समाचारं

राष्ट्रीयदिवसस्य बहिर्गमन-यात्रा-आदेशाः २०१९ तमे वर्षे समानकालं अतिक्रान्तवन्तः, बहिर्गमन-अल्प-दूर-मार्गस्य मूल्यानि च २०१९ तमे वर्षे पुनः आगतानि

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(ifeng.com travel news) अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये यथा यथा पर्यटनविपणनं सामान्यं भवति तथा तथा विमानयानानां, होटेलानां इत्यादीनां आपूर्तिः पुनः प्राप्ता, येन विमानटिकटस्य, होटेलानां च औसतमूल्यं पुनः वर्धितम्, येन पर्यटकाः अधिकं उत्तेजिताः। यात्रां कर्तुं इच्छा । सीट्रिप् ट्रैवल इत्यनेन ७ अक्टोबर् दिनाङ्के प्रकाशितस्य "२०२४ राष्ट्रियदिवसस्य पर्यटनस्य उपभोगप्रतिवेदनस्य" अनुसारं राष्ट्रियदिवसस्य अवकाशस्य समये सीट्रिप् मञ्चे बहिर्गमनस्य अन्तःगमनस्य च औसतदैनिकाः आदेशाः २०१९ तमस्य वर्षस्य आदेशात् अतिक्रान्ताः, येन अभिलेखः उच्चतमः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे २३ वर्षाणां प्रतिकारात्मकस्य उपभोगस्य, पुनर्प्राप्तेः च अनन्तरं अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले पर्यटनविपणनं सामान्यतां प्राप्तवती ।

तथ्याङ्कानि दर्शयन्ति यत् राष्ट्रियदिवसस्य अवकाशस्य समये शीर्षदश लोकप्रियाः बहिर्गमनयात्रास्थानानि सन्ति जापान, थाईलैण्ड्, दक्षिणकोरिया, मलेशिया, सिङ्गापुर, वियतनाम, इन्डोनेशिया, यूनाइटेड् किङ्ग्डम्, संयुक्तराज्यसंस्था, आस्ट्रेलिया च, येषु ब्राजील्, फिलिपिन्स्, मेक्सिको, यूनाइटेड् किङ्ग्डम्, संयुक्त अरब अमीरात् च द्रुततरं वर्धमानं लोकप्रियं बहिः गन्तुं गन्तव्यं जातम् ।

बहिर्गमनस्य अल्पदूरमार्गस्य मूल्यं २०१९ तमे वर्षे चीनीयपर्यटकानाम् कृते पुनः आगतं, येन वैश्विकपर्यटन-उद्योगे नूतना गतिः प्रविष्टा

ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशकाले होटेलानां, b&b-स्थानानां च औसतदैनिक-आदेशाः वर्षे वर्षे महतीं वृद्धिं प्राप्नुवन्ति, येन चीनस्य पर्यटन-उपभोगस्य लचीलापनं प्रदर्शितम् |. अस्य उपभोगलचीलतायाः स्पिलओवर इफेक्ट् इत्यनेन वैश्विकपर्यटन-उद्योगे अपि नूतना गतिः प्रविष्टा अस्ति । राष्ट्रियदिवसस्य समये ctrip इत्यस्य मञ्चे अन्तः बहिर्गमनयात्रायाः औसतदैनिक-आदेश-मात्रा २०१९ तमस्य वर्षस्य अपेक्षया अतिक्रम्य अभिलेख-उच्चतां प्राप्तवान् ।

