समाचारं

एप्पल् वर्षे एकवारं भवति अपडेट् मॉडल् परित्यक्तुं शक्नोति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुक् iphone 16 प्रक्षेपणकार्यक्रमे भागं गृह्णाति

ifeng.com technology news बीजिंगसमये ७ अक्टोबर् दिनाङ्के ब्लूमबर्ग्-नगरस्य प्रसिद्धः संवाददाता मार्क गुर्मन् रविवासरे लिखितवान् यत् एप्पल्-संस्थायाः परम्परागतरूपेण शरदऋतौ वार्षिकं उत्पाद-अद्यतनं कृतम् अस्ति परन्तु इदानीं एतावता हार्डवेयर-सॉफ्टवेयर-प्रणालीभिः सह एप्पल्-सङ्घस्य कृते तत् कर्तुं अव्यावहारिकम् अस्ति, कम्पनी च वार्षिक-उत्पाद-प्रक्षेपणात् दूरं गच्छति |.विपणनादिप्रयोजनार्थं एप्पल् केवलं भविष्ये iphones कृते वार्षिकं अपडेट् मॉडल् निर्वाहयितुं शक्नोति।

वर्षाणां यावत् एप्पल्-कम्पनी वार्षिकरूपेण स्वस्य प्रमुख-उत्पादानाम् अद्यतनीकरणं करोति । बहिः जगत् एप्पल्-प्रक्रियायाः पूर्वमेव परिचितम् अस्ति : प्रथमं जून-मासे नूतन-सॉफ्टवेयर-प्रणाल्याः पूर्वावलोकनं, ततः तत्सम्बद्धानि समर्थन-यन्त्राणि, यथा iphone, ipad, mac च, सेप्टेम्बर-अक्टोबर्-मासे प्रारम्भं कुर्वन्तु

एतत् कृत्वा अनेके लाभाः सन्ति।प्रथमं, कर्मचारिणः समानलक्ष्यं प्रति कार्यं कर्तुं प्रेरयितुं साहाय्यं करोति,कतिपय उत्पादानाम् सज्जता कदा आवश्यकी इति स्पष्टीकृत्य भ्रमं परिहरन्तु।

द्वितीयं, २.अपेक्षाः प्रबन्धयन्तु येन विश्लेषकाः निवेशकाः च जानन्ति यत् किं अपेक्षितव्यम् इति।एप्पल् प्रतिवर्षं मूलतः समानसमयावधिमध्ये निरन्तरं राजस्ववृद्धिं कृतवान्, सर्वमहत्त्वपूर्णे अवकाशत्रिमासे परिणामान् वर्धयति।

तृतीयं,विपणनस्य जनसम्पर्कयोजनानां च निर्माणं सुलभम्।यदि एप्पल् प्रतिवर्षं पतने एकं महत् प्रक्षेपणं आयोजनं करोति तर्हि विपणनं जनसम्पर्कं च तस्य प्रचारार्थं केन्द्रीक्रियितुं शक्नुवन्ति। ग्रीष्मकालस्य अनन्तरं प्रक्षेपणकार्यक्रमस्य व्यवस्थापनेन अपि सुनिश्चितं भवति यत् मीडियासदस्याः ग्रीष्मकालीनव्यक्तिगतावकाशात् प्रत्यागत्य स्वकार्यं प्रति पुनः ध्यानं दातुं शक्नुवन्ति। प्रायः अमेरिकादेशे श्रमिकदिवसस्य अनन्तरं प्रथमे मंगलवासरे बुधवासरे वा iphone-प्रक्षेपणं भवति ।

