरणस्य आवश्यकता नास्ति, तथा च केवलं एआइ इत्यस्मै स्वविचारानाम् विषये कथयन्तु यत् प्रतिलिपिलेखनस्य प्रभारीणां सहकारिणां कृते विशालमात्रायां अन्वेषणस्य पठनस्य च आवश्यकता नास्ति सामग्रीयाः, तथा एआइ इत्यनेन सह वार्तालापाः प्रश्नाः च कुर्वन्तु, ततः सटीकताम् अधिकं पश्यन्तु .

तदतिरिक्तं चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी-संस्थायाः सर्वेक्षण-दत्तांशैः ज्ञायते यत् सर्वेक्षणं कृतेषु सूचनाप्रौद्योगिकी-कम्पनीषु ७०% अधिकैः सॉफ्टवेयर-विकास-पदे एआइ-प्रौद्योगिकी-प्रयोगः कृतः, ६०%-अधिकैः च सॉफ्टवेयर-परीक्षण-पदे प्रयुक्तः सॉफ्टवेयर-इञ्जिनीयरिङ्गस्य विभिन्नेषु चरणेषु परीक्षण-विकास-प्रक्रियायां एआइ-प्रौद्योगिक्याः प्रयोगानन्तरं दक्षतायां (मानवदक्षता) सुधारः सर्वाधिकं स्पष्टः भवति, तदनन्तरं संचालनं, अनुरक्षणं च भवति

एतेषु क्षेत्रेषु प्रथमं AI किमर्थं प्रयुक्तं भवति ?

Tencent Research Institute इत्यस्य "2024 Industry Large Model Research Report" इत्यस्य सारांशः अस्ति, यत् मुख्यतया द्वयोः मूलकारकयोः प्रभावितं भवति:


उद्योगस्य आवश्यकतानुसारं अनुकूलतायाः प्रमाणम् अर्थात् एआइ द्वारा प्रदत्ताः क्षमताः उद्योगस्य आवश्यकतां कियत्पर्यन्तं पूरयितुं शक्नुवन्ति । उद्योगदत्तांशस्य उपलब्धता अर्थात् उद्योगसम्बद्धज्ञानस्य प्राप्तेः उपयोगस्य च सुगमता एआइ कृते कियत् "शिक्षणसामग्री" अस्ति इति निर्धारयति


विभिन्नेषु उद्योगेषु एआइ-अनुप्रयोगस्य वर्तमानः चरणः

अतः सम्पत्तिभारयुक्तेषु उद्योगेषु (यथा निर्माणं, निर्माणं, ऊर्जा) तथा च केषुचित् उद्योगेषु ये दीर्घकालीन-अनुभवस्य उपरि अवलम्बन्ते (यथा कृषिः, चिकित्सा-सेवा, परामर्शः) दत्तांशं प्राप्तुं कठिनं भवति, यस्य कृते अन्धस्थानं जातम् अस्ति जननात्मक ऐ.

मास्टर लु इत्यस्य मुख्यकार्यकारी तियान तियानः एकस्य उदाहरणस्य उल्लेखं कृतवान् यत् तस्य मित्रं कनाडादेशस्य आप्रवासीरूपेण शङ्घाईनगरे अध्ययनं कुर्वन् आसीत् यदि एआइ इत्ययं मूलभूतप्रश्नानां उत्तरं दातुं प्रशिक्षितः भवितुम् अर्हति स्म।

परन्तु समस्या अस्ति यत् सार्वजनिक-अन्तर्जाल-मध्ये आप्रवास-सम्बद्धा सूचना नास्ति, एआइ-इत्यस्य शिक्षणस्य कोऽपि मार्गः नास्ति, अतः अस्मिन् क्षेत्रे अशिक्षितः अस्ति

तियान ये इत्यस्य मतं यत् एतस्याः समस्यायाः समाधानं कठिनं नास्ति यदि भवान् AiNAS इत्यत्र पर्याप्तं आँकडान् क्षिपति तथा च पर्याप्तं आँकडान् पोषयति तर्हि भवान् एआइ विशेषज्ञं विकसयिष्यति यः विदेशेषु प्रवासं कृत्वा अध्ययनं कर्तुं शक्नोति।


ऐनास् इति किम् ?