बहिर्गमनयात्रायाः दृष्ट्या राष्ट्रियदिवसस्य अवकाशकाले शीर्ष १० लोकप्रियाः बहिर्गमनयात्रास्थानानि जापान, थाईलैण्ड्, दक्षिणकोरिया, मलेशिया, सिङ्गापुर, वियतनाम, इन्डोनेशिया, यूनाइटेड् किङ्ग्डम्, अमेरिका, आस्ट्रेलिया च सन्ति, येषु ब्राजील्, फिलिपिन्स् च सन्ति , मेक्सिको, यूनाइटेड् किङ्ग्डम्, संयुक्त अरब अमीरात् च द्रुततरं वर्धमानाः गन्तव्यस्थानानि अभवन् । ज्ञातव्यं यत् राष्ट्रदिवसस्य अवकाशकाले चीनदेशात् सिङ्गापुर, मलेशिया इत्यादिषु स्थानेषु अन्तर्राष्ट्रीयविमानयानानां परिमाणं पूर्णतया पुनः प्राप्तम्, २०१९ तमे वर्षे अपि तस्यैव अवधिः अतिक्रान्तम्। आपूर्तिवृद्ध्या अल्पकालीनबहिःमार्गस्य मूल्यं अपि तर्कसंगतपरिधिं प्रति प्रेरितम् अस्ति । ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशकाले चीनदेशात् थाईलैण्ड्, सिङ्गापुर, मलेशिया इत्यादिदेशेभ्यः बहिः गच्छन्तीनां अल्पकालीनमार्गाणां विमानटिकटस्य मूल्यं २०१९ तमे वर्षे इव एव अस्ति तस्मिन् एव काले राष्ट्रियदिवसस्य अवकाशकाले बहिर्गच्छन्ती यात्राविपण्ये पारिवारिकयात्रायाः अनुपातः ३४% तः ३७% यावत् वर्धितः ctrip-आँकडानां द्वारेण ज्ञायते यत् मातापितृ-बाल-यात्रायाः औसत-उपभोग-राशिः द्विगुणाधिका अस्ति समग्रराशिः।विदेशयात्रायां अधिकाः मातापितृबालपरिवाराः गन्तव्यदेशाय अधिकं लाभं आनयिष्यन्ति।

ज्ञातव्यं यत् चतुर्थस्तरस्य पञ्चमस्तरस्य च नगरेषु निवासिनः बहिर्गमनयात्रायाः कृते नूतनः वृद्धिबिन्दुः अभवन्, यत्र राष्ट्रियदिवसस्य अवकाशकाले औसतदैनिकबहिःयात्रायाः आदेशाः क्रमशः १ गुणा ३ गुणा च वर्षे वर्षे वर्धन्ते तस्मिन् एव काले प्रथम-द्वितीय-स्तरीय-नगरयोः निवासिनः अधिकं यात्रां कर्तुं आरब्धाः सन्ति, बहिर्गमन-पर्यटनस्य कृते शीर्ष-२० गन्तव्य-देशेषु यूनाइटेड् किङ्ग्डम्, अमेरिका-देशः, इत्यादयः १२ दीर्घकालीन-गन्तव्यस्थानानि सन्ति । तथा ऑस्ट्रेलिया, तेषां कुलबहिःपर्यटनस्य उपभोगस्य ३७% भागः अस्ति; यथा यथा प्रथम-द्वितीय-स्तरीय-नगरयोः निवासिनः दीर्घकालीन-गन्तव्यस्थानानि प्रति गच्छन्ति, चतुर्थ-पञ्चम-स्तरीय-नगरयोः निवासिनः च विदेशं गच्छन्ति, ते सशक्ततरं बहिर्गमन-यात्रा-उपभोगं आनयन्ति, वैश्विक-पर्यटन-उद्योगे वृद्ध्यर्थं अधिकं स्थानं निर्मान्ति च