रणनीत्या सह समस्या

एतेषां लाभानाम् अभावेऽपि एप्पल्-कम्पन्योः प्रक्षेपण-रणनीत्यां दरारः दृश्यन्ते ।सर्वप्रथमं एप्पल् इदानीं समृद्धतरं उत्पादपङ्क्तिं प्राप्नोति, यत्र बहुविधं iphones, ipads, macs, airpods च समाविष्टम् अस्ति । एतानि सर्वाणि उत्पादानि वार्षिकरूपेण अद्यतनीकर्तुं यथार्थं न भवति। अपि च, केषाञ्चन उत्पादानाम्, यथा apple watch ultra अथवा iphone se, बहुधा अद्यतनीकरणस्य आवश्यकता नास्ति ।

वस्तुतः एप्पल् केषुचित् उत्पादेषु शरदऋतु-अद्यतन-तालात् व्यभिचरति । अस्मिन् वर्षे मेमासे कम्पनी नूतनं ipad प्रारब्धवती, २०२३ तमस्य वर्षस्य जनवरीमासे च द्रुततरं mac सङ्गणकं, उन्नतं homepod च प्रकाशितवती । जूनमासे यदा कदा नूतनानि मैक्-इत्येतत् अपि विमोचयति, यथा २०२३ तमे वर्षे wwdc इत्यत्र १५-इञ्च्-मैक्बुक-एयर-इत्येतत्, ततः पूर्ववर्षे १३-इञ्च्-मैक्बुक-एयर-इत्येतत् च ।

किन्तु,एप्पल् इत्यनेन अधिकं लचीलं दृष्टिकोणं ग्रहीतव्यं दृश्यते, यदा उत्पादाः सज्जाः सन्ति तदा तेषां विमोचनं भवति, यदा ते सज्जाः न सन्ति तदा तेषां मुक्तिः न भवति।

कुक् एप्पल्-पत्रकारसम्मेलनस्य आतिथ्यं करोति

एप्पल् इत्यस्य संगठनात्मकसंरचना कार्येण विभक्ता अस्ति: हार्डवेयर, सॉफ्टवेयर, सेवा च, न तु प्रत्येकस्य उत्पादवर्गस्य पृथक् विभागाः । अस्य अर्थः अस्ति यत् एप्पल्-इञ्जिनीयराः प्रायः सर्वेषु उत्पादपङ्क्तौ योगदानं दातुं बाध्यन्ते । यथा, श्रव्यदलः न केवलं नूतनानि हेडफोन्स् विकसयति, अपितु प्रत्येकस्य मैक्, एप्पल् वॉच्, आईफोन् इत्येतयोः कृते स्पीकर्स्, ध्वनिप्रणालीं च समर्थयति ।

ततः परं एप्पल्-संस्थायाः प्रचालनप्रणालीनां श्रेणी अस्ति : ios, macos, visionos, watchos, tvos तथा ipados, तथैव सॉफ्टवेयरं यत् airpods तथा गृहयन्त्रेषु चालितं भवति एतेन एप्पल्-संस्थायाः सर्वाणि उत्पादनानि समये एव प्रक्षेपणं कर्तुं अधिकं कठिनं भवति ।

अद्यतनं स्थगितम्

अन्तिमेषु वर्षेषु एप्पल्-कम्पनी सॉफ्टवेयर-प्रणाली-अद्यतन-कार्येषु प्रमुख-नवीन-विशेषतासु सप्ताहैः मासैः वा विलम्बं कर्तुं बाध्यः भवितुम् आरब्धा, येन केचन लज्जाजनकाः परिस्थितयः उत्पन्नाः एप्पल् जूनमासे स्वस्य विश्वव्यापी विकासकसम्मेलने उत्पादसुधारस्य घोषणां आत्मविश्वासेन कृतवती, परन्तु केचन विशेषताः सेप्टेम्बरमासात् डिसेम्बरमासपर्यन्तं वा मार्चमासपर्यन्तं वा विलम्बं कृतवन्तः ।