एतां अवधारणां विभज्य, AI तथा NAS इति उत्तरस्य पूर्णं नाम Network Attached Storage इति, यत् सरलतया वक्तुं शक्यते यत्, तस्मिन् संगृहीतं दत्तांशं नेटवर्क् मार्गेण अभिगन्तुं भवति, यत् निजी इत्यस्य समकक्षम् अस्ति मेघसञ्चयः यत् केवलं भवतः एव अस्ति।

अस्मिन् स्थाने लघुमापदण्डैः सह मॉडल् जनयन्तु, स्थानीयनियोजनं प्राप्तुं, लक्षितप्रशिक्षणार्थं च आँकडानां उपयोगं कुर्वन्तु, यत् अन्ततः भवन्तं केचन तुल्यकालिकरूपेण सरलाः, अधिकव्यक्तिगताः, अधिकनिजीकार्यं च नियन्त्रयितुं साहाय्यं कर्तुं शक्नुवन्ति

विशेषतया, उपयोक्तुः प्राधिकरणं प्राप्त्वा, मास्टर Lu AiNAS इत्यस्य अन्तःनिर्मितः "बुद्धिमान् सहायकः" संगृहीतदत्तांशस्य व्यापकरूपेण स्कैनिङ्गं, पठनं, अवगमनं, विश्लेषणं, सारांशं, संग्रहणं च आरभेत, अन्ततः दत्तांशस्य स्वचालितवर्गीकरणं च साकारं करिष्यति पुनर्प्राप्ति। ततः सामान्यवार्तालापरूपेण उपयोक्तारः प्रासंगिकानि आवश्यकतानि समाधानं कर्तुं शक्नुवन्ति येषां संचालनं जननात्मकं AI सम्भालितुं शक्नोति, यथा एकक्लिक् प्रश्नः, एकक्लिक् सारांशः इत्यादयः

अतः अपि अधिकं उन्नतं, उपयोक्तारः स्वयमेव बुद्धिमान् सहायकस्य शिक्षणव्याप्तिम् परिभाषितुं अधिकलक्षितं व्यक्तिगतं च एआइ सहायकस्य अनुभवं प्राप्तुं मास्टर लु ऐनास् मध्ये "अनन्यज्ञानस्य आधारं" स्थापयितुं शक्नुवन्तिएते ज्ञानाधाराः साझेदारीार्थं लिङ्कानि अपि जनयितुं शक्नुवन्ति ।


“मेघ-डिस्क-प्रयोगं कर्तुं जनाः यस्मात् कारणात् सन्ति तत् अस्ति यत् मेघ-डिस्क-इत्यस्य भारः नास्ति, तेषां कृते हार्डवेयर-प्रयोगः नास्ति तथापि सम्पूर्णस्य भण्डारण-विपण्यस्य प्रायः ७०% भागः क्लाउड्-डिस्क-इत्यस्य आवश्यकता वर्तते, अन्ये ३०% अधिकसुरक्षायाः आवश्यकता वर्तते,... अधिकं गोपनीयता । मास्टर लु मुख्यकार्यकारी तियान तियान उक्तवान्।

भवान् साधारणः व्यक्तिः अस्ति वा गीक-उपयोक्ता वा, भवान् NAS इत्यस्य चयनं कर्तुं वा इच्छुकः वा इति कारणं सार्वजनिकजालदत्तांशस्य सुरक्षायाः विषये चिन्तितः अस्तिअतः स्थानीयदत्तांशस्य उपरि निर्भरं AiNAS उत्पादत्वेन सुरक्षां कथं सुनिश्चितं कर्तव्यमिति सर्वाधिकं महत्त्वपूर्णः पक्षः अस्ति ।

तियान तियानः अवदत् यत् मास्टर लु ऐनास् कस्यापि उपयोक्तृदत्तांशस्य भण्डारणकार्य्ये भागं न गृह्णाति तस्य भूमिका चीन मोबाईल इव पारगमन एजेण्टस्य इव अधिकं भवति तस्य माध्यमेन भवान् दूरतः स्वस्य संगृहीतवस्तूनि द्रष्टुं शक्नोति, यत् वर्चुअल् इत्यस्य बराबरम् अस्ति assets (files) , गृहे एव निष्क्रियसङ्गणके ।