आन्तरिकपर्यटनस्य वृद्धिः ततोऽपि स्पष्टा अस्ति, वीजारहितस्य “मित्रमण्डलस्य” विस्तारप्रभावः च स्पष्टः अस्ति । प्रतिवेदने दर्शितं यत् राष्ट्रियदिवसस्य समये ctrip इत्यस्य औसतं दैनिकं आगमनं प्रायः ८०% इत्येव वर्धितम्, अपि च ५०% अधिकाः विदेशीयाः पर्यटकाः चीनदेशे ७ दिवसाभ्यधिकं यावत् स्थितवन्तः अपि च, अस्मिन् वर्षे प्रत्येकं ४ अन्तः गच्छन्तीनां विदेशीयानां मध्ये १ पर्यटकाः चीनदेशात् आगतवन्तः। तेषु इटली, मलेशिया, रूस, अमेरिका इत्यादिदेशेभ्यः आगच्छन्तानाम् पर्यटकानाम् औसतं दैनिकं आदेशं वर्षे वर्षे त्रिगुणाधिकं वर्धितम् शङ्घाई, शेन्झेन्, बीजिंग, ग्वाङ्गझौ, चेङ्गडु, हाङ्गझौ, चोङ्गकिंग्, क्षियान्, नानजिङ्ग्, सूझोउ, किङ्ग्डाओ, तियानजिन्, ज़ियामेन्, कुनमिङ्ग्, झाङ्गजियाजी च आन्तरिकपर्यटनस्य शीर्ष १५ लोकप्रियस्थानानि अभवन् अबा तिब्बती तथा किआङ्ग स्वायत्तप्रान्तः, शिजियाझुआङ्ग्, गुइयांग्, लान्झौ, उरुम्की, याङ्गशुओ, गुइलिन्, किन्हुआङ्गदाओ, यान्ताई, यिवु च अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये आन्तरिकपर्यटनार्थं नवचयनितानि top50 लोकप्रियस्थानानि अभवन्

पर्यटन-उद्योगः सामान्यं प्रत्यागच्छति तथा च व्यय-प्रभावि-यात्रा "मन्द-शुल्क-पर्यटनम्" जनयति ।

उद्योगस्य आपूर्तिपक्षतः विमानटिकटं, होटलं च इत्यादीनां आपूर्तिशृङ्खलानां पुनः प्राप्तिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे होटेलानां संख्या निरन्तरं वर्धिता अस्ति, यत्र २३,००० तः अधिकाः नव उद्घाटिताः होटेलाः, १० लक्षं नवीनकक्ष्याः च सन्ति एतेन उपयोक्तृणां “ग्रहण” मानसिकता न्यूनीभवति । यात्रिकाणां माङ्गल्याः दृष्ट्या पर्यटनम् अद्यापि पर्यटकानां कृते स्वस्य पुनः चार्जस्य महत्त्वपूर्णः उपायः अस्ति, परन्तु ते विशेषबलपर्यटनस्य "शीघ्रपुनर्भारस्य" अनुसरणं न कुर्वन्ति, अपितु अधिकं आकस्मिकं शिथिलं च "मन्दं पुनः चार्जं" अनुसृत्य भवन्ति प्रवासस्य समये तिष्ठन्तु अत्र अपि महती वृद्धिः भवति। अवकाशदिनेषु पर्याप्तं आपूर्तिः, स्थिरमूल्यानि, मूल्यानि च पतन्ति च अनेके यात्रिकाः शिखरात् बहिः यात्रां, यात्रां त्यक्त्वा, अस्थायी बुकिंग् च कर्तुं प्रेरिताः

ctrip आँकडा दर्शयति यत् यात्रिकाणां यादृच्छिकयात्रायाः कारकस्य कारणतः मूल्यपरिवर्तनस्य समीपस्थस्य च कारणेन राष्ट्रियदिवसस्य अवकाशस्य समये यात्रिकाणां कृते पूर्वदिनानां औसतसंख्या २०२३ तमे वर्षे ६.८ दिवसेभ्यः २०२४ तमे वर्षे ६ दिवसेभ्यः न्यूनीभूता अस्ति, तथा च प्रायः ३०% यात्रिकाः तस्मिन् एव दिने अथवा एकदिनपूर्वं बुकिंगं कर्तुं चयनं कुर्वन्ति यात्रायां वर्षे वर्षे ६ प्रतिशताङ्केन वृद्धिः अभवत् ।

