समाचारं

विशेषज्ञाः : अस्मिन् वर्षे अक्टोबर् मासे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः बैठकः राजकोषीयवृद्धिनीतीनां अवलोकनार्थं महत्त्वपूर्णः समयविण्डो भविष्यति।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसरकारस्य ऋणस्य “उच्चज्वारः” अधुना एव अतीतः अस्ति ।

निवेशं अर्थव्यवस्थां च स्थिरीकर्तुं स्थानीयसरकारैः अद्यतनकाले प्रमुखपरियोजनासु निवेशार्थं बन्धकानां निर्गमनं त्वरितम् अभवत् । सार्वजनिकदत्तांशस्य अनुसारं सितम्बरमासे राष्ट्रव्यापीरूपेण निर्गताः स्थानीयसरकारस्य बाण्ड्-पत्राणि प्रायः १.३ खरब-युआन्-रूप्यकाणि आसन्, शुद्धवित्तपोषणं च प्रायः १.१ खरब-युआन्-रूप्यकाणि अभवन्, ये द्वौ अपि अस्मिन् वर्षे एकमासस्य नूतनं उच्चतमं स्तरं प्राप्तवन्तौ अस्मिन् वर्षे प्रथमत्रित्रिमासे राष्ट्रव्यापिरूपेण स्थानीयसर्वकारस्य बाण्ड्-रूप्यकाणि प्रायः ६.७ खरब-युआन्-रूप्यकेण निर्गताः, यत्र नूतन-बाण्ड्-मध्ये प्रायः ४.२ खरब-युआन्-रूप्यकाणि, पुनर्वित्त-बाण्ड्-रूपेण च प्रायः २.५ खरब-युआन्-रूप्यकाणि च सन्ति

यतो हि अस्मिन् वर्षे नूतनस्थानीयसर्वकारस्य बन्धकानां सीमा ४.६२ खरब युआन् अस्ति, तथा च अद्यावधि प्रायः ४.२ खरब युआन् वास्तविकरूपेण निर्गताः, नूतनबन्धननिर्गमनस्य समाप्तिः समीपे अस्ति, केवलं ०.४ खरब युआन् निर्गन्तुं अवशिष्टम् अस्ति, नूतनबन्धनस्य प्रगतिः च निर्गमनं गतवर्षे एव गृहीतवान् अस्ति।

अद्यतनराज्यपरिषदः कार्यकारीसभायां वृद्धिशीलनीतीनां संकुलस्य कार्यान्वयनस्य अध्ययनं परिनियोजनं च प्रस्तावितं। रिजर्व-आवश्यकता-अनुपातः, व्याज-दर-कटाहः इत्यादीनां वित्तीय-वृद्धि-नीतीनां क्रमिक-प्रवर्तनेन कार्यान्वयनेन च भविष्यस्य वृद्धिशील-वित्त-नीतिषु विपणात् व्यापकं ध्यानं प्राप्तम् अस्ति वर्तमान समये अर्थव्यवस्थां स्थिरीकर्तुं वित्तव्ययस्य समुचितविस्तारार्थं अतिरिक्तसरकारीबन्धनानि, विशेषसरकारीबन्धनानि, विशेषऋणसीमानां पुनर्जीवनं च विचारयितुं बहवः विशेषज्ञाः सुचयन्ति

मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्रज्ञः वेन बिन् इत्यनेन विश्लेषितं यत् चतुर्थे त्रैमासिके स्थानीयसर्वकारस्य बन्धकनिर्गमनसंरचनायां विशेषपुनर्वित्तपोषणबन्धनानां वर्चस्वं भवितुम् अर्हति

विकासस्य स्थिरीकरणस्य दृष्ट्या घातं वर्धयितुं अधिकानि सर्वकारीयबन्धनानि निर्गन्तुं च अधिका सम्भावना वर्तते । जोखिमनिवारणस्य दृष्ट्या विशेषपुनर्वित्तपोषणबन्धनस्य निर्गमनेन स्थानीयसर्वकारस्य ऋणदबावस्य प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते, तथा च नूतनः अनुमोदितः कोटा १ खरब युआन् इत्यस्य परिधितः भवितुम् अर्हति

६.७ खरब युआन् कुत्र गतः ?