"यदि भवान् मां न विश्वसिति तर्हि भवान् नेटवर्क् केबलं अनप्लग् कर्तुं प्रयतितुं शक्नोति ततः स्थानीयः एआइ जीवितः भविष्यति।"

एतेषां स्थानीयनिजीभण्डारणस्य सार्वजनिकमेघडिस्कस्य च मध्ये द्वौ बृहत्तमौ भेदौ स्तः एकः यत् जालपुटात् विच्छिन्नसमये एतत् उपलब्धं भवति, यस्य अर्थः अस्ति यत् प्रक्रियायां जालस्य आवश्यकतां विना दूरस्थदर्शनं प्राप्तुं शक्यते सार्वजनिकमेघमञ्चैः सह, सार्वजनिकभण्डारणसर्वरः नास्ति, सर्वं भण्डारणं स्थानीयरूपेण (PC) कार्यान्वितं भवति ।

निःशुल्कं नास् एकः उत्तमः नास् अस्ति

यतः NAS इत्येतत् एतावत् उत्तमम् अस्ति, तस्मात् सामान्यजनाः किमर्थं न श्रुतवन्तः इव, न्यूनाधिकाः जनाः अपि तस्य उपयोगं कुर्वन्ति ।

कारणं सरलम् अस्ति यत् उपभोक्तृणां कृते NAS-यन्त्राणि अतिमहत्त्वपूर्णानि सन्ति ।वर्तमान समये, बाजारे मुख्यधारायां स्थानीयानि NAS उपकरणानि, यथा Jispace, GreenLink, Qunhui, सामान्यतया द्वौ त्रीणि सहस्राणि युआन् यावत् मूल्यं भवति तदतिरिक्तं, तेषां उपयोगे प्रायः "अत्यन्तजटिल उत्पादमापदण्डाः विन्यासविकल्पाः च" सन्ति तस्य उपयोगः कथं कर्तव्यः इति न जानन्ति।

अतः यदि भवान् एतत् उपभोक्तृविपण्यं संवर्धयितुम् इच्छति तर्हि प्रत्यक्षतमः उपायः "निःशुल्कसाधनम् + मूर्खसदृशं एकस्थानसेवा" इति ।

प्रथमं प्रथमं बिन्दुं पश्यामः, उपकरणं निःशुल्कम् अस्ति ।मास्टर लु इत्यनेन आविष्कृतं यत् महामारी-पश्चात् वर्षद्वये पीसी-इत्यत्र महत्त्वपूर्णः परिवर्तनः अभवत्, सर्वेषां उपयोगस्य दरः न्यूनीकृतः अस्ति यदि एतत् क्रीडां वा कार्याणि वा न क्रीडति येषु ग्राफिक्स् कार्ड्-इत्यस्य आवश्यकता भवति तर्हि जनाः कार्यं कर्तुं, अध्ययनं कर्तुं, संवादं कर्तुं च मोबाईल-फोनस्य उपयोगं अधिकतया कुर्वन्ति .सङ्गणकाः मनोरञ्जन-कार्यालय-केन्द्रेभ्यः आँकडा-भण्डारण-केन्द्रेभ्यः परिवर्तन्ते ।

एतानि निष्क्रियसङ्गणकानि व्यक्तिगत-एनएएस-रूपेण परिणमयितुं तस्मिन् निजीसूचनाः, दत्तांशाः च संग्रहीतुं शक्यन्ते वा?

एकतः यदि सङ्गणकं गृहे स्थापितं भवति तर्हि तस्य हानिः इति चिन्तायाः आवश्यकता नास्ति अपरतः "संचरणस्य" माध्यमेन, सूचनां दूरतः कम्पनीसर्वरवत् व्यक्तिगतमोबाईलफोनतः नियन्त्रयितुं शक्यन्ते

यतः NAS मूलतः पारम्परिकः सङ्गणकः अस्ति यः मॉनिटर् इत्यादीन् उपकरणान् अपसारयति तथा च केवलं हार्डड्राइव्, नेटवर्किंग् क्षमता च धारयति, अतः एषः लघु सर्वरः अस्ति । अतः स्वाभाविकतया, केवलं स्वस्य गृहसङ्गणकस्य कृते NAS प्रणालीं संस्थापयन्तु यत् उपयोक्तारः अतिरिक्तं NAS हार्डवेयरं क्रेतुं उच्चमूल्यानि किमर्थं व्ययितव्याः?

