समाचारं

जर्मन-माध्यमाः : यूरोपस्य स्वतन्त्र-बैटरी-उद्योगस्य स्वप्नः भग्नः भवितुं प्रवृत्तः अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ जुलै दिनाङ्के वृत्तान्तः जर्मन-देशस्य "Wirtschaftswoche" इति जालपुटे ११ जुलै दिनाङ्के "यूरोपः बैटरीषु स्वातन्त्र्यं प्राप्तुं आशास्ति, परन्तु विफलतायाः जोखिमः अस्ति" इति शीर्षकेण लेखः प्रकाशितः ।सामग्री निम्नलिखितरूपेण संकलिता अस्ति ।

२०१८ तमे वर्षे नॉर्ड्वोल्ट्-संस्थायाः उत्तरस्वीडेन्-देशस्य स्केलेफ्टेओ-नगरे नोर्ड्वोल्ट्-नम्बर-१-कारखानस्य निर्माणं प्रारब्धम् । दशकेषु यूरोपस्य महत्त्वाकांक्षिणी औद्योगिकपरियोजनासु एकः इतः यूरोपदेशं प्रहारयिष्यति इति योजना अस्ति । राजनेतृभ्यः प्रबलसमर्थनं प्राप्तस्य बैटरी-स्टार्टअपस्य उद्देश्यं विदेशीय-आपूर्तिकर्ताभिः वर्षाणां यावत् लिथियम-बैटरी-क्षेत्रे यत् अल्पसंख्यकं धारितम् अस्ति तत् भङ्गयितुं वर्तते |.

आरम्भस्य षड्वर्षाणां अनन्तरं परियोजनायाः वास्तविकरूपेण निर्माणं अद्यापि न कृतम् । यद्यपि प्रथमक्रमाङ्कस्य कारखानस्य द्वारं रक्षितम् अस्ति तथापि कारखानद्वारात् अधिकं निर्माणस्थलस्य प्रवेशद्वारम् अस्ति । वरिष्ठाः कार्यकारी अपि अद्यापि कंटेनर-मोबाइल-गृहेषु कार्यं कुर्वन्ति । सम्पूर्णे कारखाने समायोजनानि परिवर्तनानि च क्रियन्ते, यथा अद्यापि प्रारम्भिकावस्थायां एव अस्ति ।

उत्तरी वोल्ट् इत्यस्य विस्तारयोजना अतीव साहसिकः अस्ति । उत्तर-वोल्ट्-संस्थायाः योजना अस्ति यत् निकटभविष्यत्काले क्रमशः पोलैण्ड्-जर्मनी-देशयोः क्रमेण २ क्रमाङ्कस्य, ३ क्रमाङ्कस्य च कारखानानां निर्माणं करणीयम् । जर्मन-उद्योगस्य कारखाना-क्रमाङ्कस्य ३ विषये महती आशा अस्ति । जर्मनीदेशस्य राजनैतिकमण्डलानि एतत् मुखरक्षकपरियोजना इति मन्यन्ते । जर्मनी-सर्वकारः आशास्ति यत् एतेन सिद्धं भविष्यति यत् जर्मनीदेशः अपि उच्चप्रौद्योगिक्यां प्रवृत्तः भवितुम् अर्हति, यूरोपदेशः अद्यापि प्रतिस्पर्धात्मकः अस्ति इति।

परन्तु अधुना उद्योगस्य राजनैतिकवृत्तस्य च उत्तर-वोल्ट् स्वस्य विषये अतिशयेन उच्चैः चिन्तयति इति अनुभवन्ति । प्रथमक्रमाङ्कस्य कारखाने यत् कष्टानि सन्ति तस्य विषये अधिकाधिकाः वार्ताः सन्ति। बीएमडब्ल्यू इत्यनेन जूनमासस्य अन्ते उत्तर-वोल्ट्-संस्थायाः विशालः आदेशः रद्दः कृतः इति कथ्यते यत् बैटरी-उद्योगे अयं नवीनः उच्च-स्क्रैप्-दरस्य समस्यायाः समाधानं कर्तुं असमर्थः आसीत्, अतः सामूहिक-उत्पादनं प्राप्तुं बहुकालं यावत् समयः स्यात्

उत्तरी वोल्ट् खलु गम्भीरसंक्रमणकाले अस्ति । एतावता प्रयोगशालासु लघु पायलट् उत्पादनपङ्क्तौ च लिथियमबैटरी उत्पादितवान्, अधुना उत्पादनक्षमतां विस्तारयति । टेस्ला-संस्थायाः प्रथमे बैटरी-कारखाने २०१५ तः २०१८ पर्यन्तं एतादृशी एव समस्या अभवत् ।

सामूहिकं उत्पादनं प्राप्तुं उत्तरवोल्ट् अतीव व्यस्तः अभवत् । शीतलनविपण्यं स्थितिं अधिकं दुर्गतिम् अयच्छति। जर्मनी, इटली इत्यादिषु महत्त्वपूर्णेषु यूरोपीयविपण्येषु विद्युत्वाहनानां माङ्गल्यं स्थगितम् अस्ति;

ऑटो प्रबन्धकाः निवेशकाः च अधुना चिन्तयन्ति यत् एतत् अस्थायी ब्लिप् अस्ति वा अस्य अर्थः अस्ति यत् यूरोपः स्वस्य बैटरी-उद्योगस्य स्वप्नं त्यक्तुं प्रवृत्तः भविष्यति वा इति।

सर्वथापि यदि यूरोपदेशः स्वस्य बैटरी-उद्योगस्य स्वप्नं त्यजति तर्हि अन्येषां प्रतियोगिनां लाभः एव भविष्यति । जर्मन-बैटरी-विशेषज्ञः मैक्सिमिलियन-फिच्ट्नर् इत्यनेन उक्तं यत् उत्पादनस्य समीपे अत्याधुनिक-बैटरी-संशोधने "द्वौ केन्द्रौ निर्मितौ, यतः प्रायः सर्वाणि महत्त्वपूर्णानि नवीनतानि उत्पद्यन्ते" एकं केन्द्रं उत्तर-अमेरिकादेशे अपरं एशिया-देशे अस्ति ।