समाचारं

चीनस्य शेयर-बजारः उच्छ्रितः अस्ति, अग्रे किं विषये अस्माभिः ध्यानं दातव्यम् ?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय-शेयर-बजारे महाकाव्य-उत्थानस्य अनुभवानन्तरं विपण्य-दृष्टिकोणस्य स्थायित्वं विपण्य-अवधानस्य केन्द्रं जातम् अस्ति । तदनन्तरं श्वः बहुप्रतीक्षितस्य राष्ट्रियविकाससुधारआयोगस्य पत्रकारसम्मेलनस्य अतिरिक्तं निवेशकाः केषु नीतिदिशासु आँकडासु च ध्यानं दातव्यम्?

सिटी इत्यस्य मतं यत् अस्माभिः राजकोषीयनिक्षेपेषु परिवर्तनं, गृहनिक्षेपेषु परिवर्तनं, धनवृद्धौ च ध्यानं दातव्यम्। गोल्डमैन् सैच्स् विश्लेषकाः मन्यन्ते यत् शेयरबजारस्य निरन्तरं पुनः उत्थानस्य कृते एम१ वृद्धिः एम२ इत्यस्मात् अधिका भवितुम् अर्हति ।

मिनशेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् नीतिप्रयत्नाः मौलिकतां स्थिरीकर्तुं शक्नुवन्ति वा इति मार्केट्-अपेक्षासु निरन्तर-सुधारस्य कुञ्जी अस्ति, अवकाश-उत्तर-वित्त-अनुवर्तनं च उच्च-संभाव्य-घटना अस्ति। जीएफ सिक्योरिटीज इत्यनेन बोधितं यत् एषः विपणस्य दौरः तरङ्गः अस्ति वा वृषभविपण्यस्य आरम्भबिन्दुः वा, विजयस्य प्रमुखः बिन्दुः दिसम्बरमासः एव।

सिटी: त्रयाणां विषयेषु ध्यानं ददातु: m1 m2 इत्यस्मात् अधिकं शीघ्रं वर्धयितुं आवश्यकम्

सिटीग्रुप् इत्यनेन उक्तं यत् सितम्बरमासे नूतनऋणानां नूतनसामाजिकवित्तपोषणस्य च आँकडा स्थिराः एव तिष्ठन्ति, मौद्रिकमूलवृद्धौ ऊर्ध्वगामिवृद्धेः स्थानं न भवितुम् अर्हति। परन्तु ऋणदत्तांशः अद्यापि विवरणेषु परिवर्तनद्वारा प्रोत्साहननीतेः प्रारम्भिकसूचनानि प्रदातुं शक्नोति। निवेशकानां त्रयाणां विषयेषु निकटतया ध्यानं दातव्यम्।

1. राजकोषनीतिः : सरकारीबन्धननिर्गमनम् अतीव महत्त्वपूर्णं भवति, परन्तु राजकोषीयनिक्षेपेषु परिवर्तनं ततोऽपि महत्त्वपूर्णम् अस्ति । वार्षिकं अनुमोदितं कोटं समाप्तं करणं बजटपुनरीक्षणार्थं sine qua non अस्ति, तथा च राजकोषीयनिक्षेपाः निधिनियोजनस्य परिमाणं निर्धारयितुं साहाय्यं कुर्वन्ति।

2. परिवारः - निक्षेपेषु एव ध्यानं भवति। सेप्टेम्बरमासस्य अन्तिमसप्ताहे प्रबलपुनरुत्थानेन सह गृहनिक्षेपाणां आँकडानां विकासः कथं भवति इति द्रष्टुं रोचकं भविष्यति।

3. मौद्रिकवृद्धिः : अपेक्षा अस्ति यत् सितम्बरमासे बहु उल्टा न भविष्यति, परन्तु यदि ऊर्ध्वगामिनी प्रवृत्तिः भवति तर्हि m1 तथा m2 इत्येतयोः वृद्धिः राजकोषनीतिनियोजनस्य प्रतिध्वनिं कर्तुं शक्नोति।

गोल्डमैन सैक्सस्य विश्लेषकः बोरिस्लाव व्लादिमिरोवः अपि एतत् बोधयति यत् यदि शेयरबजारस्य पुनरुत्थानं निरन्तरं भवितव्यं तर्हि अगस्तमासे एम 1 वृद्धिः एम 2 इत्यस्मात् अधिकः भवितुम् अर्हति इति सामाजिकवित्तदत्तांशैः ज्ञातं यत् एम 1-एम 2 वृद्धिदरयोः मध्ये नकारात्मकः कैंची-अन्तरालः निरन्तरं भवति अधिकं विस्तारितम्।