जनसमूहं परिहरितुं व्यस्तसमये यात्रां क्रमेण नूतनं सामान्यं जातम् । ctrip इत्यस्य विमानटिकटबुकिंग्-दत्तांशतः न्याय्यं चेत् अवकाशदिनात् पूर्वं पश्चात् च शिखरस्य स्तब्धतायाः प्रवृत्तिः अस्ति । अवकाशस्य अनन्तरं राष्ट्रदिवसस्य अवकाशस्य अनन्तरं प्रथमसप्ताहस्य यात्रायाः आदेशाः सितम्बरमासस्य समानकालस्य तुलने मासे मासे १०% वर्धिताः, केषुचित् क्षेत्रेषु यात्रायाः आदेशाः मूलतः राष्ट्रियदिवसस्य अवकाशस्य समये एव आसन् एतेन ज्ञायते यत् अधिकाधिकाः यात्रिकाः अधिकाधिकं व्यय-प्रभावी आरामदायकं च यात्रां प्राप्तुं स्वस्य दीर्घ-अवकाश-यात्रा-आवश्यकताम् दैनन्दिन-कार्यक्रमेषु प्रसारयन्ति "कर्मचारिणां यात्रा उद्योगे महत् परिवर्तनं करिष्यति। विमानसेवानां मूल्यव्यवस्थानां होटेलकक्षप्रबन्धनस्य च उन्नयनस्य सामना कर्तुं शक्यते, येन उद्योगशृङ्खलायाः परिष्कृतसञ्चालनस्य च नूतनाः आवश्यकताः अपि अग्रे स्थापिताः भविष्यन्ति।

महामारीयाः समये पर्यटकाः अल्पकाले एव बहुषु गन्तव्यस्थानेषु प्रवेशं कर्तुं आशां कृतवन्तः, येन विशेषबलशैल्याः पर्यटनस्य जन्म अभवत् यथा यथा पर्यटनविपण्यं सामान्यं भवति तथा अधिकाः पर्यटकाः मन्दशुल्कयात्राम् प्राधान्येन पश्यन्ति यत् त्वरितम्, त्वरितम्, न भवति योजनां कुर्वन्तु, एकत्र भवन्तु, अथवा चेक-इनं कुर्वन्तु। आरामस्य अवकाशस्य च प्रबलतरभावनायुक्ताः यात्राविधयः, यथा काउण्टी-भ्रमणं, सूक्ष्म-अवकाशः, चिकित्सा-भ्रमणं, होटेल-वास-भ्रमणं च लोकप्रियाः सन्ति गन्तव्यस्थानानां दृष्ट्या बीजिंग, शङ्घाई, चेङ्गडु, ग्वाङ्गझौ, हाङ्गझौ, नानजिङ्ग्, चोङ्गकिंग्, शीआन्, शेन्झेन्, वुहान इत्यादीनि प्रथमस्तरीयनगराणि अद्यापि शीर्ष १० लोकप्रियगन्तव्यस्थानानि सन्ति तेषु, top100 लोकप्रियगन्तव्यस्थानेषु, हुआङ्गशान्, आबा तिब्बती तथा किआङ्ग स्वायत्तप्रान्तः, दातोङ्ग्, लिन्यी, झाङ्गजियाजी, कैफेङ्ग्, शाङ्गराओ, यिनचुआन्, शेन्याङ्ग्, होहहोट् च शीर्ष १० द्रुतगतिना वर्धमानाः गन्तव्यस्थानानि अभवन् तस्मिन् एव काले, बहूनां युवानां "काउण्टी-भ्रमणस्य" प्रेम्णि अभवत्, येन औसत-दैनिक-काउण्टी-पर्यटन-आदेशाः वर्षे वर्षे ४०% वृद्धिः अभवत् were linfen xi county, yuncheng ruicheng, yinchuan helan, yan'an yichuan, shangluo shangnan, shuozhou yingxian, mudanjiang ning'an, bijie zhijin, dezhou qihe, and shaoguan renhua इत्येतयोः सर्वेषां वर्षे वर्षे 4 तः अधिका वृद्धिः अस्ति कालः । उल्लेखनीयं यत् तेषु त्रीणि काउण्टीः शान्क्सी-प्रान्ते स्थिताः सन्ति, येन लोकप्रियक्रीडाभिः आनयितस्य शान्क्सी-नगरस्य प्राचीनवास्तुपर्यटनस्य प्रबलः उत्साहः प्रतिबिम्बितः अस्ति

