समाचारं

अमेरिकीमाध्यमाः : अमेरिकीकम्पनीनां दिवालियापनानाम् संख्या उच्छ्रितवती

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ जुलै दिनाङ्के वृत्तान्तः फॉर्च्यून पत्रिकायाः ​​जालपुटे जुलैमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गतमासे दिवालियापनार्थं दाखिलानां अमेरिकीकम्पनीनां संख्या २०२० तमे वर्षे कोविड्-१९ महामारीयाः आरम्भे उच्चबिन्दुम् अतिक्रान्तवती, यदा अमेरिकी अर्थव्यवस्थायां महामारीयाः आघातः अभवत् .

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यनेन सोमवासरे ज्ञापितं यत् अस्मिन् वर्षे एतावता दिवालियापनस्य दाखिलाः २०२० तमे वर्षे समानकालं अतिक्रान्तवन्तः, विगत १३ वर्षेषु कस्यापि तुलनीयस्य आकङ्क्षायाः अपेक्षया अधिकाः सन्ति।

एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यनेन उक्तं यत्, उच्चव्याजदराणि, आपूर्तिशृङ्खलायाः विषयाः, उपभोक्तृव्ययस्य मन्दता च संघर्षशीलव्यापाराणां उपरि निरन्तरं भारं जनयन्ति।

तस्मिन् एव काले महावित्तीयसंकटात् परं २०२३ वर्षं निगमदिवालियापनानां कृते सर्वाधिकं दुष्टं वर्षं भविष्यति, २०२४ तमे वर्षे निगमदिवालियापनानाम् कुलसंख्या गतवर्षात् अधिका भविष्यति इति अपेक्षा अस्ति

इदं फेडस्य आक्रामकदरवृद्धेः आर्थिकप्रभावस्य अन्यत् संकेतम् अस्ति, यत्र फेडस्य अध्यक्षः जेरोम पावेल् अपि श्रमविपण्यं अधिकाधिकं शीतलीकरणस्य लक्षणं दर्शयति इति अवलोकितवान्।

दिवालियापनं कुर्वतीनां उल्लेखनीयकम्पनीनां मध्ये विद्युत्कारनिर्माता फिस्कर आटोमोटिव् इति कम्पनी अस्ति । कम्पनी जूनमासस्य १७ दिनाङ्के दिवालियापनार्थं दाखिलवती । फिस्कर-कार्यकारीभिः फरवरीमासे उक्तं यत् २०२३ तमे वर्षे आपूर्तिकर्तानां विलम्बेन, व्याजदरेण वर्धमानेन, कुशलश्रमाणां अभावेन च विक्रयणं क्षतिं प्राप्स्यति इति एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यनेन उल्लेखितम्।

अन्यः व्यापारः यः गतमासे दिवालियापनार्थं दाखिलवान् सः आसीत् रेड बॉक्स डीवीडी भाडाकम्पन्योः स्वामी चिकन सूप् फ़ॉर् द सोल् इति । चिकन सूप् फ़ॉर् द सोल् मूलतः २८ जून दिनाङ्के रक्षणार्थं दाखिलम् अकरोत् यत् सः प्लवमानः स्थातुं शक्नोति यदा सः स्वस्य ऋणं परिशोधयितुं योजनां कृतवान् । परन्तु सप्ताहानन्तरं कम्पनी तस्य स्थाने दिवालियापनस्य निवेदनं कृतवती, अर्थात् सा व्यापारं निरुद्ध्य परिसमापनं करिष्यति ।

इदानीं अन्ये सहस्राणि कम्पनयः स्क्रैपिंगं कुर्वन्ति। गतमासे एसोसिएटेड् प्रेसस्य विश्लेषणेन ज्ञातं यत् विश्वव्यापीरूपेण सार्वजनिकरूपेण व्यापारितानां "जॉम्बी" कम्पनीनां संख्या प्रायः ७,००० यावत् वर्धिता अस्ति, यत्र केवलं अमेरिकादेशे २००० कम्पनीः अपि सन्ति कम्पनयः सस्तेन ऋणं सञ्चितवन्तः ततः ऋणस्य व्ययस्य उच्छ्रितस्य पीडिताः अभवन् यतः फेडरल् रिजर्व् इत्यनेन उच्चमहङ्गानि निवारयितुं व्याजदराणि वर्धितानि

दिवालियापनस्य दाखिलानां उदयः तदा अभवत् यदा वालस्ट्रीट् इत्यत्र अधिकाः जनाः अर्थव्यवस्थायाः विषये चेतावनीम् अददात्।

सिटीग्रुप रिसर्च इत्यनेन गतसप्ताहे ज्ञापितं यत् इन्स्टिट्यूट् फ़ॉर् सप्लाई मैनेजमेण्ट् इत्यस्य सेवाउद्योगस्य भावनासूचकाङ्कः अचानकं नकारात्मकः अभवत्, मासिकरोजगारप्रतिवेदने च बेरोजगारीदरः ४.१% यावत् वर्धितः इति दर्शितम्। तत् अर्थव्यवस्थायां गहनतरमन्दतायाः जोखिमं वर्धयति, येन सिटीग्रुप रिसर्च इत्यनेन पूर्वानुमानं कृतम् यत् फेडः अष्टवारं, प्रत्येकं समये २५ आधारबिन्दुभिः, सितम्बरमासात् आरभ्य २०२५ तमस्य वर्षस्य जुलैमासपर्यन्तं निरन्तरं व्याजदरेषु कटौतीं करिष्यति।

सिटीग्रुप रिसर्च इत्यनेन "सैमस्य नियमः" इति मन्दतायाः सूचकं अपि प्रकाशितं तथा च उक्तं यत् यदि बेरोजगारीदरः वर्तमानगत्या वर्धमानः अस्ति तर्हि अगस्तमासे तस्य प्रवर्तनं कर्तुं शक्यते।

"सैम रुल्" इत्यस्य लेखिका क्लाउडिया सैम फेडरल् रिजर्व् इत्यस्य पूर्वं अर्थशास्त्री आसीत्, अधुना न्यू सेन्चुरी कन्सल्टिङ्ग् इत्यस्य मुख्या अर्थशास्त्री अस्ति । गतमासे सा पत्रकारैः उक्तवती यत् यदि फेड् व्याजदरेषु कटौतीं निरन्तरं विलम्बयति तर्हि अर्थव्यवस्थां मन्दतां गन्तुं शक्नोति। "मन्दी वास्तविकं जोखिमम् अस्ति, अहं न अवगच्छामि यत् फेडः तदर्थं किमर्थं धक्कायति" इति सैमः अवदत् "अहं न निश्चितः यत् ते किं प्रतीक्षन्ते।"