सम्प्रति स्थानीयऋणग्रहणस्य मुख्यः कानूनीमार्गः स्थानीयसर्वकारस्य बन्धकानि निर्गन्तुम् अस्ति । स्थानीयसरकारीबन्धनानि तेषां उपयोगानुसारं नूतनबाण्ड्-पुनर्वित्त-बाण्ड्-रूपेण विभक्ताः भवन्ति । नवीनबाण्ड् नवनिर्गताः बन्धकाः सन्ति, तस्य धनस्य उपयोगः मुख्यतया आधारभूतसंरचना, जनानां आजीविकापरियोजना इत्यादीनां प्रमुखपरियोजनानां निर्माणार्थं भवति पुनर्वित्तपोषणबन्धकानां उपयोगः मुख्यतया परिपक्वऋणस्य मूलधनस्य परिशोधनार्थं भवति, यत् "नवीनऋणं गृहीत्वा पुरातनं प्रतिदातुं" भवति ।

अस्मिन् वर्षे प्रथमत्रिषु त्रैमासिकेषु स्थानीयसरकाराः ६.७ खरब युआन् ऋणं गृहीतवन्तः यद्यपि गतवर्षस्य समानकालस्य (प्रायः ७ खरब युआन्) अपेक्षया एतत् न्यूनम् आसीत्, तथापि नूतनबन्धकनिर्गमनस्य परिमाणं ४.२ खरब युआन् आसीत्, यत् गतवर्षस्य एव अवधिः (प्रायः ४.१ खरब युआन्) नूतनबन्धननिर्गमनस्य प्रगतिः (अर्थात् कोटे नूतनबन्धननिर्गमनस्य अनुपातः) प्रायः ९०% यावत् अभवत्, यस्य अर्थः अस्ति यत् यदि परवर्तीकाले वृद्धिशीलनीतिः नास्ति , अस्मिन् वर्षे नूतनं बन्धकनिर्गमनं समाप्तं भवति।

अस्मिन् वर्षे प्रथमत्रित्रिमासे ४.२ खरब-युआन्-रूप्यकाणां नूतनानां बन्धकानां मध्ये प्रायः ३.६ खरब-युआन्-रूप्यकाणां नूतनानां विशेष-बन्धकानां संयोजनं जातम्, यत् नूतन-बन्धकेषु मुख्यं बलम् आसीत् एतत् धनं सम्यक् कुत्र गच्छति ?

एण्टरप्राइज् अर्ली वार्निङ्ग् चैनल् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमत्रित्रिमासे विशेषबन्धननिधिषु प्रायः ३३% निवेशः नगरपालिकायाः ​​औद्योगिकपार्कस्य च आधारभूतसंरचनायां कृतः, प्रायः २१% निवेशः रेलमार्गः, रेलपारगमनम्, तथा सर्वकारीयशुल्कमार्गेषु, तथा च प्रायः ९% निवेशः झोपडपट्टी-नवीनीकरणे कृतः , प्रायः ७% चिकित्सा-स्वास्थ्यसेवायां निवेशितः अस्ति, तथा च प्रायः ६% कृषिक्षेत्रे, वानिकीक्षेत्रे, जलसंरक्षणे इत्यादिषु निवेशः कृतः अस्ति

मिन्शेङ्ग-बैङ्क-संशोधन-संस्थायाः संकलित-आँकडानां अनुसारं नव-संयोजित-विशेष-बाण्ड्-निधिषु ६८.३% प्रथमत्रि-त्रैमासिकेषु आधारभूत-संरचना-निर्माणे निवेशितः, तथा च ९.८% परियोजना-पूञ्जीरूपेण उपयुज्यते स्म अवधिः अष्टमासेषु अपि किञ्चित् न्यूनता अभवत् ।

तदतिरिक्तं अस्मिन् वर्षे नूतनानां विशेषबन्धननिर्गमनानां मध्ये विशेषाणि बन्धकपरियोजनानि अभवन् येषु विशिष्टानि कार्यान्वयनयोजनानि, वित्तीयमूल्यांकनप्रतिवेदनानि, कानूनीमतानि च न प्रकटितानि आसन् विद्यमानपरियोजनानां विद्यमानपरियोजनानां च कृते उपयुज्यते इति मन्यते। झोङ्गताई प्रतिभूतिसंशोधनसंस्थायाः प्रतिवेदनानुसारं सितम्बरमासस्य अन्ते यावत् प्रायः ९२३.३ अरब युआन् विशेषबाण्ड् निर्गताः आसन्