द्वितीयं बिन्दुं पश्यामः, मूर्ख-प्रूफ-एक-विराम-सेवा ।मास्टर लु इत्यनेन पारम्परिक-एनएएस-उपयोगे सम्मिलिताः सर्वे "अत्यन्तजटिल-उत्पाद-मापदण्डाः विन्यास-विकल्पाः च" सरलीकृताः सन्ति सार्वजनिक-जाल-IP-क्रयणस्य वा रूटर-सेटिंग्स्-समायोजनस्य वा आवश्यकता नास्ति -क्लायन्ट् इत्यस्य संस्थापनं पूर्णं कर्तुं क्लिक् कुर्वन्तु ।


भविष्ये Linux संस्करणं प्रारभ्यते, यत् क्लाउड् सर्वरेषु अथवा लघुहोस्ट् इत्यत्र नियोजितुं शक्यते यत् NAS प्रणालीं हार्डवेयरतः पृथक् कर्तुं हार्डवेयरस्वतन्त्रतां पूर्णतया साक्षात्कर्तुं शक्यते

एकः अन्तिमः प्रश्नः अस्ति यत् मास्टर लु इत्यनेन एतावत् कार्यं कृतम्, व्यापारप्रतिरूपस्य स्थापनां सुनिश्चित्य कथं शुल्कं ग्रहीतव्यम्?

यदा मास्टर लु इत्यनेन प्रारम्भे NAS इत्यस्य मूल्यं निर्धारितम्, तदा सः यातायातस्य संकुलानाम् आधारेण तस्य विक्रयणस्य योजनां कृतवान्, 3G अथवा 10G इत्यस्य स्थापनां कृतवान् तथापि, Tianye इत्यनेन एतत् उपयोक्तृभ्यः अतीव अमैत्रीपूर्णम् इति अनुभूतम्, अतः सः AiNAS इत्येतत् असीमितं यातायातस्य उत्पादं कर्तुं निश्चयं कृतवान् have unlimited traffic every month इति एकवारं अन्तर्जालसङ्गणकेन सह सम्बद्धं कृत्वा असीमितं यातायातम् प्राप्तुं शक्नुवन्ति, परन्तु यतः तस्मिन् त्वरित-उच्च-गति-बैण्डविड्थ-सेवाः सन्ति, तदा एव गतिः सीमितः भविष्यति यदा यातायातः अतिक्रमति यदि भवतां कृते ऑनलाइन-रूपेण विडियो-दर्शनस्य, डाउनलोड्-वेगस्य च आवश्यकताः सन्ति तर्हि भवान् उच्च-गति-दत्तांश-सङ्कुलं क्रेतुं शक्नोति ।

NAS हार्डवेयर उपयोक्तुः स्वकीयः सङ्गणकः अस्ति, तथा च Master Lu NAS संजालसंयोजनशुल्कं आच्छादयति उपयोक्तारः शून्यदहलीजेन सह NAS अनुभवितुं प्रोत्साहितः भवति, यत् Master Lu इत्यस्य विपण्यसंवर्धनार्थं दृढनिश्चयं दर्शयति

एनएएस इत्यस्य एआइ-मृत्तिकारूपेण व्यवहारः काल्पनिकः नास्ति, अपितु वास्तविक-आवश्यकतानां आधारेण भवति । यद्यपि निजीभण्डारणस्य दृष्ट्या एनएएस अतीव सुरक्षितः अस्ति तथापि साधारणेभ्यः जनाभ्यः अद्यापि दूरम् अस्ति तथापि सर्वेषां कृते अन्तः आगत्य अस्य उत्पादस्य आनयितसुविधायाः आनन्दं प्राप्तुं सीमां न्यूनीकृत्य एव विपण्यं लोकप्रियं भवितुम् अर्हति तथा च अधिकाः जनाः लाभं प्राप्नुयुः।

इयं सामग्री लेखकस्य स्वतन्त्रं मतं भवति, हुक्सिउ इत्यस्य स्थितिं न प्रतिनिधियति । अनुमतिं विना पुनरुत्पादनं निषिद्धम् अस्ति प्राधिकरणार्थं [email protected] इत्यत्र सम्पर्कं कुर्वन्तु