समाचारं

शुद्धविद्युत् "रक्षां भङ्गयति"! अवकाशदिनेषु हाइब्रिड्-काराः चार्जिंग्-राशिं जप्तवन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ईंधनवाहनानां स्थाने नूतनानां ऊर्जावाहनानां वर्धमानस्य गतिः अस्य अर्थः अस्ति यत् चीनीयग्राहकाः नूतनानां वाहनानां क्रयणकाले नूतनानां ऊर्जावाहनानां प्रति अधिकं प्रवृत्ताः भवन्ति तथापि नूतनानां ऊर्जावाहनानां निरन्तरं उदयेन चार्जिंग्-विषये चिन्ता अपि अभवत्, बैटरी-जीवनं च अभवत् यात्रायां उपभोक्तृणां कृते एकः प्रमुखः चिन्ता। सीसीटीवी न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले नूतनानां ऊर्जावाहनानां यात्रायाः परिमाणं निरन्तरं विस्तारितम्, राजमार्गेषु चार्जिंग्-मात्रा च अभिलेख-उच्चतां प्राप्तवती तथापि नूतन-ऊर्जा-वाहनानां कृते वर्तमान-चार्जिंग-चिन्ता न्यूनीकृता अस्ति

चीनचार्जिंग एलायन्स् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंग-अन्तर्निर्मितानां सञ्चितसंख्या १०.२४३ मिलियन-यूनिट् आसीत्, यदा तु राष्ट्रव्यापिरूपेण नूतन-ऊर्जा-वाहनानां संख्या अस्मिन् एव काले २४.७२ मिलियन-यूनिट्-पर्यन्तं प्राप्तवती, अनुपातः च प्राप्तवान् २.४:१ इति । तदतिरिक्तं २०२४ तमे वर्षे चीनस्य वृद्धिशीलविपण्ये शुद्धविद्युत्वाहनानां वाहन-ढेर-अनुपातः १:१ यावत् अभवत् ।

परन्तु एतादृशस्य बृहत्यात्रायाः सम्मुखे राजमार्गेषु, दर्शनीयस्थलेषु च चार्जिंगसुविधानां आपूर्तिः अद्यापि स्पष्टतया अपर्याप्तः अस्ति, चार्जिंगार्थं च पङ्क्तयः सन्ति सीसीटीवी न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं राजमार्गस्य चार्जिंग् क्षमता १५.५८ मिलियन किलोवाट्-घण्टाः यावत् अभवत्, यत् वर्षे वर्षे ५६% वृद्धिः अभवत्, येन अभिलेखः उच्चतमः अभवत्

नवीन ऊर्जावाहनानि विस्फोटकवृद्धेः कालखण्डे प्रविष्टाः सन्ति, तथा च विगतवर्षद्वये आधारभूतसंरचनानिर्माणं त्वरितम् अभवत् तथापि यात्रायाः स्वतन्त्रतां यथार्थतया पूरयितुं विन्यासस्य निरन्तरता त्वरितुं, कठिनतानां, वेदनाबिन्दुनाञ्च समाधानं च आवश्यकम् चार्जिंग नेटवर्क। अन्येषु शब्देषु, चार्जिंगस्य बैटरी-जीवनस्य च समस्यायाः मौलिकतमं समाधानं आधारभूतसंरचनायाः द्रुतविन्यासः, सुधारः च अस्ति ।

तस्मिन् एव काले अनेके शुद्धविद्युत्कारस्वामिनः निवेदितवन्तः यत् न्यूनाधिकं प्रत्येकस्मिन् सेवाक्षेत्रे संकरवाहनैः चार्जिंग-राशिः आक्रान्तः भवति एतेषां संकरवाहनानां चार्जिंगशक्तिः अधिका नास्ति, येन दीर्घकालं यावत् चार्जिंग्-समयः भवति , ते च मूलतः ईंधनं पूरयित्वा बैटरी-जीवनं वर्धयितुं शक्नुवन्ति, तथा च बैटरी-जीवनस्य चिन्ता नास्ति, परन्तु ते प्रायः "यदि पुनः चार्जं कर्तुं शक्नुवन्ति तर्हि ईंधनं न पूरयन्तु" इति मनोवृत्तेः पालनम् कुर्वन्ति, केवलं यतोहि विद्युत् तैलापेक्षया सस्ता अस्ति अवश्यं शुद्धविद्युत्, संकरः, विस्तारिता वा परिधिः भवतु, सर्वे नूतनाः ऊर्जाकारस्वामिनः समानाः सन्ति ।

वस्तुतः प्रतिवर्षं प्रमुखेषु दीर्घेषु च अवकाशेषु विद्युत्वाहनानां चार्जिंगसमस्या अतीव प्रमुखा भवति शुल्कसंसाधनानाम् उचितविनियोगं प्राप्तुं न केवलं नीतिस्तरीयविनियमनस्य आवश्यकता भवति, अपितु उपभोक्तृभिः तर्कसंगतविकल्पानां आवश्यकता भवति भविष्ये चार्जिंग-अन्तर्निर्मित-संरचनानां निरन्तर-सुधारेन, नूतन-ऊर्जा-वाहन-नीतीनां क्रमिक-मानकीकरणेन च शुद्ध-विद्युत्-वाहनानां चार्ज-कठिनताः अधिकं न्यूनीभवन्ति, संकर-वाहनैः सह विरोधाभासः अपि निराकृताः भविष्यन्ति अवश्यं, भिन्न-भिन्न-माडलयोः मध्ये विग्रहः अपि स्मारकम् अस्ति - नूतन-ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासेन सह संसाधन-समस्याः विविधरूपेण प्रस्तुताः भवितुम् अर्हन्ति

प्रतिवेदन/प्रतिक्रिया