आकस्मिकयात्रा, मन्दचार्जिंगयात्रा च उच्चगतिरेलसंरचनायाः सुधारः, स्वयमेव चालनस्य लोकप्रियता इत्यादिभिः कारकैः सह सम्बद्धः अस्ति ctrip-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले यात्रिकाणां उच्चगतिरेलयानस्य यात्रात्रिज्या ३३०कि.मी ” नगराणां मध्ये तियानजिन् = बीजिंग, सूझोउ = शङ्घाई, ग्वांगझू = चोंगकिंग , नानजिंग = हेफेई, ताइयुआन् = शिजियाझुआङ्ग इत्यादयः लोकप्रियाः उच्चगतिरेलयात्रामार्गाः अभवन् एते "बगलस्य नगराणि" परस्परं मुख्यानि सन्ति स्रोतनगराणि द्वयोः स्थानयोः पर्यटकाः उच्चगतिरेलमार्गेण "नगरविनिमयः परस्परयात्रा च" इति साक्षात्कारं कृतवन्तः, येन लोकप्रियः "पर्यटनसीपी" निर्मितः । तस्मिन् एव काले परिवहनमन्त्रालयस्य भविष्यवाणी अस्ति यत् राष्ट्रियदिवसस्य समये स्वयमेव वाहनयानयात्रायाः अनुपातः ८०% अधिकः भविष्यति, अधिकाधिकाः जनाः स्वयमेव वाहनचालनेन यात्रां कर्तुं चयनं करिष्यन्ति राष्ट्रियदिवसस्य अवकाशकाले उच्चाधारस्य पृष्ठभूमितः ctrip इत्यस्य कारभाडायाः आदेशाः द्वि-अङ्कीयवृद्धिं प्राप्तवन्तः तेषु २००० तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणानां कृते कारभाडा-आदेशाः वर्षे वर्षे ११५% वर्धिताः, नूतनानां ऊर्जावाहनानां आदेशाः च , ये युवानां मध्ये लोकप्रियाः सन्ति, तेषु वर्षे वर्षे ७२% वृद्धिः अभवत् ।

"एकः वृद्धः एकः युवा" इति राष्ट्रियदिवसस्य अवकाशकाले "विस्फोटकपरिवर्तनानि" इति विपण्यविभागः अभवत्

प्रतिवेदने दर्शयति यत् राष्ट्रियदिवसस्य समये ctrip इत्यस्य मञ्चे 00 तमस्य दशकस्य अनन्तरं पीढी (05s परं पीढीं विहाय) प्रायः 20% आदेशं कृतवान्, 1985, 1990 दशकेषु जन्म प्राप्य यात्रिकाणां मुख्यग्राहकसमूहः अभवत् . २००० तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणानां यात्रा-उपभोगः “स्वयं सुखी कर्तुं यात्रां कृत्वा” “स्वयं सुखी कर्तुं यात्रां कृत्वा” परिवर्तमानः अस्ति

२००० तमे दशके जन्म प्राप्यमाणानां युवानां मध्ये सङ्गीतमहोत्सवः, संगीतसङ्गीतसमारोहाः च सांस्कृतिकपर्यटनस्य उपभोगस्य उष्णस्थानानि सन्ति । अपूर्णसांख्यिकयानुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य समये देशे ९० तः अधिकाः संगीतसङ्गीतसमारोहाः सन्ति । डेङ्ग जिकी इत्यस्य विश्वभ्रमणसङ्गीतसमारोहः, हुआ चेन्यू इत्यस्य गुइयाङ्ग मंगलसङ्गीतसमारोहः, दाओ लैङ्गस्य भ्रमणसङ्गीतसमारोहः च समाविष्टाः, येषां प्रारम्भः सीट्रिप् इत्यस्य प्रदर्शनी-प्रदर्शन-चैनल-इत्यत्र अभवत्, राष्ट्रियदिवसस्य अवकाशकाले सीट्रिप्-प्रदर्शनस्य प्रदर्शन-वर्गस्य च औसत-दैनिक-आदेशेषु ८०% अधिकं वृद्धिः अभवत्