नवीनतमं सॉफ्टवेयर-अद्यतनं एप्पल्-रणनीत्यां दबावम् अपि प्रकाशयति ।वर्तमान ipad ऑपरेटिंग् सिस्टम्, ipados 18, इत्यत्र अल्पानि नवीनविशेषतानि सन्ति तथा च एकः त्रुटिः अस्ति यत् केचन m4 चिप् ipad pros नूतनप्रणालीं संस्थापयित्वा "इष्टका" कृतवन्तः समस्यां निवारयितुं एप्पल् इत्यनेन हार्डवेयर् प्रतिस्थापयितुं ऑपरेटिंग् सिस्टम् च निष्कासितव्यम् आसीत्, येन गतगुरुवासरे पुनः स्थापितं यावत् सप्ताहद्वयं यावत् अप्रयोज्यम् अभवत् पूर्वदिने एव एप्पल्-कम्पनी watchos 11.1 इत्यस्य तृतीयं बीटा-संस्करणं निवृत्तुं बाध्यम् अभवत् यतः तस्य कारणेन अपि एतादृशी त्रुटिः अभवत् । सितम्बरमासे homepod beta update इत्यत्र अपि एषा एव समस्या प्रादुर्भूतवती ।

सुसमाचारः अस्ति यत् एप्पल् अस्याः विमोचन-रणनीत्याः समस्याः सम्यक् जानाति । एप्पल् कृते अधिकांशस्य नूतनस्य हार्डवेयरस्य सॉफ्टवेयरस्य च पतनविमोचनदिनाङ्कस्य अनुसरणं भारं जातम्, कम्पनी च तस्मात् मार्गात् शनैः शनैः विमुखा भवति

चरणबद्धरूपेण प्रसारणम्

नवीनतमः ai प्रणाली apple intelligence इति उदाहरणम् अस्ति । यदा एप्पल् जूनमासे तस्य घोषणां कृतवान् तदा तस्य सर्वाणि विशेषतानि क्रमेण कतिपयेषु मासेषु प्रसारितानि भविष्यन्ति इति संकेतं दत्तवान्, एप्पल्-सङ्घस्य मुख्याधिकारी टिम कुक् अपि विश्लेषकैः सह सम्मेलन-कॉल-काले स्वीकृतवान् यत् एप्पल्-इंटेलिजेन्सस्य क्षमताः the rollout will be staggered इति

सम्प्रति एप्पल् स्वस्य विपणने एआइ-प्रणाल्याः चरणबद्ध-प्रसारणं स्पष्टतया न सूचयति ।एतत् apple intelligence कृते निर्मितं प्रथमं यन्त्रं इति iphone 16 इत्यस्य प्रचारं करोति तथा च स्वस्य वेबसाइट्, खुदराभण्डारयोः च नूतनानां ai क्षमतायाः चिह्नैः प्लास्टरं करोति । परन्तु गतमासे प्रदर्शितं iphone 16 apple intelligence कार्यक्षमतायाः सह न आगतं ।

एप्पल् इन्टेलिजेन्स् इत्यस्य विशेषताः चरणबद्धरूपेण प्रसारिताः

विगतकेषु वर्षेषु एप्पल् सामान्यतया अद्यापि सज्जाः न सन्ति इति विशेषतानां चर्चां परिहरति, यतः अद्यतनं विलम्बितम् इति कथनं ईंधनं कर्तुम् न इच्छति परन्तु वर्षे पूर्णे उत्पादप्रक्षेपणं प्रसारयित्वा एप्पल् एतत् सकारात्मकं इव दृश्यमानं कर्तुं शक्नोति, यत् दर्शयति यत् ते उत्पादप्रक्षेपणेषु कियत् लचीलाः सन्ति।

यदा हार्डवेयरस्य विषयः आगच्छति तदा एप्पल् इत्यस्य प्रतिवर्षं उन्नयनस्य आवश्यकता स्पष्टतया नास्ति।परन्तु एप्पल् प्रतिवर्षं प्रतिस्पर्धा, वित्तीयविपणनकारणात् नूतनं iphone विमोचयितुं शक्नोति तथापि इदानीं अन्येषां उत्पादानाम् समये अधिकं लचीलं भवति