नवीनबाण्ड्-अतिरिक्तं अस्मिन् वर्षे प्रथमत्रि-त्रैमासिकेषु पुनर्वित्त-बण्ड्-रूपेण प्रायः २५ कोटि-युआन्-रूप्यकाणि निर्गताः ।

अन्तिमेषु वर्षेषु राजकोषीयराजस्ववृद्धिः मन्दतां प्राप्तवती, स्थानीयऋणस्य परिशोधनस्य दबावः च "नवीनऋणं गृहीत्वा पुरातनं प्रतिदातुं" अधिकाधिकं निर्भरं जातम् ।

उदाहरणार्थं वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु स्थानीयसर्वकारस्य बन्धकेषु प्रायः २.५ खरब युआन् मूलधनपुनर्भुक्तिः देयम् आसीत्, येषु प्रायः ८५% पुनर्वित्तपोषणबन्धननिर्गमनद्वारा संग्रहितम्, तथा च शेषं ०.४ खरब युआन् पुनर्वित्तपोषणबन्धननिर्गमनद्वारा संग्रहीतम् आसीत् ।

राजकोषीयवृद्धिनीतिः ध्यानं आकर्षयति

सघनस्थानीयबन्धननिर्गमनेन स्थानीयसर्वकारस्य बन्धकनिर्गमनस्य समाप्तिः समीपे अस्ति ।

वेन बिन् इत्यनेन उक्तं यत् सितम्बरमासस्य अन्ते यावत् वर्षस्य कृते केवलं ४०४.१ अरब युआन् नूतनानां स्थानीयऋणकोटानां अवशिष्टा अस्ति, यस्मात् ३००.७ अरब युआन् नूतनविशेषऋणकोटा अवशिष्टा अस्ति तथा च १०३.५ अरब युआन् नूतनसामान्यऋणकोटा अवशिष्टा अस्ति अपेक्षितं यत् अक्टोबर् मासस्य अन्ते यावत् मूलभूतं निर्गमनं सम्पन्नं भविष्यति। विभिन्नस्थानैः घोषितानां निर्गमनयोजनानां आधारेण अक्टोबर् मासे नूतनस्थानीयबन्धननिर्गमनस्य परिमाणं १८८.६ अरब युआन् आसीत् .

परन्तु अर्थव्यवस्थायां वर्धमानस्य अधोगतिदबावस्य सन्दर्भे भविष्ये नूतनाः वृद्धिशीलवित्तनीतयः भविष्यन्ति वा इति विपणेन उष्णविवादः अपेक्षितः च अस्ति

२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो एकां समागमं कृत्वा आर्थिककार्यस्य अग्रिमपदं परिनियोजने सति “वित्तीय-मौद्रिकनीतीनां प्रतिचक्रीयसमायोजनं वर्धयितुं” “वृद्धिशीलनीतीनां प्रारम्भं वर्धयितुं” च प्रस्तावम् अयच्छत्

२९ सितम्बर् दिनाङ्के राज्यपरिषदः कार्यकारीसभायां वृद्धिशीलनीतीनां संकुलस्य कार्यान्वयनविषये चर्चां कृत्वा परिनियोजनं कृतम् । सभायां प्रस्तावितं यत् प्रत्येकस्य नीतेः स्पष्टं दायित्वविभाजनं भवितुमर्हति तथा च परिचयस्य कार्यान्वयनस्य च गतिः त्वरिता भवतु, ये नीतयः तुल्यकालिकरूपेण परिपक्वाः सन्ति, ताः तत्क्षणमेव प्रारब्धाः भवेयुः, येषां नीतयः अधिकपरिष्कारस्य, सुधारस्य च आवश्यकतां अनुभवन्ति, ताः यथाशीघ्रं कृत्वा रोल करणीयाः परिपक्वाः सति बैचेषु बहिः। परिस्थितौ परिवर्तनानुसारं नवीनवृद्धिनीतिषु समये एव अध्ययनं करणीयम्।

आरआरआर-कटाहः, व्याज-दर-कटाहः, विद्यमान-बंधक-व्याज-दराः इत्यादीनां नूतनानां नीतीनां हाले एव कार्यान्वयनेन सह वर्तमानकाले बहवः विशेषज्ञाः राजकोषीय-मोर्चे प्रासंगिक-वृद्धि-नीति-प्रवर्तनार्थं उत्सुकाः सन्ति

गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्ग इत्यस्य मतं यत् आर्थिकमन्दतायाः समये मौद्रिकवित्तीयनीत्यापेक्षया राजकोषनीतेः अधिकः प्रभावः भवितुम् अर्हति, अतः २०२५ तमे वर्षे चतुर्थत्रिमासिकस्य वित्तनीतेः च सज्जता आवश्यकी अस्ति

लुओ झीहेङ्ग इत्यस्य अनुमानं यत् अस्मिन् वर्षे व्यापकवित्तराजस्वस्य बजटलक्ष्यराजस्वस्य च मध्ये अन्तरं २.८ खरब युआनस्य समीपे अस्ति अतः वयं वर्षस्य कालखण्डे बजटघातस्य आकारं वर्धयितुं अतिरिक्तसरकारीबन्धनपत्राणि निर्गन्तुं च विचारयितुं शक्नुमः येन आवश्यकव्ययः, हेजः च सुनिश्चितः भवति भूमिहस्तांतरणराजस्वस्य करराजस्वस्य च न्यूनतायाः कारणेन व्ययस्य संकुचनस्य विरुद्धं।

सः मन्यते यत् राष्ट्रियऋणस्य अतिरिक्तनिर्गमनस्य उपयोगेन विशिष्टसमूहानां कृते अनुदानं प्रदातुं शक्यते यथा बेरोजगाराः महाविद्यालयस्य छात्राः ग्रामीणवृद्धसमूहाः च स्थानीयऋणस्य समर्थनं कुर्वन्ति, यत् केन्द्रीयस्तरस्य "अचलसंपत्तिस्थिरीकरणकोषस्य" स्थापनायाः अन्वेषणं करणीयम्; विशेषतया आवासवितरणस्य, क्रयणस्य, भण्डारणस्य च गारण्टीं दातुं प्रयुक्तः, तथा च "अचलसम्पत्त्याः स्थगनस्य" प्रचारं करोति fall back to stability."

सम्प्रति बहवः अर्थशास्त्रज्ञाः अधिकं राष्ट्रियऋणं वा विशेषराष्ट्रीयऋणं वा निर्गन्तुं अनुशंसन्ति, परन्तु ऋणस्य परिमाणं निधिप्रयोगस्य दिशां च विषये तेषां भिन्नाः दृष्टिकोणाः सन्ति

विगतवर्षद्वये राजकोषीयवृद्धिनीतिभ्यः न्याय्यं कृत्वा १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः षष्ठसमागमेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्के केन्द्रीयबजटसमायोजनयोजनायाः समीक्षा कृता, अनुमोदनं च कृतम्, समर्थनार्थं च अतिरिक्तं १ खरब युआन् सरकारीबाण्ड् जारीकृतम् आपदा-उत्तर-पुनर्निर्माणं पुनर्निर्माणं च आपदा-निवारण-नियन्त्रण-क्षमतासु सुधारं च कुर्वन्ति । तदतिरिक्तं गतवर्षस्य अक्टोबर्-मासात् गतवर्षस्य अन्ते यावत् स्थानीय-ऋण-परिपक्वतायाः दबावं न्यूनीकर्तुं स्थानीय-सरकारैः विशेष-पुनर्वित्त-बाण्ड्-रूपेण प्रायः १.४ खरब-युआन्-रूप्यकाणि निर्गताः

२०२२ तमस्य वर्षस्य अगस्तमासे राज्यपरिषद् इत्यनेन स्थानीयसर्वकारेभ्यः विशेषऋणशेषसीमासु ५०० अरबयुआन्-अधिकस्य उपयोगाय अनुमोदनं कृतम् तदतिरिक्तं केन्द्रीयबैङ्केन २०२२ तमे वर्षे नीतिविकासबैङ्कानां ऋणरेखायाः अपि ८०० अरबयुआन्-रूप्यकाणां वृद्धिः कृता, तथा च स्थापनस्य मार्गदर्शनं कृतम् नीतिविकासवित्तस्य द्वयोः बैचयोः कुलम् 739.9 अरब युआन् आधारभूतसंरचनानिर्माणस्य समर्थनार्थं प्रभावी निवेशस्य लाभं च।

अनेके विशेषज्ञाः चाइना बिजनेस न्यूज इत्यस्मै अवदन् यत् अस्मिन् वर्षे अक्टोबर् मासे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः बैठकः राजकोषीयवृद्धिनीतिनां अवलोकनार्थं महत्त्वपूर्णः समयविण्डो भविष्यति।