युवानः अपि पर्यटन-उद्योगे स्वस्य प्रियं द्वि-आयामी-संस्कृतिं आनयन्ति । केषुचित् लोकप्रियेषु आकर्षणस्थानेषु भोजनालयेषु च प्रायः भवन्तः युवानः पर्यटकाः द्विविधपात्रैः सह "वस्तूनाम्" (द्विआयामी परिधीयउत्पादानाम् उल्लेखं कृत्वा) धारयन्तः द्रष्टुं शक्नुवन्ति, "बाजरा" इत्यस्य छायाचित्रं दर्शनीयस्थानैः भोजनेन च सह त्यजन्ति एवं भवतः प्रियाः द्विविधाः पात्राः वास्तविकजगति आगताः इव दृश्यन्ते, तेषां पार्श्वे पार्श्वे अनुभवः कर्तुं शक्यते । अतः बहवः युवानः "धान्यभक्षणयात्राम्" आरब्धवन्तः । शाङ्घाई, वुहान, गुआङ्गझौ इत्यादिषु स्थानेषु केचन सुप्रसिद्धाः द्विआयामी ऊर्ध्वाधरव्यापारिकसंस्थाः सन्ति, ये युवानः एतेषु गन्तव्यस्थानेषु आकर्षयन्ति राष्ट्रियदिवसस्य अवकाशकाले ctrip इत्यस्य मञ्चे "द्वितीयः आयामः" "बाजरा" इत्यादीनां कीवर्डानाम् अन्वेषणलोकप्रियता मासे मासे १२०% वर्धिता

यद्यपि रजतकेशसमूहस्य यात्रायाः अनुपातः अधिकः नास्ति तथापि राष्ट्रियदिवसस्य अवकाशकाले रजतकेशसमूहस्य वृद्धिदरः औसतयात्रामूल्यं च विपण्यतः महत्त्वपूर्णतया अग्रे भवति, येन एषः सम्भाव्यः विपण्यखण्डः अन्वेषणीयः भवति मध्यमवयस्काः वृद्धाः च पर्यटकाः येषां धनं अवकाशं च अस्ति, ते अपि राष्ट्रियदिवसस्य अवकाशकाले "विस्फोटं" कुर्वन्ति, ते लोकप्रियगन्तव्यस्थानानि परिहरन्ति ये "जनसङ्ख्यायुक्ताः" सन्ति तथा च ताजावायुयुक्तानि प्राकृतिकानि परिदृश्यानि, सशक्तसांस्कृतिकवातावरणयुक्तानि सांस्कृतिकानि उत्पादनानि च प्राधान्येन पश्यन्ति have created तेषां यात्रारसः गुणवत्तायाः आवश्यकता च युवानां अपेक्षया न्यूना नास्ति, तथा च तेषां औसतयात्राउपभोगस्य आवृत्तिः परिमाणं च विपण्यसरासरीयाः अपेक्षया महत्त्वपूर्णतया अधिका भवति ctrip old friends club इत्यस्य आँकडानुसारं सम्प्रति १० लक्षं सदस्याः old friends club इत्यत्र सम्मिलिताः सन्ति, तेषु २५% जनाः विदेशयात्रां सम्पन्नवन्तः ।

अयं वर्षः राष्ट्रियदिवसस्य ७५ वर्षाणि यावत् भवति, रक्तवर्णीयदृश्यस्थानानि अपि भिन्न-भिन्न-आयुवर्गस्य जनानां कृते लोकप्रियं विकल्पं जातम् ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशकाले देशे सर्वत्र क्लासिक-लाल-पर्यटन-दृश्यस्थानेषु औसत-दैनिक-आदेश-मात्रायां वर्षे वर्षे ७०% वृद्धिः अभवत् तेषु पुरातनः ग्रीष्मकालीनमहलः, चीनस्य राष्ट्रियसङ्ग्रहालयः, युहुआताई, यालुनद्याः भग्नसेतुः, सन याट्-सेन् मकबरे दर्शनीयक्षेत्रं च सर्वाधिकं लोकप्रियं रक्तं पर्यटनस्थलं जातम्