एप्पल् इत्यनेन अस्मिन् वर्षे अल्ट्रा ३ घड़ी न प्रकाशिता, परन्तु अल्ट्रा २ इत्यस्मिन् नूतनं कृष्णवर्णीयं रूपविकल्पं योजितम् । एतेन निम्नस्तरीयं मॉडलं एप्पल् वॉच एसई अपि अद्यतनं न कृतम् । एतेन प्रमुखघटिकानां श्रृङ्खला १० श्रृङ्खलायां ध्यानं केन्द्रीकृतम्, येषु नूतनं डिजाइनं अन्ये च नवीनविशेषतानि सन्ति ।

अल्ट्रा तथा एसई घडिकानां अद्यतनीकरणं २०२५ तमे वर्षे भविष्यति, येन एतेषां गैर-प्रमुखश्रृङ्खलामाडलानाम् अद्यतनचक्रं वर्षद्वयं यावत् भविष्यति । तत् आंशिकरूपेण यतोहि एप्पल्-कम्पन्योः हार्डवेयर-नवीनीकरणं मन्दं जातम्, अतः वर्षद्वयस्य मूल्यस्य विशेषताः एकत्र रोल-करणेन महत्तरः प्रभावः भवितुम् अर्हति ।

भविष्ये प्रतिवर्षं केवलं iphones एव अपडेट् भवितुं शक्नुवन्ति

परन्तु एप्पल्-कम्पन्योः उत्पादप्रक्षेपणं अधिकाधिकं विखण्डितं भवति इति अन्ये संकेताः अपि सन्ति । कम्पनी आगामिवर्षे वर्षस्य प्रथमार्धे उत्तरार्धे च अनेकाः हार्डवेयरविमोचनं प्रसारयितुं योजनां करोति, यत् सार्थकम् अस्ति यतः एप्पल् २०२५ तमस्य वर्षस्य अधिकांशं ios 18 इत्यस्य प्रमुखेषु अद्यतनीकरणेषु व्ययितुं इच्छति।हार्डवेयरस्य चरणबद्धरूपेण प्रसारणं तान् उत्पादान् उपयोक्तुं शक्नोति ios 18 नवीनतमविशेषताः।

२०२६ तमवर्षपर्यन्तं ततः परं च एतादृशं निरन्तरं कर्तुं एप्पल्-संस्थायाः सेप्टेम्बर-मासात् पूर्वं ऑपरेटिंग्-सिस्टम्-विशेषताः सज्जीकर्तुं त्वरितम् इति अभ्यासं परित्यज्य तस्य स्थाने चरण-क्रमेण विमोचयितुं आवश्यकम्परिवर्तनेन निवेशकाः घबराहटाः भवेयुः, परन्तु एतेषां प्रतिबन्धानां विना एप्पल् अन्ततः अधिकं नवीनतां कर्तुं समर्थः भवितुम् अर्हति तथा च सम्भाव्यतया अवकाशदिवसस्य त्रैमासिकात् परं अधिकं राजस्वं जनयितुं शक्नोति।

न्यूनतया वक्तुं शक्यते यत्, न्यूनातिन्यूनं एप्पल् इत्यस्य पूर्वानुमानं न्यूनं करिष्यति, यत् "आश्चर्यं आनन्दं च" इति स्वस्य दर्शनं अनुसृत्य कम्पनी कार्यं कुर्वती अस्ति (टिप्पणी: "आश्चर्यं आनन्दं च" एप्पलस्य विपणनग्राहक-अनुभव-रणनीतिः अस्ति यस्याः उद्देश्यं अप्रत्याशित-आश्चर्यस्य सकारात्मक-अनुभवस्य च माध्यमेन ग्राहक-सन्तुष्टिं निष्ठां च वर्धयितुं वर्तते)। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।