मिन्शेङ्ग प्रतिभूतिः : अवकाशदिनानन्तरं वित्तीयअनुवर्तनं उच्चसंभावनायुक्ता घटना अस्ति

मिन्शेङ्ग सिक्योरिटीजस्य ताओ चुआन् इत्यनेन उक्तं यत् नीतिप्रयत्नाः मौलिकतां स्थिरीकर्तुं शक्नुवन्ति वा इति मार्केट् अपेक्षासु निरन्तरसुधारस्य कुञ्जी अस्ति। अवकाशस्य अनन्तरं राष्ट्रियविकाससुधारआयोगस्य पत्रकारसम्मेलनं श्रृङ्खलायाः आरम्भः एव अस्ति तदनन्तरं अन्यानाम् आर्थिकमन्त्रालयानाम्, वित्तमन्त्रालयस्य इत्यादीनां आयोगानां च पत्रकारसम्मेलनानि अपि प्रतीक्षितुम् अर्हन्ति।

तदतिरिक्तं अमेरिकीनिर्वाचनस्य अनिश्चिततायाः सह मिलित्वा फेडस्य व्याजदरकटनचक्रस्य निश्चयः अस्य अर्थः अस्ति यत् वर्तमानस्य घरेलुनीतिपरिवर्तनस्य दौरः न अचानकं स्थगयिष्यति न च एकस्मिन् पदे पूर्णः भविष्यति। अवकाशदिनात् पूर्वं नीतिलयः नाडीसदृशः नास्ति, अवकाशस्य अनन्तरं राजकोषीयअनुवर्तनं च उच्चसंभाव्यघटना भवति ।

जीएफ सिक्योरिटीज : विजयस्य कुञ्जी दिसम्बरमासे अस्ति

जीएफ स्ट्रैटेजी इत्यस्य लियू चेन्मिङ्ग् इत्यनेन उक्तं यत् विगतपञ्चव्यापारदिनेषु ए-शेयरस्य मुख्यव्यापक-आधारित-सूचकाङ्कस्य शैली-सूचकाङ्कस्य च प्रायः २५% वृद्धिः अभवत्, यत् मूल्याङ्कनस्य समग्रवृद्धिः अस्ति गतिः वास्तवतः दुर्लभा अस्ति। यथा एषा विपण्यप्रवृत्तिः तरङ्गः अस्ति वा वृषभविपण्यस्य आरम्भबिन्दुः वा इति विषये लियू चेन्मिङ्ग् इत्यस्य मतं यत् विजयस्य कुञ्जी दिसम्बरमासे एव अस्ति :

यदि २५ वर्षेषु राजकोषीयस्वरः सकारात्मकः भवति तर्हि निवेशकाः प्रोसाइकिल् वृषभविपण्यं आलिंगयिष्यन्ति इति अपेक्षा अस्ति। अद्यतनस्य द्रुतगतिना पुनरुत्थानस्य अनन्तरं समग्रं ए-शेयर-विपण्यं (वित्तीयतैलं, पेट्रोकेमिकलं च विहाय) 2.2x पीबी-पर्यन्तं पुनः उच्छ्रितं जातम्, यदा तु अन्तरिम-टीटीएम-आरओई 7.4% इत्येव अस्ति

यदि 25 वर्षाणां कृते राजकोषीयस्वरः सकारात्मकः भवति (लक्ष्यघातदरः महत्त्वपूर्णतया वर्धितः अस्ति), तर्हि संभावना अस्ति यत् आरओई विगतचतुर्वारानाम् सदृशं पुनः उत्थानं करिष्यति, अतः ए-शेयराः अद्यापि वृद्धि-स्टॉकरूपेण गणयितुं शक्यन्ते वर्तमान पीबी अद्यापि तलस्थाने अस्ति।

यदि २०२५ तमे वर्षे राजकोषीयस्वरः सपाटः एव तिष्ठति तर्हि पुनः विपण्यं लाभांशसम्पत्तौ पुनः परिवर्तयितुं शक्नोति ।

अन्येषु शब्देषु, यदि वर्षस्य अन्ते केन्द्रीय-आर्थिक-कार्य-सम्मेलनं आगामिवर्षस्य कृते वित्त-स्वरस्य महत्त्वपूर्णतया समायोजनं न करोति, तर्हि समग्र-ए-शेयरस्य (वित्तीय-पेट्रोलियम-पेट्रोकेमिकल-विहाय) कृते वर्तमान-मूल्यांकन-स्तरः 2.2x pb इति भवितुम् अर्हति न्यूनानुमानं न भवति, तथा च मार्केट् 10-14% परिधि (मध्यवृत्त) युक्तेषु लाभांशसम्पत्तौ पुनः आरओई प्रति स्विच् कर्तुं शक्नोति तथा च पीबी महत् न भवति।